हार्डी-कुमारौ उत्साहेन कम्पमानौ आस्ताम्। तौ स्वमित्राणां स्थानं प्राप्तवन्तौ, फेन्टन्-हार्डी-शत्रुभिः गृहीतः इति दुःखदं वार्तां श्रुतवन्तौ, चौरसमूहस्य गुप्तस्थानं च अन्वेषितवन्तौ। एतत् सर्वं किञ्चित्कालेन एव घटितम्।
तयोः प्रथमं समस्या चेत्-बिफ्-मोचनम् आसीत्। किन्तु प्रथमदृष्ट्या तत् अशक्यम् इव प्रतीयते स्म। यतः पीट्-गुहां प्रविश्य अग्नेः समीपे वालुकायां कुञ्चिकानां गुच्छं क्षिप्त्वा कठोरं हसितवान्।
“अधिकदिनानि शिलायां बद्धौ स्थित्वा तौ क्लान्तौ भविष्यतः,” सः अवदत्। “तौ अद्यापि समर्पिष्यतः।”
“यावत् तौ सहन्ते तावत् वयं अपि सहामहे,” रेड्-अवदत्।
“यदि तौ स्वमात्रे पत्रं लिखित्वा मूल्यं याचिष्येते तर्हि वयं सुखेन स्थास्यामः। फेन्टन्-हार्डी तान् अन्वेष्टुं न शक्नोति—तत् निश्चितम्।”
“भवतु, अद्य कार्यं सफलम् अस्ति। अहं स्वपितुं गच्छामि,” अन्यः जनः अवदत्। सः स्वकम्बलं आच्छाद्य अग्नेः समीपे शयितवान्।
“शोभनः विचारः,” रेड्-अवदत्। “सर्वेऽपि शयनाय गच्छामः।”
अल्पकालानन्तरं चौरसमूहस्य सदस्याः वालुकायां स्वकम्बलेषु शयिताः। फ्रैङ्क्-अवगच्छत् यत् ते सर्वे अग्नेः एकस्मिन् पार्श्वे शेरते, तथा च गुहायाः एकस्मिन् पार्श्वे शिलापट्टः अस्ति इति कारणात् तेषां शयनस्थानम् एवम् अस्ति इति।
“ते यावत् स्वपन्ति तावत् वयं प्रतीक्षामहे,” सः जो-इति सह कण्ठस्वरेण अवदत्।
तस्य भ्राता अङ्गीकृतवान्। तौ शिलासु सङ्कुचितौ स्थितौ। वृष्टिः मन्दा जाता।
क्रमेण अग्निः निर्वाणं प्राप्तवान्, गुहायाः अन्तः केवलं मन्दं रक्तिमं प्रकाशम् आसीत्। द्वित्रैः जनैः किञ्चित्कालं मन्दस्वरेण संभाषितम्, किन्तु क्रमेण तेषां स्वराः निरुद्धाः, शीघ्रं च तेषां निद्राशब्दाः श्रुताः। तथापि प्रायः एकघण्टापर्यन्तं तौ निश्चितवन्तौ यत् सर्वे जनाः सुप्ताः।
“अहं चेत्-बिफ्-मोचनाय गच्छामि,” फ्रैङ्क्-निश्चयेन कण्ठस्वरेण अवदत्।
“अहं त्वया सह अस्मि।”
“कुञ्चिकाः अद्यापि अग्नेः समीपे स्थिताः।”
“शोभनम्।”
फ्रैङ्क् शिलासु सङ्कुचितस्थानात् उत्थितवान्। जो-अपि तदनुसारम् अकरोत्। तौ मन्दं गुहायाः प्रवेशद्वारं प्रति अगच्छताम्।
सुप्तजनानां निद्राशब्दाः अविच्छिन्नाः आसन्। फ्रैङ्क् अग्रे गत्वा मन्दं पदानि न्यधात्। पदे पदे कम्बलैः आच्छादितानां शयितानां जनानां दिशि सावधानाः भूत्वा तौ गुहायाः अन्तः प्रविष्टवन्तौ।
फ्रैङ्क् स्मृतवान् यत् कुञ्चिकाः कुत्र क्षिप्ताः इति, सः ताः वालुकायां दृष्टवान्। अग्नेः मन्दः प्रकाशः तासु दीप्तिमान् आसीत्।
कुञ्चिकाः अग्नेः समीपे जनानां दिशि आसन्। ताः प्राप्तुं सूक्ष्मं कार्यं भविष्यति। सः अग्रे नम्रः भूत्वा हस्तपादाभ्यां सर्पितवान्। जो-मूकः पृष्ठतः आगच्छत्।
