॥ ॐ श्री गणपतये नमः ॥

आश्चर्यजनकघोषणाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हार्डीबालकाः समयस्य अत्यन्ते कोवं प्राप्तवन्तःयद्यपि स्थानं समुद्रस्य पूर्णकोपात् रक्षितम् आसीत्, तथापि उच्चवायुः तरङ्गान् इतावता प्रहृतवान् यत् नौका प्रायः भूमौ आगन्तुं सङ्कटे आसीत्

तटः वालुकामयः आसीत्, तथापि किञ्चित् युक्त्या बालकाः नौकां तटे स्थापयितुं समर्थाः अभवन्, यत्र सा सुरक्षिता आसीत्एतावता वातावरणं शान्तिं प्रति किञ्चित् लक्षणं दर्शयति स्म, यद्यपि वृष्टिः अद्यापि पूर्णबलेन प्रवहति स्मफ्रैङ्कः नौकायां अन्विष्य तैलचर्माणि प्राप्तवान्, तानि धृतवन्तः, यद्यपि तेषां वस्त्राणि अद्यापि आर्द्राणि आसन्

अहं एतादृशे रात्रौ समुद्रे बहिः भवितुं इच्छामि,” इति फ्रैङ्कः अक्रोशत्, यदा विद्युत् काले आकाशे तरङ्गानां उन्मत्तं दृश्यं प्रकटयति स्म

तस्मिन् क्षणे दक्षिणतः प्रकाशः प्रकटितः

नौका!” इति जोः अवदत्

द्वीपं प्रति गच्छति!”

ते प्रकाशस्य दृष्टिस्थानं निरीक्षन्तः अभवन्किञ्चित् कालान्तरे विद्युत् तमः छित्त्वा ते क्षणं लघुं मोटरनौकां काले तरङ्गेषु उन्मत्तां दृष्टवन्तः

सः एतस्मिन् वातावरणे तटं प्राप्तुं शक्ष्यति,” इति फ्रैङ्कः शिरः कम्पयन् अवदत्

किं सः टोनी भवितुम् अर्हति?”

अहं तथा मन्येसः एतादृशे वातावरणे समीपं आगच्छेत्।”

तत् सत्यम् अपि।”

अहं मन्ये यत् सः कश्चित् बाह्यः अस्ति।”

किं वयं तस्य साहाय्यं कर्तुं शक्नुमः?”

अहं तथा मन्येसः प्रायः शिलासु आपतिष्यति।”

कदाचित् सः गणस्य एकः अस्ति।”

तत् सत्यम्,” इति फ्रैङ्कः सहमतः अभवत्। “अहं तत् चिन्तितवान्कदाचित् सः स्वगन्तव्यं जानाति एवतथापि, तटं किञ्चित् गत्वा सः सुरक्षितं तटं प्राप्नोति वा इति द्रष्टुं हानिः भविष्यति।”

ते तमसि तटं गत्वा शिलासु मार्गं अन्विषन्तः, समुद्रात् आगतं लवणस्प्रेयं मुखे अनुभवन्तः अभवन्समुद्रस्य गर्जनं वायोः आर्तनादः प्रायः बधिरं ध्वनिं प्रददौप्रतिक्षणं विद्युत् लघुं नौकां प्रकटयति स्म, या मन्दं तटं प्रति गच्छति स्म

अकस्मात् फ्रैङ्कः स्थित्वा स्वभ्रातुः बाहुं गृहीतवान्

अहं अग्रे प्रकाशं दृष्टवान्।”

अहम् अपि तथा मन्येतटे एव।”

ते प्रतीक्षन्तः अभवन्क्षणेन प्रकाशः पुनः प्रकटितःसः मन्दं उपरि अधः चलति स्म तटं प्रति गच्छति स्म

कश्चित् नौकां प्रत्यागन्तुं गच्छतिसः गणस्य एकः भवितुम् अर्हति,” इति फ्रैङ्कः अवदत्

बालकाः सावधानतया अग्रे गतवन्तःअग्रिमा विद्युत् फ्रैङ्कस्य अनुमानं सत्यं इति प्रकटयति स्मते चत्वारः पुरुषाः तैलचर्मधारिणः शिलासु गच्छन्तः दृष्टवन्तःअग्रगतः पुरुषः प्रबलं विद्युत्प्रदीपं धृतवान्, यः वृष्टिधौतान् शिलान् प्रकाशयति स्म

