गाढं तमः हार्डी-कुमारौ आवृणोत्।
हिमशीतलस्य जलाशयस्य कृष्णता वायोः तमसः कृष्णतायाः अपेक्षया न अधिका आसीत्।
फ्रैंकः सतर्कं जलस्य पृष्ठं प्रति उत्थितः, स्वस्य पतनेन अक्षतः, यथा सः जले सञ्चरति स्म, तस्य प्रथमं चिन्तनं स्वस्य भ्रातुः विषये आसीत्।
“जो!” इति सः अक्रन्दत्। “जो!”
प्रतिध्वनिभ्यः व्यतिरिक्तं कोऽपि उत्तरं न आसीत्, शिलाः च तं प्रति उपहासपूर्वकं अक्रन्दन्। “जो। … जो। … जो। …” इति क्रमेण मन्दं मन्दं यावत् केवलं क्षीणं शब्दं यावत् नश्यन्ति स्म।
ततः तस्य पार्श्वे जलस्य स्प्लैशिङ्गं अभवत्, यथा तस्य भ्राता जलाशयस्य पृष्ठं प्रति उत्थितः अचेतनं प्रहारं कृतवान्।
“किं त्वं कुशलः असि?” इति फ्रैंकः अवदत्।
“अहं कुशलः अस्मि!” इति जोः अवदत्।
“मम पार्श्वे तिष्ठ। वयं अस्मिन् जलाशयस्य किनारं प्राप्तुं प्रयत्नं करिष्यामः।”
फ्रैंकः अग्रे स्नानं कृतवान्, अग्रे स्पर्शं कुर्वन्, यावत् अन्ते तस्य अङ्गुलयः जलस्य किनारे स्थितां स्निग्धां शिलां स्पृष्टवत्यः। किन्तु शिला प्रायः ऊर्ध्वगामिनी आसीत् तथा च सा इतनी स्निग्धा चिक्कणा च आसीत् यत् हस्तधारणायाः कोऽपि आशा न आसीत्। सः एकस्य पार्श्वं प्रति स्नानं कृतवान्, शिलां स्पृशन्। निराशा तं आवृणोत् यदा सः अवगच्छत् यत् शिला अद्यापि ऊर्ध्वं उन्नता आसीत्। यदि ते वृत्ताकारे गर्ते पतिताः तर्हि ते विनष्टाः आसन्।
निविडतमे तमसि ते जलाशयस्य सीमायां युद्धं कृतवन्तः यावत् अन्ते फ्रैंकस्य अन्वेषणस्य अङ्गुलयः शिलायाः प्रक्षेपणं स्पृष्टवत्यः यत् शिलायाः पृष्ठस्य परिवर्तनं सूचयति इति प्रतीयते।
सः सत्यं कथयति स्म। अस्मिन् स्थाने लघुः शिलाखण्डः आसीत्, तथा च सः स्वयं तस्मिन् आरोहितुं समर्थः अभवत्। तयोः उभयोः स्थानं पर्याप्तं आसीत्, तथा च सः परिवृत्य जोस्य हस्तं गृहीत्वा तं स्वस्य पश्चात् शिलायाम् आरोपितवान्। ते तत्र आर्द्रवस्त्राणि धृतवन्तः, स्वस्य परिश्रमस्य पश्चात् गुरुतरं श्वसन्तः। तत्कालं फ्रैंकः ऊर्ध्वं स्पर्शं कर्तुं प्रारभत, शिलायाः पृष्ठं परीक्षमाणः।
सः अवगच्छत् यत् तत् क्रमेण ढालु आसीत्, तथा च पृष्ठं रूक्षं आसीत्, अनेकैः पादधारणस्थानैः सह।
“अहं मन्ये यत् वयं तत् आरोहितुं शक्नुमः,” इति सः जोः प्रति अवदत्। “अत्यन्तं अन्धकारं अस्ति, किन्तु यदि वयं पुनः मुख्यशिलाखण्डं प्रति प्रत्यागच्छामः तर्हि वयं कुशलाः भविष्यामः।” इति सः अवदत् यतः सः निर्णीतवान् यत् ते यत् स्थानं प्राप्तवन्तः तत् जलाशयस्य पार्श्वे आसीत् यत् गुहायाः प्रवेशद्वारं प्रति आसीत्। यदि ते अन्यस्य पार्श्वे उद्भूताः आसन् तथा च शिलाखण्डं पुनः प्राप्तवन्तः तर्हि ते अन्यस्य दुर्गतौ आसन्, यतः ते फ्रैंकस्य पतनस्य कारणं भूतं पथस्य विश्वासघातकं विच्छेदं अतिक्रमितुं न शक्नुवन्तः स्म।