फ्रैङ्क् अग्निं परितः गत्वा सावधानतया अग्रे स्पर्शितवान्।
छायायाः दिशितः मन्दः शब्दः आसीत्। एकः जनः स्वप्ने चलितवान्।
तौ स्थिरौ अभवताम्।
मन्दः शब्दः निरुद्धः। दीर्घकालं प्रतीक्ष्य फ्रैङ्क् पुनः कुञ्चिकाः प्रति प्रसारितवान्।
तस्य हस्तौ ताः स्पृष्टवन्तौ। सः ताः दृढं गृहीतवान् यत् ताः न शब्दं कुर्युः। ततः सः मन्दं शिलापट्टं प्रति प्रत्यागच्छत्, कुञ्चिकाः सुरक्षिताः तस्य हस्ते।
हार्डी-कुमारौ गुहायाः पृष्ठभागे अन्धकारं प्रति मूकयात्रां कुर्वन्तौ आस्ताम्। निर्वाणप्रायः अग्निः अल्पं प्रकाशं ददाति स्म।
क्रमेण तौ गुहायाः गभीरं प्रति अगच्छताम्, सुप्तजनान् अतिक्रम्य। तौ जानीतः यत् मन्दः शब्दः अपि चौरसमूहस्य कस्यचित् जनस्य प्रबोधनाय पर्याप्तः भवेत्। तौ अत्यन्तं सावधानतया गुहायाः पृष्ठभागं प्रति अगच्छताम्।
अन्ते फ्रैङ्क् यत् अन्वेषितवान् तत् प्राप्तवान्। तत् गुहायाः पृष्ठभागे अन्धकारपट्टः आसीत्—अन्तःकक्षस्य प्रवेशद्वारम्।
सः सुरक्षितं तत् प्राप्तवान्, अन्धकारे स्पर्शेन मार्गं अन्विष्य अग्रे गतवान्। सः स्थित्वा श्रुतवान्। गभीराः श्वासाः तस्य मित्रौ सुप्तौ इति सूचितवन्तः।
सः पृष्ठतः गत्वा जो-इति बाहौ नियन्त्रणं स्थापितवान्, यत् सः अन्तःकक्षस्य मुखे स्थित्वा प्रहरी भवेत् इति सूचयन्। जो-तस्य अभिप्रायं अवगच्छत्, तत्रैव स्थितवान्। फ्रैङ्क् ततः अग्रे गतवान्।
सावधानतया सः अन्धकारे स्पर्शितवान्, मन्दं अग्रे गतवान्। अन्ते तस्य हस्तः प्रसारितं बाहुं स्पृष्टवान्, ततः किञ्चित् चलितं स्कन्धम्।
सः अग्रे नम्रः भूत्वा सुप्तं प्रचोदितवान्।
“चेत्!” सः कण्ठस्वरेण अवदत्।
अन्यः कुमारः चलित्वा उत्थातुं प्रारभत। शृङ्खलाः शब्दं कृतवत्यः।
“मौनम्!” फ्रैङ्क्-कण्ठस्वरेण अवदत्, भीतः यत् तस्य मित्रः अकस्मात् प्रबोधनेन भीतः भूत्वा किञ्चित् शब्दं करिष्यति।
“कः अस्ति?” अन्यः कण्ठस्वरेण अवदत्।
“अहम्—फ्रैङ्क्। अहं त्वां मोचयितुं आगतवान्।”
अन्धकारात् सः आश्चर्यस्य श्वासं श्रुतवान्, किन्तु तत् शीघ्रं निरुद्धम्।
“अहं बिफ्-प्रबोधयामि,” चेत्-अवदत्। फ्रैङ्क् अनुमानितवान् यत् सः चेत्-मोर्टन् इति प्रबोधितवान्, तस्य अनुमानं सत्यम् आसीत् इति अवगतवान्।
किञ्चित्कालानन्तरं बिफ्-प्रबोधितः।
“जनाः सुप्ताः,” फ्रैङ्क्-कण्ठस्वरेण अवदत्। “प्रश्नं मा कुरु। बहिः गच्छामः यावत् मौनं धारय। अहं कुञ्चिकाः आनयितवान्। कुत्र तालकम् अस्ति?”
“वयं शिलायां बद्धाः,” चेत्-कण्ठस्वरेण अवदत्। सः फ्रैङ्क्-हस्तं गृहीतवान्, गुहायाः भित्तिं प्रति नीत्वा तस्य अङ्गुलीभिः गुरुतालकं स्पृष्टवान्। “तत्र अस्ति!”
