॥ ॐ श्री गणपतये नमः ॥

गृहं पुनःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

टोनी प्रीतो तस्य मित्राणि अवतरणसमूहं शिलानां पृष्ठे नीतवन्तः यत्र दस्यवः तेषां बन्धकाः अदृश्याः अभवन्, किन्तु फ्रैङ्क् हार्डी यदा दृष्टवान् यत् शिकारः पलायितः तदा सः मार्गदर्शकस्य भूमिकां स्वीकृतवान्

ते गुहायां गतवन्तः,” सः अवदत्। “अहं मार्गं जानामि।”

जो-सहितः सः समूहस्य अग्रे गतवान्टोनी, फिल् जेरी पृष्ठतः आगतवन्तः, अधिकारी तस्य सैनिकाः , युद्धस्य प्रत्याशया उज्ज्वलमुखाः, तेषां पृष्ठतः पर्वतस्य उपरि आरोहन्तःदृढाः, कृष्णवर्णाः पुरुषाः सजगाः आसन् आगामि युद्धाय सिद्धाः

वनमार्गेण, पर्णमार्गेण, हार्डी-कुमारौ तान् नीतवन्तौ, अन्ते ते विवृतप्रदेशस्य दृष्टिपथे आगतवन्तःमहाशिला गुहायाः अंधकारप्रवेशः दृश्यते स्मकस्यापि मानवस्य चिह्नं आसीत्

विस्तारयत!” अधिकारी आदिष्टवान्

पुरुषाः विस्तृताः अभवन्हार्डी-कुमारौ तेषां मित्राणि अशस्त्रधारिणः आसन्, अतः वनस्य आश्रयात् द्रष्टुं बद्धाः अभवन्, यतः ते ज्ञातवन्तः यत् बाणवर्षणं भविष्यति इति

पुरुषाः विवृतप्रदेशं प्रति गन्तुं प्रारभन्त, शिलातः शिलां प्रति धावन्तः, सुविस्तृताः सन्तः, सर्वे गुहाप्रवेशं निरीक्षमाणाः

अकस्मात्, गुहाप्रवेशात् एकः शब्दः श्रुतःतत्क्षणमेव एकः राजस्वपुरुषः अग्निं मुक्तवान्बालकाः गुहायां कंचन दृष्टवन्तः किन्तु बाणधारिणः तीक्ष्णनेत्रैः दृष्टवान्, यदा गुहातः एकस्य पुरुषस्य शरीरं अग्रे पतितं शिलासु, तस्य निर्बलाङ्गुलिभ्यः पिस्तौलं पतितं, तस्य निर्णयः सिद्धः अभवत्

एतत्, द्रष्टॄणां निराशायै, युद्धस्य अन्तः अभवत्यतः दस्यवः, तेषां बहवः इव, कापुरुषाः आसन् ते प्रथमस्य पुरुषस्य भाग्येन भीताः अभवन् यः युद्धं प्रदर्शितवान्

गुहाप्रवेशात् एकः पुरुषः श्वेतं रुमालं उच्चैः धारयन् आगतवान् आत्मसमर्पणस्य चिह्नत्वेनतं अन्ये अनुसृतवन्तः, हस्ताः उन्नताः, तेषां पृष्ठतः चेट् मोर्टन् बिफ् हूपर् आगतवन्तः, तेषां मणिबन्धाः बद्धाः आसन्, किन्तु तेषां मुखानि आनन्देन उज्ज्वलानि आसन्, दस्यूनां क्रूरमुखानां विपरीतम्

अहो, अहो!” अधिकारी अवदत्, यदा सः दुष्टान् सम्मुखीकृतवान्, रक्तकेशं क्रुद्धं पुरुषं निरीक्ष्य। “यदि एषः रेड् किन्स् तस्य समूहः अस्ति! त्वं पीट्! वयं तव निवासस्थानं त्रिमासात् अन्वेष्टुम् आस्मः⁠—त्वां तान् बन्धयत, बालकाः।”

कतिपयक्षणेषु समूहः सुरक्षितं हस्तबद्धः अभवत्यः पुरुषः आहतः आसीत् तस्य चिकित्सा कृता, तस्य घातः आसीत् इति ज्ञातं, किन्तु संक्षिप्तपरीक्षणानन्तरं प्रथमोपचारस्य कृते, अधिकारी पीडितं आश्वासितवान् यत् सः चेट् बिफ् अपहरणस्य अन्येषां सह न्यायालयं प्रति जीविष्यति इति