फ्रैंकः ढालुस्य मुखं स्पृशन् अग्रे गतवान्। सः प्रथमं शिलाखण्डे स्वस्य पादं निखनित्वा स्वयं उन्नतं कृतवान्, उपरि शिलायाः प्रक्षेपणं गृहीत्वा। ततः अग्रे पादधारणस्थानं अन्विष्य सः स्वयं उन्नतं कर्तुं समर्थः अभवत्। अत्र ढालुः अधिकं क्रमेण अभवत् तथा च शिलायां स्वयं निकटं दबायित्वा सः ऊर्ध्वं रङ्गितुं समर्थः अभवत्, यावत् अन्ते सः शिलायाः समतलं शिलाखण्डं प्राप्तवान् यत् सः मुख्यशिलाखण्डं इति अजानात् यत् ते गुहायाः प्रवेशद्वारात् अनुसृतवन्तः आसन्।
“अहं उन्नतः अस्मि!” इति सः जोः प्रति अक्रन्दत्, ततः शिलासु खननशब्दं श्रुतवान्, यथा तस्य भ्राता अपि आरोहणं प्रारभत।
जोः कठिनतां विना आरोहणं कृतवान् तथा च अल्पकालेन एव स्वस्य भ्रातुः सह शिलाखण्डे पुनः मिलितवान्।
“अहं मन्ये यत् वयं प्रत्यागन्तव्यम्,” इति फ्रैंकः अवदत्। “इयं गुहा केवलं कष्टं प्रति नयति। वयं बहिः उन्मुक्ते श्रेयस्कराः स्मः।”
“किं टॉर्चः नष्टः अस्ति?”
“आम्। अहं मन्ये यत् तत् शिलासु पतितं यदा भग्नं अभवत्। यद्यपि, अहं अन्धकारे तत् अन्वेष्टुं न गमिष्यामि। तत् शिलाखण्डं विश्वासघातकं आसीत् यदा वयं प्रकाशं धृतवन्तः आस्मः।”
पदे पदे सावधानतया गच्छन्तः हार्डी-कुमारौ गुहायाः प्रवेशद्वारं प्रति प्रत्यागच्छन्तः। तेषां प्रत्यागमनं न तावत् जोखिमपूर्णं आसीत् यतः गुहायाः प्रवेशद्वारं तेषां पुरतः अस्पष्टं धूसरं प्रकाशं इति प्रकाशितं आसीत् तथा च तेषां मार्गं निर्देशितवत्।
ते अन्ते प्रवेशद्वारं प्राप्तवन्तः तथा च पुनः उज्ज्वले सूर्यप्रकाशे बहिः अगच्छन्तः। प्रथमं ते चकिताः अभवन्, गुहायाः अन्धकारस्य पश्चात्।
“प्रथमं वयं स्वस्य वस्त्राणि शुष्कं करिष्यामः,” इति फ्रैंकः अवदत्, यथा सः शिलासु दारुखण्डान् अन्विष्यति यत् अग्निकाष्ठं इति उपयुक्तं भवेत्। “अहं आर्द्रः अस्मि।”
“अहम् अपि। धन्यवादः, अत्र उष्णं अस्ति।”
“अहं प्रसन्नः अस्मि यत् अहं दियासलाईः जलरोधके कोष्ठके धृतवान्, अन्यथा वयं दुर्भाग्ये आस्मः।”
ते दारुखण्डान् शुष्कपर्णान् च प्राप्तुं समर्थाः अभवन् येन ते अग्निं प्रज्वालितुं समर्थाः अभवन् तथा च शीघ्रं ते विविधेषु अवस्थासु नग्नाः भूत्वा स्वस्य आर्द्रवस्त्राणि अग्नेः सम्मुखे शुष्कं कृतवन्तः। इदं किञ्चित् समयं व्यापितवत् तथा च मध्याह्नसमये ते प्रगन्तुं समर्थाः अभवन्। ते नौकायाः किञ्चित् सैण्ड्विचान् स्वीकृतवन्तः आसन् तथा च तेषां वस्त्राणि शुष्कं कुर्वन्तः ते तेषां मध्याह्नभोजनं कृतवन्तः येन अन्ते यदा ते पुनः वस्त्राणि धृतवन्तः तदा ते उष्णाः, भोजिताः तथा च सन्तुष्टाः आसन्।
“अत्रतः कुत्र गच्छामः?” इति जोः अपृच्छत्।
