॥ ॐ श्री गणपतये नमः ॥

एकं छायायुक्तं त्रयःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अहं निश्चितः अस्मि यत् मम पुरुषः शिकागो-नगरे अस्तिअहं तथ्येन जानामि यत् सः पश्चिमदिशं गतः, तथा वायुमयनगरं स्वाभाविकरूपेण तस्य गुप्तस्थानं भवेत्।”

फेन्टन् हार्डी पुस्तकालयस्य मेजं चिन्तापूर्वकं पेन्सिलेन आघातितवान्श्रीमती हार्डी पत्रिकां यां पठितवती आसीत् तां परित्यक्तवती

किं त्वं तं अनुसरणं करिष्यसि?”

अहं तं प्रशान्तसमुद्रतीरपर्यन्तं अनुसरिष्यामि यदि आवश्यकं भवेत्।”

फ्रैङ्क् जो हार्डी, यौ कवाटस्य समीपे स्थित्वा वर्षां कवाटस्य काचे धाराः पतन्तीः दृष्ट्वा निराशौ आस्ताम्, परिवर्तितवन्तौ

कः सः, पितः?” इति फ्रैङ्कः पृष्टवान्

देशस्य एकः चतुरतमः साहसिकतमः बैङ्क् डकैतःअहं तं प्रति एकवर्षात् अनुसरणं कुर्वन् अस्मि, तथा केवलं अतीतकतिपयसप्ताहेषु एव अहं तं पकडने समीपं गतः।”

तस्य नाम किम्?”

फेन्टन् हार्डी हसितवान्। “अहं त्वां कुतूहलिनं कृतवान्, वा? अयं युवकः द्वादशनामभिः ज्ञायतेसः प्रतिसप्ताहं नूतनं उपनामं धारयति, किन्तु पुलिसानां दृष्ट्या सः बाल्डी टर्क् इति ज्ञायते, यतः सः अण्डवत् खल्वाटः अस्तिसः तस्य समूहः एकस्मिन् लघुनि न्यूजर्सीनगरे बैङ्कं धर्षितवन्तः, तथा दिवसस्य प्रकाशे दशसहस्रडलराधिकं धनं अपहृतवन्तःएवं अहं तस्य पुनः अनुसरणं कर्तुं समर्थः अभवम्पुलिसाः अपि जानन्ति स्म यत् बाल्डी टर्क् एतस्मिन् घटनायां सम्मिलितः आसीत्, यतः सः तस्मिन् दिने केशपाशं धृतवान् आसीत्, किन्तु सः स्वस्य समूहस्य एकस्य सदस्यस्य लूटस्य भागं विश्वासघातेन अपहृतवान्।”

तथा सः पुरुषः पुलिसानां कथितवान्,” इति जोः उक्तवान्

श्रीमान् हार्डी शिरः अचालयत्

पुलिसानाम्सः तान् समीपं गन्तुं अशक्नोत्, यतः सः स्वयम् अपि द्वित्राणां डकैतानां कृते अन्वेष्यमाणः आसीत्किन्तु सः मम समीपम् आगत्य बाल्डी टर्क् कुत्र लभ्येत इति सूचितवान्सः प्रतिशोधं इच्छति स्मअहं न्यूयार्क्-नगरं गतः, यत्र बाल्डी गुप्तः आसीत्; किन्तु स्पष्टं यत् तस्य मित्राणां कतिपयेभ्यः ज्ञातं आसीत् यत् अहं तस्य अनुसरणं कुर्वन् अस्मि, तथा सः मया पकडने पूर्वम् एव अदृश्यः अभवत्।”

तदा सः कुत्र गतः?” इति फ्रैङ्कः रुचिपूर्वकं पृष्टवान्

सः लोङ्ग् आइलैण्ड्-द्वीपे किञ्चित्कालं गुप्तः आसीत्, किन्तु अहं तस्य पदचिह्नानि पुनः प्राप्तवान्, तथा तं अनुसृतवान्, किन्तु सः मम अपेक्षया अधिकः चतुरः आसीत्सः एकस्मिन् वेगवति मोटरयाने पलायितवान्, तथा मम प्रति द्वे गोलिके अपि प्रक्षिप्तवान्अहं यानस्य संख्यां प्राप्तवान्, तथा तां मैन्हट्टन्-नगरं प्रति अनुसृतवान्, तथा पश्चात् ज्ञातवान् यत् बाल्डी टर्क् पूर्वदिशां परित्यक्तवान् आसीत्सः क्लीवलैण्ड्-नगरं प्रति एकं टिकटं क्रीतवान्, बफेलो-नगरं प्रति पुनः गतः, तथा मां परित्यक्तवान्।”

किं कारणं यत् त्वं मन्यसे यत् सः शिकागो-नगरे अस्ति?”

