तदानीं, चेत् मोर्टन् बिफ् होपर् इति किम्?
यदा ते मार्गे दोषं कृतवन्तः तदा किञ्चित्कालं यावत् ते न ज्ञातवन्तः यत् हार्डी-बालकौ तेषां पुरतः धावन्तौ न स्तः। ते अरण्ये अन्धकारे विश्वसन्तः तेषां मित्राणां मार्गदर्शनं प्रतीक्षमाणाः आसन्, यदा अन्ते चेत् विरम्य उच्छ्वसन् अवदत्।
“फ्रैङ्क् जो इति मृगवत् धावन्तौ स्तः,” इति सः मर्मरितवान्। “तेषां शब्दं न शृणोमि।”
“अल्पकालात् पूर्वं सर्वे अत्यन्तं समीपे आसन्,” इति बिफ् प्रत्यवदत्।
“जानामि। ते अकस्मात् अदृश्याः अभवन्।” इति चेत् चिन्तितवान् यत् ते दोषपूर्णमार्गे स्युः। “किं त्वं मन्यसे यत् वयं दोषपूर्णमार्गं गतवन्तः स्मः?”
बिफ् श्रुत्वा अवदत्, “अग्रे कोऽपि नास्ति, निश्चितम्। वयं विभक्ताः अभवाम।”
एतत् निश्चयं प्राप्य तौ युवकौ निराशया आक्रान्तौ। तौ ज्ञातवन्तौ यत् हार्डी-बालकौ नौकां प्राप्य तेषां प्रतीक्षां विना पलायनं कर्तुं अल्पकालं एव प्राप्स्यतः, तथा च तौ द्वीपे तेषां ग्राहकाणां दयायां पुनः त्यक्तौ भविष्यतः इति चिन्तयित्वा तौ अत्यन्तं निराशौ अभवताम्।
“वयं पुनः सम्मुखे स्मः,” इति चेत् अवदत्। “अहं मन्ये यत् अस्माभिः एतं मार्गं अनुसर्तव्यं, यत्र कुत्रापि गच्छति। फ्रैङ्क् यत् अवदत् तत् स्मरत—यदि अस्माकं एकः अपि नौकां सुरक्षितं प्राप्नोति तर्हि सः मुख्यभूमिं गत्वा अन्येषां साहाय्यं आनेतुं शक्नोति।”
“आम्, तत् समीचीनम्। एतत् यथा भवितुं अर्हति तथा नास्ति।”
“अहं केवलं आशां करोमि यत् ते नौकां सुरक्षितं प्राप्नुवन्ति तावत् तेषां ग्राहकाः तान् न गृह्णन्तु। शृणु!”
तौ स्थित्वा श्रुतवन्तौ यत् रात्रिवायुः तेषां कर्णयोः समुद्रतटात् बाणवर्षणस्य शब्दं आनयत्। तत् तेषां एकस्याः पार्श्वे दूरे आसीत्। तौ दूरात् आह्वानानि श्रुत्वा, ततः पुनः रिवाल्वराणां स्फोटनानि श्रुतवन्तौ।
“ते मधुरं कालं यापयन्तः स्युः। अहं मन्ये यत् ग्राहकाः तान् नौकां प्राप्तुं निवारयितुं प्रयत्नं कुर्वन्तः सन्ति,” इति चेत् अवदत्।
ततः तौ नौकायाः मन्दं गर्जनं श्रुतवन्तौ।
“ते पलायन्तः सन्ति!” इति बिफ् उत्साहेन अवदत्। “त्वं नौकां पृष्ठतः निर्गच्छन्तीं श्रोतुं शक्नोषि।”
अधिकाः रिवाल्वर-शब्दाः—अधिकाः आह्वानानि—स्लूथ् इत्यस्य यन्त्रस्य गर्जनं चलितम्।
“यावत् ते सुरक्षितं पलायन्ते तावत् अहं अधिकं चिन्तां न करोमि,” इति चेत् अवदत्। “तथापि, अहं तैः सह भवितुं इच्छामि। परं ते साहाय्यं आनेष्यन्ति।”