“गुहाभ्यः व्यतिरिक्तं कुत्रापि,” इति तस्य भ्राता अवदत्। “अहं मन्ये यत् वयं पुनः तीरं अनुसरामः। एकं निश्चितं अस्ति—अस्मिन् द्वीपे जनाः आसन्, तथा च न अतीव दीर्घकालात्। किमर्थम्—”
सः अकस्मात् अवरुद्धः।
“शृणु।”
ते नीरवाः अभवन्। फ्रैंकः यत् श्रुतवान् तत् दूरस्थं आक्रोशः इति प्रतीयते स्म, तथा च ते शृण्वन्तः स्म यत् सः पुनः श्रुतः। सः क्षीणः आह्वानः आसीत् यः दूरस्थेषु शिलासु प्रतिध्वनितः।
कुमारौ परस्परं दृष्टवन्तः। फ्रैंकः स्वस्य अङ्गुलयः स्वस्य ओष्ठेषु दबायित्वा नीरवं तिष्ठितुं सूचितवान्। ततः उपरि शिलासु अन्यः आक्रोशः श्रुतः, इदानीं स्पष्टः, प्रथमस्य आक्रोशस्य प्रत्युत्तरं इति प्रतीयते। प्रथमः आक्रोशः पुनः पुनरावृत्तः; ततः नीरवता अभवत्।
“इदं सिद्धं करोति,” इति फ्रैंकः नीरवं अवदत्। “अस्मिन् द्वीपे जनाः सन्ति।”
“ते परस्परं आह्वानं कुर्वन्ति।”
“तथा प्रतीयते।”
“वयं प्रथमस्य आक्रोशस्य दिशायां गच्छामः। सः कश्चन अन्यस्य उपरि शिलासु आह्वानं कृतवान्।”
ते प्रथमस्य आह्वानस्य दिशायां गतवन्तः। दशमिनटात् अधिकं समयं ते शिलासु सावधानतया गतवन्तः यावत् अन्ते फ्रैंकः आकाशे धूमस्य वक्रं स्तम्भं दृष्टवान्।
“शिविराग्निः,” इति सः अवदत्।
अस्य अग्नेः समीपं गन्तुं तेषां मार्गं परिवर्तयितुं आवश्यकं आसीत् तथा च उच्चभूमिं प्रति झाडीनां मध्ये गन्तुम्। ते मन्दं गतवन्तः यतः ते दृष्टुं न इच्छन्ति स्म यावत् ते निर्णीतवन्तः यत् अज्ञाताः मित्राः वा शत्रवः वा सन्ति इति—तथा च ते अत्यन्तं सन्देहवन्तः आसन् यत् तत् शत्रवः इति सिद्धं भविष्यति।
अग्रे गच्छन्तं वस्तु फ्रैंकस्य दृष्टिं आकृष्टवत् तथा च सः झाडीनां मध्ये नमितवान्, जोः प्रति इङ्गितं कृतवान्। ते झाडीनां मध्ये झांकितवन्तः तथा च तेषां पुरतः शिलायाः समतलं पृष्ठं दृष्टवन्तः यस्य मध्ये अग्निः निर्मितः आसीत्। त्रयः पुरुषाः अग्नेः समीपे आसन्। तेषां मध्ये द्वौ शिलायाः किनारे तृणेषु विस्तृतौ आसन् तथा च एकः अग्नेः समीपे स्थित्वा अग्नेः उपरि त्रिपादे लम्बमानस्य पात्रस्य सामग्रीं मथ्नन् आसीत्। एषः पुरुषः प्रथमं फ्रैंकस्य दृष्टिं आकृष्टवान्।
अज्ञाताः हार्डी-कुमारयोः आगमनं न दृष्टवन्तः।
“वयं समीपं रङ्गिष्यामः,” इति जोः मर्मरितवान्।
फ्रैंकः सिरः कम्पितवान्।
ते झाडीनां मध्ये नीरवतया अग्रे गन्तुं प्रारभन्त। फ्रैंकः, यः अग्रगामी आसीत्, सर्पाणां विषये सावधानः आसीत् तथा च अग्नेः समीपे त्रयः पुरुषाः अपि दृष्टवान्। कुमारयोः आगमनं अत्यन्तं सावधानतां मांगति स्म।
पदे पदे ते अग्नेः समीपे त्रयः पुरुषाः समीपं गतवन्तः यावत् अन्ते ते इतने समीपं गतवन्तः यत् ते पुरुषाणां वचनं विशेषं कर्तुं शक्तवन्तः। तथा च ते वक्तॄणां मुखानि अपि विशेषं कर्तुं शक्तवन्तः।
ते त्रयः पुरुषाः आसन् ये बर्मेट्-खाड्यां वातावरणस्य दिने मोटरनौकायां आसन्!