यतः तस्य समूहस्य अन्यः एकः सदस्यः अतीतसप्ताहे एव शिकागो-नगरं गतःअतः अहं अनुमानं करोमि यत् बाल्डी टर्क् तत्र तं मिलितुं गतःकिमपि भवतु, शिकागो-नगरं चोराणां स्वर्गः अस्ति, अतः तर्कसंगतं यत् बाल्डी टर्क् तत्र गच्छेत्।”

तथा त्वं तं अनुसरणं करिष्यसि! अहो, अहं अपि गच्छेयम्,” इति जोः उक्तवान्

फेन्टन् हार्डी स्मितवान्

एषः बालकस्य कार्यः अस्ति,” इति सः उक्तवान्। “बाल्डी टर्क् बाणेन सह एकः दुष्टः पुरुषः अस्तियदि अहं तं प्राप्नोमि, तर्हि तस्य हस्तबन्धनं कर्तुं किञ्चित् युक्तिः आवश्यकी भविष्यति, अहं त्वां कथयामि।”

त्वं सावधानः भविष्यसि, वा, फेन्टन्,” इति श्रीमती हार्डी चिन्तापूर्वकं उक्तवती। “यदा अपि अहं जानामि यत् त्वं एतेषां निराशानां अपराधिनां पश्चात् गच्छसि, तदा सर्वदा भयभीता भवामि।”

अहं यथा शक्यं सावधानः भविष्यामि, लौरा,” इति तस्याः पतिः वचनं दत्तवान्; “किन्तु मम व्यवसाये अहं जोखिमं स्वीकर्तुं बाध्यः अस्मिबाल्डी टर्क् जानाति यत् अहं तस्य पश्चात् अस्मि, तथा सः पकडने इच्छति चेत् पकड्यतेसः तस्य समूहस्य वा कस्यापि पुरुषस्य वा मां दृष्ट्वा एव गोलिकां प्रक्षेप्तुं शक्नोतिबाल्डी-कृते पञ्चसहस्रडलरमितं पुरस्कारं प्रदत्तम् अस्ति, तथा बैङ्कर्स् असोसिएशन् अपि मम कृते एकं सुन्दरं पारिश्रमिकं वचनं दत्तवन्तः यदि अहं तं कारागारे नयित्वा समूहं विघटितं कर्तुं शक्नोमि।”

त्वं सुरक्षितः गृहे आगच्छेत् यावत् अहं मनसि सुखं प्राप्स्यामि,” इति श्रीमती हार्डी उक्तवती

मम विषये चिन्तां मा कुरु,” इति तस्याः पतिः उक्तवान्, तस्याः समीपं गत्वा तस्याः स्कन्धं आश्वासनपूर्वकं स्पृष्टवान्। “अहं सुरक्षितः गृहे आगमिष्यामि, तथा बाल्डी टर्क् कारागारे भविष्यति यदि अहं तं संयुक्तराज्येषु सर्वत्र अनुसरणं कर्तुं बाध्यः भवामिबालयौ त्वां मम अनुपस्थितौ रक्षिष्यतः।”

निश्चयेन!” इति फ्रैङ्कः वचनं दत्तवान्

अहं खेदं अनुभवामि यत् एतत् त्वां चेट् बिफ्-सह मोटरबोटयात्रायाः अवसरात् वञ्चयति,” इति श्रीमान् हार्डी उक्तवान्। “सम्भवतः त्वं मम आगमनानन्तरं अन्यां यात्रां योजयितुं शक्नोषि।”

वयं तस्य विषये चिन्तां कुर्मः, पितःवयं गृहे स्थातुं विरोधं कुर्मः।”

एषः भावः उत्तमः,” इति तेषां पिता अनुमोदितवान्

त्वं कदा प्रस्थास्यसि?” इति फ्रैङ्कः पृष्टवान्

अहं शिकागो-नगरस्य मम मित्रस्य एकस्य पत्रस्य प्रतीक्षां कुर्वन् अस्मियदि सः यथा अहं अपेक्षे तथा लिखति, तर्हि अहं परश्वः प्रस्थास्यामि।”

तर्हि बाल्डी टर्क् स्वस्य पदं रक्षतु!” इति जोः उक्तवान्

वयं उभौ स्वस्य पदं रक्षितुं बाध्यौ भविष्यावः,” इति श्रीमान् हार्डी स्मित्वा उत्तरं दत्तवान्। “यदि अहं तं प्राप्नोमि, तर्हि सः सम्भवतः मां प्राप्स्यति।”