“तावत्, अस्माभिः कर्तव्यं श्रेष्ठं कार्यं गोपनं कर्तुम्।”
“ग्राहकाः अस्माकं अन्वेषणं करिष्यन्ति यत् अन्यैः सह न पलायितवन्तः इति ज्ञात्वा। ते अस्मान् गृह्णन्ति चेत् अस्मासु सौम्यतया व्यवहरिष्यन्ति न।”
चेत् बिफ् इति निश्चितवन्तौ यत् गोपनात् पूर्वं तटसमीपं गन्तुं श्रेयः, यतः हार्डी-बालकौ प्रतिज्ञातं साहाय्यं आनीय पुनः आगच्छन्ति चेत् सुरक्षितं धावितुं सज्जाः भवेयुः। नौकायाः शब्दं बाणवर्षणं च श्रुत्वा तौ निश्चितवन्तौ यत् संकीर्णः मार्गः तटं प्रति गच्छति, अतः तौ तं मार्गं अनुसृतवन्तौ यथा शक्यं अन्धकारे। आर्द्राः शाखाः तेषां मुखानि आहत्य, तौ मूलानि आक्रम्य आर्द्रे घने तृणे स्खलितवन्तौ, परं क्रमेण समुद्रतरङ्गाणां शब्दः समीपतरः अभवत् तथा च तौ तटसमीपं आगच्छन्तः इति ज्ञातवन्तौ।
मार्गः अकस्मात् निम्नः अभवत् तथा च तौ ढलुवां अवरुह्य अन्ते वृक्षेभ्यः निर्गत्य शिलामये पार्श्वे अभवतां यः धूसरं तटं अवलोकयति स्म। तौ श्वेतं फेनं तरङ्गाणां भङ्गस्य, धूसराणि शिलानि च अवलोकितुं शक्नुवन्तौ स्मः, परं नौकायाः मानवस्य वा कस्यापि चिह्नं न आसीत्।
“अस्माभिः एतस्मिन् पार्श्वे शिलानां पृष्ठे एव स्थातव्यं,” इति चेत् सूचितवान्। “यदि वयं तटे भ्रमणं करिष्यामः तर्हि रेड् तस्य ग्राहकैः सह सम्मुखं भविष्यामः।”
“कदाचित् ते स्वकीयाः नौकाः आदाय हार्डी-बालकान् अनुसरन्तः सन्ति।”
“कदाचित्। परं वयं तस्मिन् अवसरे न शक्नुमः। यदि तेषां कोऽपि भ्रमणं करोति तर्हि अस्माकं दैवं एव भवेत् यत् तैः सह सम्मुखं भवेम।”
मित्रे महाशिलायाः आश्रये यथा सुखं तथा अभवतां, यतः तौ तटं समुद्रं च दृष्ट्वा शक्नुवन्तौ स्मः। अद्यापि अन्धकारः आसीत् तथा च तौ प्रातः पूर्वं रक्षणस्य आशां न कृतवन्तौ।
“तेषां मुख्यभूमिं प्राप्तुं किञ्चित्कालं यापयिष्यति तथा च कमपि अस्माकं साहाय्यार्थं आह्वातुं प्रबोधयितुं च,” इति चेत् अवदत्। “महत्त्वपूर्णं कार्यं अस्माभिः प्रकाशात् पूर्वं गोपितं स्थातव्यं ततः रक्षणस्य अवसरं दृष्ट्वा नीचं स्थातव्यं।”
“त्वं मां विश्वसितुं शक्नोषि यत् अहं नीचं स्थास्यामि। मम तस्य गुहायां पुनः आकृष्टुं इच्छा नास्ति।”
“मम अपि नास्ति।”
बालकौ मौनं प्राप्तवन्तौ। तौ ज्ञातवन्तौ यत् संभाषणं भयङ्करं भवति। कदापि ग्राहकाणां कोऽपि समीपं आगच्छेत् तथा च तेषां वाणीं श्रोतुं शक्नोति।
