चेट् मोर्टन् इतस्ततः उत्प्लुत्य स्वमित्रेण सह संघट्टितवान्। सः सर्पं समये दृष्टवान्, तस्य पश्चात् प्रतिक्रिया स्वाभाविका अनैच्छिका च आसीत्, येन सः दुष्टस्य शिरसः तीव्रं प्रहारं निवारितवान्।
सर्पः चूकितवान्, यद्यपि तस्य शरीरं चेटस्य पादत्राणे क्षणं स्पृष्टवान्, दंष्ट्राः च गुरुत्वपूर्णे चर्मणि आहताः। पादत्राणं बालकं रक्षितवान्। यदि सर्पः तस्य पादं प्रहरिष्यति तर्हि सः दष्टः भविष्यति।
मित्रे अंधधियः वने प्रविष्टवन्तौ।
अधुना सावधानतायाः चिन्ता नासीत्। तौ कृष्णसर्पस्य अविवेकपूर्णं भयं अनुभूतवन्तौ, यत् अधिकांशानां जनानां मनसि सर्पदर्शने जायते, तौ झाडीनां मध्ये धावन्तौ। तयोः पलायनस्य शब्दः तौ दुष्टौ न अचेतयताम्।
“अहं तौ पश्यामि!” इति एकः पुरुषः आक्रन्दत्। सः घने तृणे प्रविश्य बालकौ अवरोद्धुं प्रयत्नं कृतवान्।
चेट् तं समये दृष्टवान्, एकं पार्श्वं प्रति मुडितवान्। सः प्रसारितं बाहुं निवारितवान्, ततः समुद्रं अवलोकयन्तं पार्वतप्रदेशं प्रति धावितवान्। बिफ् पृष्ठतः धावन्, द्वितीयं दुष्टं अतिक्रम्य, अन्यं पुरुषं निवार्य, चेटं अनुसृतवान्।
तौ प्रवाहे स्खलित्वा अधः प्रस्थितवन्तौ। चेट् कुत्र गच्छन्तौ इति स्पष्टं न जानाति स्म, परं सः धावनं निवृत्तिं वा श्रान्तिं वा प्राप्तुं यावत् धावितुं निश्चितवान्।
परं यदा सः पर्वतस्य शिखरं प्राप्य तीव्रं अवतरणं आरभत, तदा सः समुद्रे किमपि दृष्टवान् यत् तस्य उल्लासपूर्णं आक्रोशं कारितवान्।
तत् मोटरनौकायाः आसीत्, यां सः तत्क्षणं एव अभिज्ञातवान्। नौका नापोली इति आसीत्, तस्यां त्रयः जनाः आसन्। दूरतः अपि सः तान् टोनी प्रीतो, फिल् कोहेन्, जेरी गिल्रॉय् इति ज्ञातवान्। मोटरनौकायाः पृष्ठतः अन्ये द्वे नौके आसन्, ये अनुगम्यमाने आस्ताम्।
सः अद्यापि न दृष्टः, यतः नापोली द्वीपं प्रति विश्रामेन प्रवहन्ती आसीत्। सः कर्कशं आक्रोशं कृतवान् आकर्षणाय।
सः टोनिं उन्नतं पश्यन्तं दृष्टवान्, ततः स्वमित्रेभ्यः उत्साहेन कथयन्तं। ते उत्तेजिताः प्रतिचेष्टितवन्तः। ततः नापोलीयाः अग्रभागः तीरं प्रति प्रस्थितवान्।
किं ते नौकां सुरक्षितं प्राप्तुं शक्नुवन्ति स्म? बिफ् प्रवाहे अधः धावन् चेटस्य पृष्ठतः केचन पादान् एव आसीत्। शिलाः कंकणाः च तयोः अग्रे उत्प्लुत्य अधः प्रस्थिताः; वालुका कंकणाः च तयोः पादत्राणेभ्यः उड्डयिताः। ततः तीव्रं अनुसरणं कुर्वन्तौ द्वौ दुष्टौ आस्ताम्, यौ वने तौ प्रायः गृहीतवन्तौ। तौ पुरुषौ कर्कशं आक्रोशं कुर्वन्तौ तौ निवर्तयितुं।
परं तौ मित्रे निवर्तितुं न इच्छतः। तौ सुरक्षां दृष्ट्वा। किं तौ तीरं प्राप्य नौकां प्राप्तुं शक्नुवन्ति स्म यावत् तौ दुष्टौ तौ प्राप्नुवन्ति?