अहं त्वयि पणं कुर्वन् अस्मि।”

श्रीमती हार्डी सन्देहेन शिरः अचालयत्, किन्तु किमपि उक्तवतीसा जानाति स्म यत् तस्याः जासूसपतिः निराशानां अपराधिनां हस्तात् मृत्युं बहुवारं परिहृतवान् आसीत्, तथा अतीते बहूनां प्रसिद्धानां अपराधिनां पकडने इव बाल्डी टर्क् अपि पकडितुं कोऽपि कारणं आसीत्; किन्तु एतस्मिन् समये तस्याः मनसि एकः अस्पष्टः भयस्य पूर्वाभासः आसीत्सा जानाति स्म यत् यदि सा स्वस्य भयं व्यक्तं करोति, तर्हि तस्याः पतिः तस्याः भयं उपहासं करिष्यति, अतः सा मौनं धृतवती

वर्षा निवृत्ता आसीत्, यथा फ्रैङ्कः पुनः कवाटं दृष्ट्वा अनुभूतवान्

मेघाः निवृत्ताःकिं वयं बहिः गच्छेम, जो?”

मम अपि सम्मतिः।”

चलामः।”

सायंभोजनस्य समयात् विलम्बं मा कुरुत,” इति श्रीमती हार्डी सावधानं कृतवती, यथा बालयौ द्वारं प्रस्थितवन्तौ

वयं समये आगमिष्यामः,” इति तौ वचनं दत्तवन्तौ, तथा द्वारं तयोः पश्चात् अवरुद्धम्

हार्डी-बालयौ शेड्-प्रति गतवन्तौ यत्र तयोः मोटरसाइकिलाः आसन्जो फ्रैङ्कः उभौ यन्त्राणि धृतवन्तौ, यानि तयोः पित्रा दत्तानि आसन्, तथा तयोः अवकाशसमये तौ बेपोर्ट्-नगरस्य समीपस्थानां मार्गाणां उपरि वेगेन धावन्तौ बहुकालं यापयतः स्म

तयोः जन्मनगरस्य जनसंख्या पञ्चाशत्सहस्रजनाः आसीत्, तथा तत् अटलाण्टिक्-समुद्रतीरे, बार्मेट्-खाड्यां स्थितम् आसीत्खाड्याः उत्तरदक्षिणयोः भुजयोः उपरि उत्तमाः मार्गाः आसन्, तथा राज्यमार्गः बेपोर्ट्-नगरस्य पृष्ठभूमौ कृषिप्रदेशेषु गच्छन्तः अनेके ग्रामीणमार्गाः अपि आसन्

चेट् मोर्टन्, यस्य पिता नगरे एकं रियल् एस्टेट् डीलरस्य कार्यालयः आसीत्, खाड्याः उत्तरभुजस्य मार्गस्य समीपे एकस्मिन् दूरस्थे कृषिफार्मे निवसति स्म, चेट् प्रतिदिनं विद्यालयं प्रति ततः प्रस्थानं कुर्वन् एकस्मिन् रोड्स्टर्-याने गच्छति स्म, यत् तस्य पित्रा दत्तम् आसीत्चेट् स्वस्य रोड्स्टर्-याने गर्वं अनुभवति स्म यथा हार्डी-बालयौ स्वस्य मोटरबोटे गर्वं अनुभवतः स्म, यां तौ टावर् मिस्ट्री-समाधानस्य पुरस्काररूपेण प्राप्तधनेन क्रीतवन्तौ आस्ताम्

वयं कुत्र गच्छेम?” इति जोः पृष्टवान्, यथा हार्डी-बालयौ लेन्-तः बहिः आगतवन्तौ

वयं मोर्टन्-फार्मं प्रति गच्छेम, तथा चेटं द्रष्टुं शक्नुयाम।”

उत्तमः विचारःअहं जिज्ञासां करोमि यत् सः अद्यापि उपवेष्टुं शक्नोति वा,” इति जोः उत्तरं दत्तवान्, चेटस्य प्रातःकाले कृतस्य व्यावहारिकप्रहस्य उल्लेखं कुर्वन्

मोटरसाइकिलाः गर्जित्वा स्फोटित्वा बालयौ नगरस्य दीप्तिमत् पथेषु वेगेन धावन्तौतौ मुख्यमार्गेषु गतवन्तौ, यातायातं सुकरं परिहरन्तौ यावत् अन्ते बेपोर्ट्-नगरस्य सीमां प्राप्तवन्तौअन्ते तौ नगरं परित्यज्य मोर्टन्-फार्मं प्रति गच्छन्तं मार्गं प्राप्तवन्तौवृक्षाणां पत्राणि अद्यापि वर्षाजलेन आर्द्राणि आसन्, तथा मार्गस्य समीपे स्थितं घनं तृणं भारीभिः बिन्दुभिः दीप्तिमत् आसीत्वायुः वर्षानन्तरं शीतला मधुरा आसीत्मार्गाः शीघ्रं शुष्काः अभवन्, तथा बालयौ किमपि असुविधां अनुभूतवन्तौ