फ्रैङ्क् कतिचित् कुञ्चिकाः प्रयुक्तवान् यावत् योग्या कुञ्चिका प्राप्ता, अन्ते तालकं उद्घाटितवान्। सः शृङ्खलां अन्यहस्तेन गृहीतवान् यत् सा भूमौ पतित्वा शब्दं न करेत्। सः तां मन्दं न्यधात्।
“अधुना हस्तबन्धनानि।”
चेत्-तस्य करौ प्रसारितवान्, फ्रैङ्क्-च हस्तबन्धनानां कुञ्चिकां प्राप्तवान्। सः तानि निष्कासितवान्, ततः चेत्-पादौ अपि मुक्तवान्। ततः सः बिफ्-इति प्रति सर्पितवान्, तस्य शृङ्खलाः अपि मुक्तवान्।
एतत् सर्वं कार्यं अल्पशब्देन सम्पादितम्, यतः जो-इति कस्यचित् सावधानकरणस्य शब्दः न आसीत्, ते अनुमानितवन्तौ यत् बाह्यगुहायाः जनाः प्रबुद्धाः न सन्ति।
फ्रैङ्क् मार्गं दर्शयित्वा निर्गतवान्, त्रयः हस्तपादाभ्यां सर्पित्वा मुख्यगुहायाः अन्तः प्रविष्टवन्तः। ते जो-इति अग्रे सर्पन्तं दृष्टवन्तः, अङ्गाराणां रक्तिमप्रकाशं अतिक्रम्य।
जनानां निद्राशब्दाः अविच्छिन्नाः आसन्। फ्रैङ्क् आनन्दितः आसीत्। घटनायाः सर्वाधिकं भयङ्करः भागः समाप्तः आसीत्। यदि ते सुरक्षितं प्रवेशद्वारं प्राप्य चौरसमूहस्य ज्ञानात् पूर्वं स्वनौकां प्राप्नुयुः तर्हि सर्वं शोभनं भविष्यति।
फ्रैङ्क् वालुकायां पतितं विद्युत्प्रदीपं दृष्टवान्। तस्य स्वप्रदीपः पूर्वदिने शिलागुहायां नष्टः आसीत्, सः ज्ञातवान् यत् तेषां नौकां प्राप्तुं प्रकाशः आवश्यकः भविष्यति।
सः सावधानतया तत् प्रति प्रसारितवान्। तस्य हस्तौ कृष्णनलिकां स्पृष्टवन्तौ, प्रदीपः तस्य अभवत्।
चेत्-बिफ्-च तत् दृष्ट्वा प्रशंसां कृतवन्तौ। विद्युत्प्रदीपः तेषां पलायने महत्त्वपूर्णः सहायकः भविष्यति।
जो-गुहायाः प्रवेशद्वारं प्राप्तवान्। ते तं दृष्टवन्तः यत् सः उत्थाय मूकः अन्धकारे निर्गतवान्।
फ्रैङ्क् शिलापट्टस्य अन्तं प्राप्तवान्। विद्युत्प्रदीपः तस्य हस्ते आसीत्। सः मन्दं उत्थितवान्। किन्तु एकः लघुः शिलाखण्डः तं प्रकटितवान्। सः सन्तुलनं हृतवान्, क्षणं चलितवान्।
यदि विद्युत्प्रदीपः न भवेत् तर्हि आपत्कालः निर्गतवान् भवेत्, यतः सः हस्तं प्रसार्य गुहायाः भित्तिं आलम्बितवान्। किन्तु गुरुः विद्युत्प्रदीपः शिलायाः शिथिलं प्रक्षेपं स्पृष्टवान्।
शिलायाः शब्दः घर्षणेन जातः।
गुहायाः मृतसदृशे मौने शब्दः बहुगुणितः प्रतीयते स्म। फ्रैङ्क्-ज्ञातवान् यत् सुप्ताः जनाः प्रबुद्धाः भविष्यन्ति। सः सावधानतां त्यक्तवान्।
सः अग्रे उत्प्लुत्य प्रवेशद्वारं प्राप्तवान्। चेत्-मोर्टन्-बिफ्-हूपर्-च दृष्टवन्तौ यत् अधिकसावधानतया किमपि लाभः नास्ति, ते उत्थाय पलायनाय धावितवन्तौ।
शिलायाः शब्दः एकं जनं प्रबोधितवान्। सः भयेन कोपेन च उत्थितवान्, चतुर्दिक् अवलोकितवान्। ततः सः गुहायाः मुखे पलायमानान् जनान् दृष्टवान्, धावनशब्दं च श्रुतवान्।
सः तत्क्षणं उत्थितवान्।
“ते पलायन्ते!” सः गर्जितवान्। “प्रबुध्यन्तां जनाः! ते पलायन्ते!”
तत्क्षणे गुहायाः अन्तः कोलाहलः आरब्धः। जनाः शीघ्रं स्वकम्बलात् निर्गतवन्तः, निद्रातः प्रबोधनेन विस्मिताः।
हार्डी-कुमारौ तेषां मित्रौ च गुहायाः बाह्यभागे शिलामये प्रदेशे धावन्तौ कोलाहलं श्रुतवन्तौ, चीत्कारं चः
“तेषाम् अनुगच्छत! तान् पलायितुं मा ददातु!”