द्वीपस्य दूरस्य पार्श्वात् तौ पुनः बाणवर्षणस्य शब्दं श्रुतवन्तौ। ते बाणवर्षणस्य पूर्णे आवेगे प्रवृत्ताः अभवन्, तथा च शिलाः प्रतिध्वनिं प्रेषितवत्यः, क्रोधस्य आह्वानैः सह मिश्रिताः। तदैव तौ पुनः स्लूथ् इत्यस्य यन्त्रस्य शब्दं श्रुतवन्तौ, इदानीं मन्दं, यथा नौका क्रीडनकवत् गच्छति।
“अहं एतत् न समझामि,” इति चेत् अवदत्। “अल्पकालात् पूर्वं तान् कोवात् निर्गच्छन्तः श्रुतवन्तः। इदानीं ते तटस्य दूरे मन्दं गच्छन्तः सन्ति।”
“कदाचित् तेषां यन्त्रे समस्या अस्ति,” इति बिफ् दुःखेन अवदत्।
“अहं एतत् निर्णेतुं न शक्नोमि। अन्धकारे उपविश्य तेषां पलायनं जातं न वा इति न ज्ञात्वा कष्टं भवति।”
“अहं स्वयं चिन्तितुं न शक्नोमि यत् ते पलायिताः न सन्ति,” इति बिफ् दृढतया अवदत्।
एकः घण्टः अतीतः। नौकायाः शब्दाः दीर्घकालात् पूर्वं नष्टाः आसन्। कदाचित् मित्रे वने पृष्ठतः आह्वानानि श्रुतवन्तौ तथा च तौ ज्ञातवन्तौ यत् ग्राहकाणां किञ्चन भागः द्वीपे शेषः अस्ति। अन्ये हार्डी-बालकान् अनुसरन्तः गताः न वा इति तौ न ज्ञातवन्तौ। यदि तौ ज्ञातवन्तौ यत् हार्डी-बालकौ ग्राहकाणां द्वे नौके आदाय गतवन्तौ तर्हि तौ अधिकं निर्विण्णौ अभविष्यताम्। प्रातःकालस्य शीतलता द्वीपे व्याप्ता आसीत्, तथा च तौ शिलायाः आश्रये एकत्र सङ्गत्य उष्णतां अन्विषन्तौ आस्ताम्।
अकस्मात् समुद्रात् तौ नौकायाः स्थिरं ध्वनिं श्रुतवन्तौ यः तटसमीपं मन्दं गच्छति इति प्रतीयते स्म। तौ अवलोक्य शक्नुवन्तौ स्मः यत् अन्धकारे मन्दं गच्छन्तं प्रकाशं दृष्ट्वा।
“एषा नौका, परं अतीव मन्दं गच्छति,” इति चेत् अवदत्।
“अवसरं गृहीत्वा तान् आह्वयामः।”
“कदाचित् ग्राहकाणां कोऽपि भवेत्।”
“तत् समीचीनम्। परं वयं तटसमीपं गत्वा पश्यामः। कदाचित् फ्रैङ्क् जो इति अस्मान् अन्वेषयन्तौ स्तः।”
तौ युवकौ शिलायाः आश्रयं त्यक्त्वा सावधानतया तटं प्रति गच्छन्तौ आस्ताम्। तौ ज्ञातवन्तौ यत् एषा रहस्यमयी नौका ग्राहकाणां नौकासु अन्यतमा भवितुं शक्नोति तथा च तौ स्वकीयं उपस्थितिं ज्ञापयित्वा पुनः ग्रहणस्य जोखिमं स्वीकुर्वन्तौ स्तः। परं अन्यथा, एषा हार्डी-बालकौ भवितुं शक्नोति यौ अस्मान् उद्धर्तुं प्रयत्नं कुर्वन्तौ स्तः।
ते केवलं किञ्चित् यार्दान् गतवन्तौ यदा समीपे एव उच्चः स्वरः तौ आश्चर्येण उत्प्लुत्य अवदत्:
“एषा अस्माकं नौकासु अन्यतमा वा, पीट्?”