ते दृष्टवन्तः यत् मोटरनौकायां पुरुषः लघुं खाडीं प्रति गच्छति स्म, या वातावरणात् उत्तमं रक्षणं प्रददाति स्मप्रवेशः अतीव संकीर्णः आसीत्, महान्तः तरङ्गाः शिलासु प्रहरन्तः श्वेतस्प्रेयं प्रददौ, तथापि नौकायां पुरुषः स्वनौकां कुशलतया प्रवाहे प्रवेशयति स्मसः किञ्चित् कालं कठिन्ये आसीत्, तथापि सुयोग्यं नौकाचालनेन नौकां परिवर्त्य प्रवाहं सुखेन प्राप्तवान्ततः सा अग्रे प्रेरिता, प्रवाहं सुखेन प्राप्य तटं प्रति प्रवहति स्म

तैलचर्मधारिणः पुरुषाः तस्य स्वागतं कर्तुं तत्र आसन्नौका वालुकायां स्थापिता, एकाकी नौकाचालकः बहिः आगत्य जले चलितवान्किञ्चित् कालं पञ्च पुरुषाः तमसि तटे स्थित्वा संवदन्तः अभवन्, वायुः तेषां तैलचर्माणि पादेषु प्रहरति स्म, प्रदीपः श्वेतनेत्रवत् प्रकाशते स्म, वृष्टिः तेषु प्रवहति स्मते वातावरणे पञ्च भयानकाः शिकारिपक्षिणः इव आसन्, ततः ते परिवर्त्य शिलाः उपरि द्वीपस्य मध्यं प्रति गच्छन्तः अभवन्

एषः तेषां अवतरणस्थानं भवितुम् अर्हति,” इति फ्रैङ्कः अवदत्। “तत् अर्थः यत् तेषां अत्र गुहायाः सुयोग्यः मार्गः अस्ति।”

तेषाम् अनुगच्छामः,” इति जोः अवदत्

अहम् अपि तत् एव वक्तुम् इच्छामिअस्माकं नौका सुरक्षिता अस्ति, अस्माकं वस्त्राणि अद्यापि आर्द्राणि सन्ति।”

बालकाः ततः तं स्थानं प्रति गतवन्तः यत्र पञ्च पुरुषाः स्थितवन्तःते प्रदीपस्य प्रतिबिम्बं दृष्टवन्तः यत् उपरि अधः चलति स्म यदा पञ्च पुरुषाः वृक्षान् प्रति गच्छन्तः, ते अनुगतवन्तःनिश्चयेन, शिलासु सुस्पष्टः मार्गः आसीत्, ते सुखेन अग्रे गतवन्तः, तमः अज्ञातमार्गः विचार्य

वातावरणस्य उच्चतमः अतीतः, वृष्टिः निरन्तरं प्रवहति स्मगर्जनस्य ध्वनिः दूरस्थं मन्दं गर्जनं प्रति परिवर्तितः, विद्युत् कम्पनाः कमाः अभवन्वायुः अपि शान्तः अभवत्

अग्रे प्रकाशः तान् मार्गे नेतवान्, शिलाः उपरि, ततः पुनः वृक्षेषु, अल्पकालेन ते पुनः मार्गस्य अन्ते प्रकटिताः, ग्रेनाइटस्य ढलानस्य अस्पष्टं द्रव्यं तेषां अग्रे दृष्टवन्तःअग्निः अद्यापि प्रकाशते स्म, ते पञ्च पुरुषान् गुहायां प्रविशन्तः दृष्टवन्तः, या प्रदीपस्य प्रकाशे क्षणं प्रकाशिता अभवत् यत् अन्ये पुरुषाः प्रविशेयुः

अस्माभिः अग्रे गन्तव्यम्,” इति फ्रैङ्कः अवदत्। “अस्माभिः एतावत् आगतम्अधुना पृष्ठतः गन्तुं उचितम्।”

अहं त्वया सह अस्मि।”

ते शिलाः उपरि गत्वा गुहायाः प्रवेशं प्रति सञ्चरन्तः अभवन्ते गुहायाः मुखे पतिताः शिलाः दृष्टवन्तः ये सुरक्षां प्रददौ, ते गुहायाः मुखात् किञ्चित् दूरे स्थित्वा दृष्टाः अभवन्वायुः वृष्टिः तेषां आगमनस्य ध्वनिं नष्टं कर्तुं पर्याप्तं ध्वनिं प्रददौ