यद्यपि कुमारौ इदं अपेक्षितवन्तः आसन्, तथापि ते आश्चर्यस्य मर्मरं निरोद्धुं न शक्तवन्तः। इदं निश्चितं सिद्धं करोति यत् ते मोटरनौका यां ते प्रातः दृष्टवन्तः सा एव मोटरनौका आसीत् या बर्मेट्-खाड्यां तेषां पश्चात् गतवती आसीत्।
कुमारौ श्रुतवन्तः।
“तस्य पत्रस्य कोऽपि उत्तरं न अस्ति किम्?” इति एकः पुरुषः अपृच्छत्।
अग्नेः समीपे स्थितः पुरुषः सिरः कम्पितवान्।
“न कोऽपि उत्तरं अस्ति। ओह्, वयं प्रतीक्षां कर्तुं शक्नुमः।”
“वयं सर्वदा प्रतीक्षां कर्तुं न शक्नुमः,” इति अन्यः गुणगुणायितवान्। “अहं अस्मिन् दुर्भाग्यपूर्णे द्वीपे अधिकं समयं तिष्ठितुं न इच्छामि।”
“अनेके अधिकाः दुष्टाः स्थानाः सन्ति,” इति तस्य पार्श्वे स्थितः पुरुषः सार्थकं अवदत्।
“किं त्वं अभिप्रायं करोषि?”
“कारागारः।”
“ओह्, अहं मन्ये। किन्तु अहं इच्छामि यत् इदं कार्यं समाप्तं भवेत्। अहं नगरं प्रत्यागन्तुं तथा च सुखं प्राप्तुं इच्छामि।”
“वयं सर्वे प्रत्यागन्तुं इच्छामः। किन्तु कार्यं शीघ्रं कर्तुं कोऽपि लाभः न अस्ति,” इति अग्नेः समीपे स्थितः पुरुषः अवदत्। “वयं स्वस्य प्रतीक्षायाः सुप्रतिफलं प्राप्स्यामः।”
“किं त्वं मन्यसे यत् वयं भूलं कृतवन्तः स्मः? अहं तुभ्यं कथयामि, इदं मां चिन्तयति। यदि वयं इदं कार्यं तादृशं कृत्वा भ्रष्टं कृतवन्तः स्मः तर्हि अहं स्वयं कदापि क्षमां न करिष्यामि।”
“न—न कोऽपि भूलः अस्ति। तत् विषये चिन्तां मा कुरु,” इति अग्नेः समीपे स्थितः पुरुषः उपहासं कृतवान्। “किं वयं आरभ्य पूर्वं सावधानतया निरीक्षणं न कृतवन्तः स्म?”
“आम्,” इति अन्यः मन्दं स्वीकृतवान्। “किन्तु ते सर्वदा तस्य गीतस्य विषये कथां कुर्वन्ति तथा च अहं आरभ्य चिन्तयामि यत् तत्र किञ्चित् सत्यं भवेत्।”
“रेडः कुत्र अस्ति?” इति तृतीयः पुरुषः अपृच्छत्। “किं त्वं तं न आह्वानितवान्?”
“आम्, अहं तं आह्वानितवान्। सः अद्य एव अस्ति। सः वनात् अवरोहति।”
अकस्मात् फ्रैंकः स्वस्य भ्रातुः बाहुं गृहीत्वा भूमौ नमितवान्। तेषां पश्चात् तत्क्षणं पदशब्दः श्रुतः। शाखाः चटकिताः।
अदृश्यः पुरुषः तेषां पश्चात् किञ्चित् पदानि समीपं गतवान्, गाढतृणेषु नीरवतया गच्छन्।
कुमारौ निश्चलाः अभवन्, चिन्तयन्तः यत् किं ते दृष्टाः इति। एकं श्वासरोधकं क्षणं यावत् ते झाडीनां मध्ये दृढाः आसन्, ततः पदशब्दाः फ्रैंकस्य प्रसारितस्य हस्तस्य किञ्चित् इञ्चान्तरं गतवन्तः। ते तस्य गम्भीरं स्वरं श्रुतवन्तः:
“यूयं सर्वे कदा प्रत्यागतवन्तः?”
“केवलं किञ्चित् मिनटानि पूर्वम्,” इति अग्नेः समीपे स्थितः पुरुषः उत्तरं दत्तवान्। “वयं नौकां खाड्यां त्यक्तवन्तः। किमपि नूतनम्?”
“न किमपि नूतनम्,” इति गम्भीरः स्वरः गुणगुणायितवान्। “बन्दिनः अद्यापि सुरक्षिताः सन्ति।” अन्यः पुरुषः चकितवान्।
“किं ते शान्ताः अभवन्?”
“न!” इति नवागतः गुणगुणायितवान्। “त्वयि गते सर्वदा ते महतीं कोलाहलं कृतवन्तः। ते अद्यापि कथयन्ति यत् वयं भूलं कृतवन्तः स्मः।”
“भूलः, न किमपि!” इति अग्नेः समीपे स्थितः पुरुषः अवदत्। “अस्य कार्यस्य विषये कोऽपि भूलः न अस्ति! ते मां न मोहयितुं शक्नुवन्ति!”