तौ मोर्टन्-फार्मगृहं समये प्राप्तवन्तौ, तथा चेटस्य भगिनी इओला तयोः द्वारं आह्वानं कृतवतीइओला पञ्चदशवर्षीया एका सुन्दरी बालिका आसीत्, यां जो हार्डी कदापि एकदृष्ट्या अधिकं दृष्टवान् आसीत्सः लज्जया नेत्राणि अवनतवान् यदा सा द्वारे प्रकटितवती

चेट् अद्य दशमिनिटानि पूर्वम् एव यानेन प्रस्थितवान्,” इति सा स्मित्वा तयोः प्रश्नस्य उत्तरं दत्तवती। “विचित्रं यत् त्वं तं मिलितवान्।”

सः सम्भवतः अन्यं मार्गं गतःवयं तं प्राप्स्यामः।”

किं त्वं प्रवेष्टुम् इच्छसि?”

- धन्यवादः,” इति जोः हकलायन्, लज्जया रक्तवर्णः अभवत्। “वयं गच्छामः इति अनुमानं करोमि।”

अहो, कृपया प्रविशतु,” इति इओला प्रार्थनापूर्वकं उक्तवती। “कैली अत्र अस्ति।”

किम् सा?” इति फ्रैङ्कः एतस्याः सूचनायां प्रसन्नः अभवत्, तथा तस्मिन् काले एका कृष्णनेत्रा कृष्णकेशा बालिका तस्य समवयसी हाल्-प्रदेशे प्रकटितवती

नमस्ते!” इति सा स्मित्वा प्रीतिपूर्वकं आह्वानं कृतवती, तथा दीप्तिमतां समानां दन्तानां प्रदर्शनं कृतवती

चलामः,” इति जोः मर्मरितवान्, फ्रैङ्कस्य बाहुं आकृष्यसः बालिकानां समक्षे अत्यन्तं लज्जालुः आसीत्, विशेषतः इओलायाः

किन्तु फ्रैङ्कः तदा गतःसः कैली ॉ-सह किञ्चित्कालं संभाषितवान्, तथा इओला जो-सह संभाषणं कर्तुं प्रयत्नं कृतवती, यस्य उत्तराणि अस्पष्टानि मर्मरितानि आसन्, तथा सः अन्तःकरणेन इच्छति स्म यत् सः स्वस्य भ्रात्रा इव स्वतन्त्रतया निर्लज्जतया वक्तुं शक्नोतिअन्ते फ्रैङ्कः गन्तुं निश्चितवान्, तथा जोः निश्वासं त्यक्त्वा सुखं अनुभूतवान्बालिके पुनः तौ गृहे प्रवेष्टुं प्रार्थयन्त्यौ तयोः विदायं दत्तवत्यौ, तथा बालयौ प्रस्थितवन्तौ

ऊह्!” इति जोः श्वासं त्यक्तवान्, स्वस्य ललाटं मार्जयन्। “अहं प्रसन्नः अस्मि यत् एतत् समाप्तम् अभवत्।”

फ्रैङ्कः तं आश्चर्येण दृष्टवान्

किम्, किं समस्या अस्ति? अहं मन्ये यत् त्वं इओला मोर्टन्-प्रति अनुरागं धारयसि।”

एषः एव समस्या अस्ति⁠—अहं धारयामि,” इति जोः रहस्यपूर्वकं उत्तरं दत्तवान्, तथा फ्रैङ्कः विवेकपूर्वकं अधिकं प्रश्नं कृतवान्

तौ पुनः स्वस्य मोटरसाइकिलेषु आरूढवन्तौ, तथा लेन्-तः बहिः मार्गं प्रति गतवन्तौकिन्तु केवलं कतिपयशतपदानि गतवन्तौ, यदा फ्रैङ्कः अकस्मात् स्वस्य भ्रात्रे संकेतं कृतवान्, तथा तौ मन्दं अभवन्तौ

मार्गस्य समीपे एकं मोटरयानं स्थितम् आसीत्, तथा बालयौ समीपं गच्छन्तौ यदा तौ दृष्टवन्तौ यत् तस्मिन् याने त्रयः पुरुषाः आसन्ते पुरुषाः परस्परं संभाषणं कुर्वन्तः आसन्, तथा तौ बालयौ समीपं आगच्छन्तौ यदा ते उन्नताः अभवन्