“न। अहं तां न जानामि। एतत् किमपि विचित्रम्।”
एका शिला ढलुवातः निपतिता। चेत् पृष्ठतः अवलोकितवान्। द्वे कृष्णे आकृतौ ढलुवायाः शिखरे दृष्टवन्तौ।
द्वे पक्षे एकस्मिन् काले एकं अन्यं दृष्टवन्तौ।
“अत्र ते सन्ति!” इति एकः पुरुषः गर्जितवान्, तथा च सः ढलुवातः आश्चर्यचकितान् बालकान् प्रति धावितवान्।
अन्यः पुरुषः तं अनुसरन् आगच्छत्। तयोः मित्रयोः प्रथमः प्रेरणा धावितुं आसीत्, परं तौ दृष्टवन्तौ यत् पलायनं निरर्थकं भविष्यति। तौ तटं प्रति गच्छन्त्याः ढलुवायाः मध्ये आस्तां तथा च मार्गः शिलाभिः शिथिलैः कङ्करैः च भयङ्करः आसीत्। तौ क्षणेन एव अवरुद्धौ भविष्यतः।
“तेषां सह युद्धं कर्तव्यम्!” इति चेत् दन्तान् घर्षयन् अवदत्।
बालकौ स्वस्थाने स्थितवन्तौ। द्वौ ग्राहकौ, तयोः एकं पीट् इति तौ ज्ञातवन्तौ, ढलुवातः आगच्छन्तौ। तौ एतावत् वेगेन आरब्धवन्तौ यत् इदानीं स्थातुं न शक्नुवन्तौ, तथा च तौ आगच्छन्तौ यदा मित्रे आघातस्य प्रतीक्षां कृतवन्तौ।
बिफ् प्रथमं पुरुषं सम्मुखं प्राप्तवान्। तस्य मुष्टियुद्धस्य प्रेमा इदानीं तस्य उपयोगी अभवत्। सः स्वकीयं दूरीं सम्यक् निर्णीतवान्। सः पुरुषः तं प्रति आगच्छन् बाहुभिः आन्दोलयन्, तदा सः सरलं वामं तस्य उदरे प्रहारं कृतवान्।
ग्राहकः उच्छ्वसन् पीडया द्विधा अभवत्। सः क्षणं विचलितवान्, ततः बिफ् आन्दोलितवान्। तस्य दक्षिणः मुष्टिः तस्य हनुं प्रति आहत्य, ग्राहकः मुखेन पतितवान्। सः कङ्करेषु किञ्चित्कालं लुठितवान्, ततः स्थित्वा मूर्च्छितः अभवत्।
चेत् इति युक्तिं उपयुक्तवान्। द्वितीयः पुरुषः तं प्रति धावितवान् यदा सः सुचतुरतया पार्श्वं गतवान्।
तस्य दक्षिणः पादः बहिः गतवान्। ग्राहकः तस्य उपरि स्खलितवान्, तथा च तस्य आक्रमणस्य बलं तस्य पतनस्य अकस्मात्त्वं च एतावत् आसीत् यत् सः अग्रे किञ्चित् यार्दान् मुखेन गतवान् यावत् शिलायाः प्रान्तं प्राप्तवान्। सः स्वयं रक्षितुं प्रयत्नं कृतवान् यत् सः पार्श्वात् गच्छति इति अनुभूय, परं तस्य अवरोहः निरुद्धुं न शक्यः। चेत् निराशया आन्दोलमानान् बाहून् पादान् च दृष्टवान्; ततः तस्य प्रतिद्वन्द्वी ध्वनेन अदृश्यः अभवत्। प्रान्तः तटात् केवलं किञ्चित् पादान् दूरे आसीत्, परं निश्चितं यत् पतनं ग्राहकस्य श्वासं किञ्चित्कालं यावत् निष्कासयिष्यति।
अन्यं वचनं विना बालकौ ढलुवायाः उपरि पुनः आरोहितवन्तौ। तौ ज्ञातवन्तौ यत् ग्राहकाः शीघ्रं स्वस्थाः भविष्यन्ति तथा च शीघ्रं एव सूचना प्रेषिता भविष्यति। तौ गोपितव्यं, तत् शीघ्रं।
ते झाडीनां आश्रयं प्राप्तवन्तौ यदा प्रान्तात् पतितः ग्राहकः पुनः श्वासं प्राप्त्वा साहाय्यार्थं आह्वानं कर्तुं आरब्धवान्। निराशया बालकौ अरण्ये धावितवन्तौ, मार्गं न अन्विषन्तौ, केवलं गोपनस्थानं अन्विषन्तौ।
अन्ते, यदा तौ घने झाडीसमूहे आस्तां यत्र शाखाः एतावत् निकटं गुम्फिताः आसन् यत् अग्रे गमनं अशक्यं प्रतीयते स्म, तदा तौ विरमितवन्तौ।
“एतावत् एव गन्तुं शक्नुमः,” इति चेत् उच्छ्वसन् अवदत्। “ते अस्मान् अन्वेषयन्तः सन्ति, परं ते अस्मान् अत्र न प्राप्स्यन्ति।”
“एषा संकटात् मुक्तिः आसीत्!”