ततः तीरस्य शिलानां मध्ये त्रयः जनाः प्रकटिताः। चेटस्य हृदयं निम्नं जातम्। ते अन्ये दुष्टाः आसन्, ते मार्गे एव आस्ताम्। तस्मिन् एव काले, सः दृष्टवान् यत् टोनी प्रीतो नापोलीं परिवर्त्य तीरात् दूरं प्रस्थितवान्।
श्रान्तः क्लान्तः च सः अग्रे त्रयः पुरुषान् निवर्तयितुं प्रयत्नं कृतवान्, परं प्रयत्नः अल्पकालिकः आसीत्। तेषु एकः उत्प्लुत्य तेन सह युद्धं कृतवान्। तौ वालुकायां पतित्वा युद्धं कृतवन्तौ। अन्यौ द्वौ बिफं प्रति उत्प्लुत्य।
बालकौ साहसेन निराशया च युद्धं कृतवन्तौ। चेट् प्रहारं कृतवान्, तस्य मुष्टिः तं पुरुषं मुखे प्रहारं कृतवान्। सः पुरुषः क्षणं पृष्ठतः गतवान्, चेट् च तस्य कटिप्रदेशे बन्धनं मोचयितुं प्रयत्नं कृतवान्, परं यदा सः एवं कृतवान्, तदा अन्यः दुष्टः धावन् तं प्रति उत्प्लुत्य।
बिफ् समानं उग्रतया युद्धं कृतवान्, परं सः त्रयः दुष्टानां विरुद्धं शक्तिहीनः आसीत्। सः प्रहारं कृतवान् संघर्षं च कृतवान्, परं ते तं नीत्वा शिलानां पृष्ठतः गतवन्तः, यत्र अन्ये चेटं नीतवन्तः।
रक्तकेशः पुरुषः, एके नेत्रे चूर्णेन सह, स्वस्य कटिप्रदेशात् दृढं रज्जुं निर्गतवान्।
“तौ बध्नीत!” इति सः कर्कशं उक्तवान्। “अस्माकं हस्ते तौ स्थिरं स्थास्यतः।”
पीट् रज्जुं गृहीतवान्, किञ्चित् कालेन चेटस्य करौ पृष्ठतः दृढं बद्धौ, पादौ च सुरक्षितं बद्धौ। पीट् रज्जुं छित्त्वा शेषं बिफं बन्धनाय उपयुक्तवान्। तौ मित्रे असहायौ आस्ताम्।
टोनी प्रीतो, नापोल्याम्, शीघ्रं दृष्टवान् यत् तस्य द्वौ मित्रे उद्धर्तुं प्रयत्नः असम्भवः, मूर्खतापूर्णः च भविष्यति। प्रथमतः, पञ्च बालकाः पञ्च पुरुषैः विरुद्धं आस्ताम्, ये निराशाः सशस्त्राः च आस्ताम्। एकमात्रं परिणामः भविष्यति यत् सर्वे गृहीताः भविष्यन्ति, तथा त्रयः मोटरनौकाः अपि दुष्टैः गृहीताः भविष्यन्ति।
“अहं तौ गृहीतान् दृष्ट्वा दुःखितः अस्मि, परं किं कर्तुं शक्नुमः?” इति सः अन्येभ्यः उक्तवान्, यदा सः नापोलीं मन्दं परिवर्तयन् आसीत्।
“यदि पुरुषाः अस्मान् मोटरनौकाः च गृह्णन्ति, तर्हि बालकाः पूर्वं अपेक्षया अधिकं दुःखिताः भविष्यन्ति।”
“त्वं सम्यक् वदसि,” इति जेरी गिल्रॉय् सहमतवान्। “अहं क्षणं मन्ये यत् वयं तौ उद्धर्तुं शक्नुमः। अस्माकं समूहेन तौ दुष्टौ निवार्य चेट् बिफ् च नौकायाम् आरोपयितुं शक्नुमः, परं यदा अन्ये प्रकटिताः, तदा अहं ज्ञातवान् यत् सर्वं समाप्तम्।”
“बालकाः शोभनं युद्धं कृतवन्तः,” इति फिल् कोहेन् उक्तवान्। “अहं आशंसे यत् ते दुष्टाः तान् अतिकठोरं न व्यवहरिष्यन्ति।”
“वयं तौ मुक्तं करिष्यामः,” इति टोनी दृढं उक्तवान्। “अहं न जानामि कथं करिष्यामः, परं वयं तौ मुक्तं करिष्यामः। अस्माकं सर्वाः मोटरनौकाः सन्ति, दुष्टाः च द्वीपं त्यक्तुं न शक्नुवन्ति, तत् निश्चितम्।”
यदा सः नापोलीं तीरात् सुरक्षितं दूरं नीत्वा, टोनी नौकां निगडितुं निश्चितवान्।
“वयं स्थास्यामः,” इति सः निश्चितवान्। “ते ज्ञास्यन्ति यत् वयं तान् त्यक्तुं न इच्छामः।”
इति नापोली, द्वे गृहीते मोटरनौके अनुगम्यमाने, निगडिता आसीत्, यावत् त्रयः मित्रे शिलामयं तीरं अवलोकयन्तः आस्ताम्। कदाचित् ते दुष्टानां एकं वा अन्यं शिलानां पृष्ठतः प्रकटितं दृष्टवन्तः, ततः पुनः प्रविष्टवन्तः।