शिलानां छिद्रेण ते गुहायां ईक्षितवन्तःते तमसि आसन्, अतः तेषां दृष्टिः गुहायां पुरुषैः भविष्यति इति ज्ञातवन्तः; तेषां विषये, ते अग्नेः पूर्णप्रकाशे आसन्, यत् एकः पुरुषः समीपस्थं काष्ठराशिं पुनः पूरितवान्बालकाः अतः दृष्टाः अभवन्, ते द्रष्टुं शक्ताः अभवन्

पुरुषाः स्वतैलचर्माणि त्यजन्तः आसन्, तेषां एकः, नूतनागतः, स्वस्तराणां राशौ निपतितः, यथा श्रान्तः

अहं वदामि यत् सः कठिनः प्रवासः आसीत्,” इति सः अवदत्। “अहं निश्चितः आसम् यत् अहं नष्टः भविष्यामिअहं मार्गं प्राप्तवान्यदि भवन्तः प्रदीपेन सह आगतवन्तः तर्हि अहं शिलासु आपतितः भविष्यम्, नौका खण्डेषु विभक्ता भविष्यति।”

भवान् अत्र अस्ति, तत् एव सर्वम्,” इति रेडः नामकः पुरुषः अवदत्। “भवता वातावरणस्य आगमनं दृष्ट्वा प्रस्थातव्यं आसीत्।”

अहं ज्ञातवान् यत् एतावत् कठिनं भविष्यतितथापि, अहं चिन्तितवान् यत् अहं तत् पूर्वं प्राप्स्यामि।”

अद्य रात्रौ भवान् अत्र आगतवान् इति शुभवार्ता आसीत्,” इति अन्यः पुरुषः उपविश्य अवदत्

अहं वदामि यत् सा शुभवार्ता आसीत्,” इति नूतनागतः अवदत्। “अतीव शुभवार्ता।”

का सा?” इति ते उत्सुकतया अपृच्छन्

अहं ज्ञातवान् यत् फेन्टन् हार्डीः तां पत्रं किमर्थं अवधृतवान्।”

बालकाः उत्सुकतया श्रुतवन्तःस्वपितुः उल्लेखे ते ज्ञातवन्तः यत् तेषां सर्वाः शङ्काः सत्याः आसन्ते तन्याः अभवन् यदा संवादः प्रचलति स्म

किमर्थम्?” इति रेडः अपृच्छत्

सः तत् प्राप्तवान्।”

किमर्थं सः तत् प्राप्तवान्?”

नूतनागतः विरम्य स्मितवान्

सः तत् प्राप्तवान्,” इति सः मन्दं विजयेन अवदत्, “यत् अस्माभिः सः गृहीतः।”

गृहीतः?”

अस्माभिः फेन्टन् हार्डीः गृहीतः!”

कथम्?”

कुत्र?”

कथं जानासि?”

प्रश्नाः गुहायाः सर्वतः नूतनागतं प्रति प्रेरिताःसः स्वप्रभावं आनन्दयति स्मगुप्तश्रोतारः तु केवलं विस्मयेन आक्रान्ताः अभवन्

गणः गतरात्रौ शिकागोनगरे तं गृहीतवान्अहं अद्य अपराह्ने एव ज्ञातवान्सः बाल्डिं ग्रहीतुं तत्र गतवान्; तथापि बालकाः तस्य सूचनां प्राप्तवन्तः, ते तस्य कृते जालं स्थापितवन्तःसः तत्र एव प्रविष्टवान्।”

शोभनम्!” इति रक्तकेशः पुरुषः हस्तौ मर्दयन् अवदत्। “किम् अधिकं मधुरं भवितुम् अर्हति? अस्माभिः हार्डीः गृहीतः, अस्माभिः तस्य पुत्रौ ⁠—”

कथं ते व्यवहरन्ति?” इति नूतनागतः अपृच्छत्

ओह्, अद्यापि कोलाहलं कुर्वन्तः⁠—तरुणाः शिशवः,” इति पीटः नामकः पुरुषः गर्जितवान्। “ते वदन्ति यत् ते हार्डीबालकाः सन्ति।”

तत् चिन्त्यताम्तान् अत्र आनयतु।”