“निश्चितम्। परं वयं तेभ्यः किमपि स्मरणीयं दत्तवन्तः।”
बिफ् होपर् स्वकीयं मुष्टिं सन्तोषेण आन्दोलितवान्।
“अहं मम पुरुषं सार्डिन्-मत्स्यात् अधिकं शीतलं पातितवान्,” इति सः अवदत्।
प्रभातः समीपे आसीत्। पूर्वस्य आकाशे प्रथमाः मन्दाः रेखाः दृश्यमानाः आसन्।
“अहं चिन्तयामि यत् सा नौका कुत्र गतवती,” इति चेत् अकस्मात् अवदत्। “कदाचित् सा द्वीपसमीपे एव अस्ति।”
“ग्राहकाणां नौकासु अन्यतमा नासीत्, तयोः पुरुषयोः वचनानुसारं। यदि वयं तटसमीपं गोपनस्थानं प्राप्नुयामः तर्हि तां द्रष्टुं शक्नुयामः।”
“आम्—अस्माभिः एतस्मात् झाडीसमूहात् निर्गन्तव्यं।”
मन्दं बालकौ गहनात् झाडीसमूहात् निर्गन्तुं आरब्धवन्तौ। परं शाखाः पादतलेन भग्नाः आसन् तथा च माचिसदृशाः भवितुं प्रतीयन्ते स्म। मित्रे भीतवन्तौ यत् तेषां शब्दाः श्रोतुं शक्यन्ते।
“अस्माभिः यत्र स्मः तत्र एव स्थातव्यं,” इति चेत् मर्मरितवान्।
ते किञ्चित्कालं यावत् निश्चलाः आस्तां, तथा च शीघ्रं प्रभातः आकाशं रञ्जयितुं आरब्धवान्। अन्धकारः न्यूनः अभवत् तथा च बालकौ इदानीं एकं अन्यं स्पष्टं द्रष्टुं शक्नुवन्तौ स्मः, तथा च तौ गहने झाडीसमूहे यत्र गुम्फिताः आस्तां तस्य विस्तारं द्रष्टुं शक्नुवन्तौ स्मः।
“इदानीं निर्गच्छामः,” इति चेत् अवदत्।
पुनः तौ झाडीसमूहात् निर्गन्तुं प्रयत्नं कृतवन्तौ, तथा च इदानीं तौ यत् करोन्ति तत् दृष्ट्वा तेषां प्रयत्नाः अधिकं सफलाः अभवन्। परं तौ न शक्नुवन्तौ यत् अधिकं शब्दं न कुर्युः, तथा च शाखानां भङ्गः बाणवर्षणस्य शब्दवत् प्रतीयते स्म।
ततः तयोः भयाय एकः स्वरः श्रुतः:
“अहं झाडीषु शब्दं श्रुतवान् प्रायः एकः घण्टः पूर्वं, इदानीं पुनः शृणोमि।”
“वयं गत्वा पश्यामः,” इति अन्यः स्वरः प्रत्यवदत्।
बालकौ एकं अन्यं दृष्ट्वा मौनं प्राप्तवन्तौ। तौ समीपे गुरुणः पादध्वनिं श्रुतवन्तौ। शाखाः भग्नाः।
“ते अस्मिन् द्वीपस्य पार्श्वे कुत्रापि गोपिताः सन्ति,” इति प्रथमः स्वरः अवदत्। “यदि अहं तान् गृह्णामि—”
चेत् स्वकीयान् ओष्ठान् स्पृष्ट्वा मौनस्य सूचनां दत्तवान्, परं तत् आवश्यकं न आसीत्। बिफ् प्रायः श्वासं न करोति स्म।
तदैव एकः शब्दः उत्पन्नः यः तयोः भयं प्रेषितवान्।
एषा सीत्कारः, भयङ्करः शब्दः, तेषां पादयोः समीपे एव।
चेत् अधः दृष्ट्वा मन्दं आह्वानं कृतवान्। एकः महान् कृष्णसर्पः तृणेषु सर्पिलः आसीत्, प्रहाराय सज्जः।