“वयं तान् अनुमानं कुर्वन्तः,” इति टोनी हसितवान्। “ते न जानन्ति यत् अस्माकं विषये किं कर्तव्यम्। ते जानन्ति यत् अस्माकं नौकाः सन्ति, परं ते न जानन्ति यत् वयं के स्मः कथं वा ताः प्राप्तवन्तः।”
द्वौ घण्टौ अतीतौ। सूर्यः आकाशे उन्नतः जातः। कृष्णसर्पद्वीपं, तस्य सर्वे दुष्टतायाः सह, प्रातःकाले उष्णतायां सिद्धं जातम्। तीरात् जीवनस्य कोऽपि चिह्नं नासीत्। यद्यपि मोटरनौकायां बालकाः न जानन्ति स्म, शिलाः याभ्यां चेट् बिफ् च नीतौ आस्ताम्, ताः गह्वरं प्रति गुप्तं मार्गं आच्छादितवन्तः। दुष्टाः गह्वरं प्रति निवृत्तिं निश्चितवन्तः, चेट् बिफ् च पादबन्धनं मोचित्वा कठोरं आदिष्टवन्तः यत् तौ दुष्टैः सह गुप्तं मार्गेण गच्छेयाताम्। तौ नौकायाः न दृष्टौ, यतः वृक्षाणां शाखाः मार्गं आच्छादितवन्तः यः पर्वतप्रदेशे वलितः आसीत्।
प्रातःकाले मध्ये टोनी आकस्मिकं उन्नतं दृष्ट्वा मुख्यभूमिं प्रति अवलोकितवान्। सः उत्तेजितः आक्रोशं कृतवान्।
“ते आगच्छन्ति!” इति सः आक्रन्दत्। “ते अत्र सन्ति!”
अन्ये उत्थाय अवलोकितवन्तः। ततः यत् ते दृष्टवन्तः तस्य अर्थं ज्ञात्वा, ते कर्कशं जयघोषं कृतवन्तः, आनन्देन नृत्यन्तः यावत् मोटरनौका तेषां पादैः चलिता।
तरङ्गान् विदारयन्ती, निम्ना, वक्रा नौका, श्वेतैः फेनपक्षैः सह, तीव्रं धावन्ती आगच्छत्। सा मौनं धावन्ती बाणस्य इव सुन्दरतया आगच्छत्। सा संयुक्तराज्यानां राजस्वनौका आसीत्, यस्य आगमनं दृष्ट्वा बालकाः ज्ञातवन्तः यत् हार्डी बालकौ यत् साहाय्यं प्राप्तुं गतवन्तौ तत् सफलं जातम्।
बालकाः जयघोषं कृतवन्तः स्वबाहून् चालयित्वा संकेतं कृतवन्तः यत् ते चेट् बिफ् च प्राप्तवन्तः। अन्ते, टोनी इंजिनं प्रारभ्य नापोलीं नौकायाः समीपं नीतवान्। राजस्वनौका मन्दं निवृत्ता, निगडः च प्रक्षिप्तः।
एकः बलवान् राजस्वअधिकारी, कटौ पिस्तौलं बद्धं सह, पार्श्वे झुकित्वा तान् आह्वानं कृतवान्।
“किं तौ प्राप्तवन्तः?” इति सः गर्जितवान्।
“ते पुनः गृहीताः, अस्य तीरस्य एव!” इति टोनी आक्रन्दत्। “दुष्टाः अद्यापि अत्र सन्ति।”
“शोभनम्! वयं शीघ्रम् आगमिष्यामः। स्वनौकां बद्ध्वा अस्माकं नौकायाम् आगच्छत!”
बालकानां द्वितीयं आग्रहं न आवश्यकम् आसीत्। सोपानः प्रक्षिप्तः, नापोलीं सुरक्षितं बद्ध्वा, ते राजस्वनौकायाः पटले आरूढाः, यत्र हार्डी बालकौ तान् प्रतीक्षमाणौ आस्ताम्।
किञ्चित् शीघ्रैः शब्दैः टोनी तान् चेट् बिफ् च पुनः गृहीतानां परिस्थितिं अवगतवान्। यः राजस्वअधिकारी तान् प्रथमं आह्वानं कृतवान् सः सन्तोषेण शिरः कम्पितवान्।
“यावत् वयं जानीमः यत् ते दुष्टाः द्वीपं न त्यक्तवन्तः, तावत् सर्वं सम्यक् अस्ति,” इति सः उक्तवान्। “वयं तान् शीघ्रं हस्तगतं करिष्यामः।”
सः परिवृत्य स्वस्य एकस्य पुरुषस्य प्रति कठोरं आदेशं दत्तवान्, अल्पे एव काले दशद्वयः बलवन्ताः पुरुषाः राइफलैः पिस्तौलैः च सज्जाः आस्ताम्। अन्यः आदेशः, नौका च पार्श्वतः नीता।
“गच्छामः!” इति अधिकारी उक्तवान्। “अधुना अधिकं कालं न भविष्यति।”