अग्नेः समीपात् एकः पुरुषः उत्थाय गुहायाः पृष्ठभागं प्रति गतवान्तस्य पदचिह्नानि नष्टानि अभवन्, हार्डीबालकाः चिन्तितवन्तः यत् तत्र कश्चित् अन्तःप्रकोष्ठः अस्तिअल्पकालेन सः पुनः आगत्य द्वौ बालकौ अग्रे प्रेरितवान्फ्रैङ्कः जोः अग्रे ईक्षितुं प्रयत्नं कृतवन्तः, बालकयोः मुखं द्रष्टुम्

शृङ्खलानां ध्वनिना बालकौ अग्निप्रकाशे प्रकटितौ

ते चेट् मोर्टन् बिफ् हूपर् आस्ताम्!

बालकौ हस्तबद्धौ आस्ताम्, तेषां पादौ दीप्तायाः शृङ्खलया बद्धौ आस्ताम्, या तेषां चलनाय पर्याप्ता आसीत्ते कृशाः श्रान्ताः आस्ताम्, तेषां स्कन्धाः श्रान्ततया नमन्तः आस्ताम्, ते अग्नेः समक्षं स्थित्वा किमपि अवदन्

अहो हार्डीबालकाः,” इति रक्तकेशः पुरुषः कठोरे स्वरे अवदत्, “अस्माभिः भवद्भ्यां किञ्चित् वार्ता अस्ति।”

अस्माभिः पूर्वम् एव उक्तम्,” इति चेट् अवदत्। “भवन्तः भ्रान्ताःअस्माकं हार्डीबालकाः स्मः।”

पीटः नामकः पुरुषः अकस्मात् छायातः अग्रे आगत्य चेट् कर्णे प्रहृतवान्

मौनं भव!” इति सः गर्जितवान्, बिफ् हूपरं प्रहृतवान्। “अधिकं श्रुतव्यम्अस्माभिः श्रुतम्भवन्तः हार्डीबालकाः एव, तत् निषेधेन किमपि लाभः भविष्यति।”

भवन्तः भ्रान्ताः!” इति चेट् दृढतया अवदत्

अस्माभिः भवद्भ्यां दर्शयिष्यामः यत् कियती भ्रान्तिः अस्ति!” इति एकः पुरुषः गर्जितवान्। “अस्माभिः भवद्भ्यां किमपि वक्तुं भवतः पिता अन्ततः गृहीतः।”

श्रीमान् हार्डीः?” इति चेट् अतीव विस्मितः अभवत्

आम्, श्रीमान् हार्डीः!” इति रेडः तस्य अनुकरणं कृतवान्। “सः प्रहारः सफलः अभवत्, वा? अस्माभिः सः गृहीतः, अस्माभिः भवन्तः गृहीताः, अस्माभिः भवतः मातरं धनं दातुं बाधयिष्यामःयदि भवन्तः आशां कुर्वन्तः आसन् यत् भवतः पिता भवद्भ्यां आगमिष्यति, तर्हि अधुना निरर्थकम्अस्माभिः सः गृहीतः, अस्माभिः भवन्तः गृहीताः, अतः भवन्तः समर्पणं कर्तुं शक्नुवन्ति।”

अस्माभिः पृच्छ्यताम् इति उचितम्,” इति बिफ् अवदत्। “अस्माकं हार्डीबालकाः स्मः।”

रेडः तस्य कर्णे पुनः प्रहृतवान्बिफ् प्रहारात् पृष्ठतः चलितवान्

ओह्, तान् पुनः शृङ्खलाबद्धान् कुर्वन्तु,” इति रेडः विरक्ततया अवदत्। “तान् किञ्चित् कालं भूखितान् कुर्वन्तु, ते सत्यं वक्तुं आगमिष्यन्ति!”

यदि अहं द्विमिनटाय मुक्तः भवेयम् तर्हि अहं भवन्तं दर्शयेयम्⁠—,” इति बिफ् मुष्टिं बद्ध्वा अवदत्

तथापि रक्तकेशः पुरुषः केवलं तिरस्कारेण हसितवान्हार्डीबालकाः स्वगुप्तस्थानात् दृष्टवन्तः यत् पीटः अग्रे आगत्य चेट् बिफ् पृष्ठतः गुहायाः अन्तः शृङ्खलाबद्धान् कृतवान्, तेषां शृङ्खलाः ध्वनिं कुर्वन्त्यः


Standard EbooksCC0/PD. No rights reserved