त्रयाणां पुरुषाणां भावेषु किमपि फ्रैङ्कस्य सन्देहं जनितवत्, तथा एतत् तं मन्दं गन्तुं प्रेरितवत्तेषां यानं मार्गस्य समीपे स्थापितुं कोऽपि स्पष्टः कारणः आसीत्, यतः ते यानस्य भङ्गं संशोधयन्तः आसन्, तथा ते मोर्टन्-फार्मगृहस्य लेन्-तः अल्पदूरे एव आसन्ततः मोटरसाइकिलाः मन्दं यानं प्रति गच्छन्तौ, तथा त्रयः पुरुषाः द्वयोः बालयोः प्रति कुटिलं दृष्ट्वा, फ्रैङ्कः आश्चर्यस्य एकं शब्दं निगृहीतवान्

याने स्थिताः त्रयः पुरुषाः ते एव आसन् ये बालयोः मोटरबोटे प्रातःकाले अनुसरणं कृतवन्तः आसन्!

फ्रैङ्कः जोः यानं प्रति गतवन्तौ, तेषां अस्वच्छानां त्रयाणां पुरुषाणां दृष्टिं अनुभूतवन्तौपुरुषाः किमपि उक्तवन्तः, यद्यपि फ्रैङ्कः अनुभूतवान् यत् तेषां एकः स्वस्य टोपीं नेत्रोपरि आकृष्य स्वस्य एकस्य सहचरस्य प्रति किमपि मर्मरितवान्

तौ यानं प्रति गतवन्तौ, तथा जोः पश्चात् दृष्टवान्पुरुषाः तयोः प्रति अधिकं ध्यानं दत्तवन्तः, किन्तु परस्परं समीपं झुकितवन्तः, स्पष्टं यत् ते तेषां विच्छिन्नसंभाषणं पुनः आरब्धवन्तःतेषां आचरणे किमपि गुप्तं सन्दिग्धं आसीत्, यत् सुखदं आसीत्

त्वं तान् अभिज्ञातवान् वा?” इति फ्रैङ्कः पृष्टवान्, यदा तौ श्रवणात् दूरे आस्ताम्

अहं निश्चितं कथयामि! ते एव समूहः यः अस्मान् मोटरबोटे अनुसृतवान् आसीत्।”

अहं जिज्ञासां करोमि यत् ते किं कर्तुम् इच्छन्ति।”

तेषां दृष्ट्या ते किमपि शुभं करिष्यन्ति।”

एषः तेषां यानं स्थापयितुं एकः विचित्रः स्थानः अस्ति⁠—मोर्टन्-फार्मस्य समीपे अपि।”

ते मम दृष्ट्या एकः दुष्टः समूहः सन्ति,” इति जोः उक्तवान्

अहं तेषां विषये अधिकं ज्ञातुम् इच्छामितेषां मोटरबोटे अस्मान् अनुसरणस्य प्रकारे किमपि विचित्रम् आसीत्तथा किं त्वं स्मरसि यत् ते चेट् बिफ्-प्रति कथं सूक्ष्मं दृष्टवन्तः? तेषां फार्मस्य समीपे लम्बमानानां दृष्टिः विचित्रा अस्ति।”

भवतु, ते अस्मभ्यं किमपि हानिं कृतवन्तःअहं मन्ये यत् एतत् अस्माकं विषयः अस्ति⁠—किन्तु अहं निश्चितं ज्ञातुम् इच्छामि यत् तेषां खेलः कः अस्तिचलामः चेटं प्राप्य तं कथयामः।”

तौ स्वस्य वेगं वर्धितवन्तौ, तथा शीघ्रम् एव तीरमार्गे चेट् मोर्टन्-प्रति आगतवन्तौकिन्तु चेटः तेषां भयं उपहासं कृतवान्

त्वं अतिसन्दिग्धः असि,” इति सः उक्तवान्। “ते सम्भवतः यानस्य टायरं संशोधयितुं स्थगितवन्तः आसन् यदा त्वं आगतःकिमपि भवतु, वयं फार्मं प्रति गच्छेम, तथा द्रक्ष्यामः यदि ते अद्यापि स्थिताः सन्ति वा।”

किन्तु यदा बालयौ मोर्टन्-फार्मं प्रति गतवन्तौ, तदा ते दृष्टवन्तौ यत् मोटरयाने स्थिताः त्रयः पुरुषाः अदृश्याः आसन्


Standard EbooksCC0/PD. No rights reserved