यदि एषः आरोपः विफलः भवति⁠—यत् भविष्यति,” सः सर्वान् आश्वासितवान्, “वयम् अन्यान् आरोपान् तव विरुद्धं सूचीकृतवन्तः, यावत् तव बाहुः दीर्घा अस्ति।”

किन्तु हार्डी-कुमारौ तेषां मित्राणि एतस्मात् दृश्यात् अनभिज्ञाः आसन्ते आकस्मिकमिलनं कर्तुं व्यस्ताः आसन्चेट् मोर्टन् बिफ् हूपर् , बन्धनात् मुक्ताः, सर्वेषां सह हस्तं कम्पयन्तः आसन् तेषां उत्तेजितसहचरेषु कतिपयान् अनुभवान् वर्णयितुं प्रयतमानाः यान् ते बेपोर्ट् त्यक्त्वा प्राप्तवन्तः

ततः हार्डी-कुमारौ कथयितुं आहूताः यत् ते राजस्वकर्त्तारं कथं सम्मुखीकृतवन्तः तेषां कथां कथं कथितवन्तः राजस्वपुरुषान् स्वमित्राणां उद्धाराय ब्लैक्स्नेक् द्वीपं प्रति आगन्तुं प्रेरितवन्तः इति

किन्तु वयं मार्गे श्रेष्ठतया वार्तालापं कर्तुं शक्नुमः,” फ्रैङ्क् अवदत्

अस्माभिः सह आगच्छन्ति वा?” अधिकारी अपृच्छत्। “वयं एतान् पुरुषान् क् हार्बर् प्रति नेष्यामः, किन्तु त्वं स्वागतं कर्तुं शक्नोषि।”

धन्यवादः⁠—वयं मोटरनौकाभिः प्रतिगमिष्यामः।”

अहं पश्यामिभवतु, वयं एतं समूहं नौकां प्रति नेष्यामःअग्रे⁠—चलत, त्वम्!” सः निराशितदस्यून् प्रति आक्रोशितवान्

इति समूहः तीरं प्रति प्रत्यागतवान् रेड् किन्स् तस्य चतुः पुरुषाः नौकायां नीताःते एकं वाक्यं उक्तवन्तः, किन्तु प्रत्यागमनमार्गे रेड् हार्डी-कुमारौ प्रति आक्रोशितवान्:

भवतु, त्वं मां प्राप्तवान्, किन्तु अस्माकं पुरुषाः पश्चिमे तव पितरं प्राप्तवन्तःअस्माभिः तावत् सन्तोषः प्राप्तः!”

एतत् वचनं कथयित्वा सः मौनं स्वीकृतवान्, ज्ञात्वा यत् तस्य वाक्यानां तत्क्षणं प्रभावः हार्डी-कुमारौ तेषां मित्राणां उत्साहं नष्टवान् इति

राजस्वकर्त्तारं प्रति प्रत्यागत्य, फ्रैङ्क् जो अधिकारी तस्य सैनिकान् विदायं दत्त्वा, रेड् तस्य समूहं तेषां अधीनं त्यक्त्वा, मोटरनौकां नौकायाः पृष्ठतः नीतवन्तौ ते स्लूथ् इति नौकायां स्वस्थानं प्राप्य प्रस्थितवन्तौ

टोनी प्रीतो अन्ये नेपोली इति नौकायां स्वस्थानं प्राप्तवन्तः यदा चेट् बिफ् एन्वॉय् इति नौकां प्रति प्रत्यागतवन्तौएका आक्रान्ता नौका बिफ्-स्य स्वनौका आसीत्, यां दस्यवः गुहायां बन्धकाः सन्तः उपयुक्तवन्तःइति गृहप्रत्यागमनं प्रारभत

यद्यपि अन्यासु नौकासु आनन्दः आसीत् बहु स्नेहपूर्णं परिहासं कृतवन्तः, हार्डी-कुमारौ प्रसन्नाः भवितुं दुर्गमं मेन्वन्तःरेड्-स्य वाक्यानि तेषां पितुः सुरक्षायाः विषये भयानि पुनः आनीतवन्ति ते भीताः आसन् यत् बेपोर्ट् प्रत्यागत्य तान् प्रतीक्षमाणाः समाचाराः भवेयुः इति

यदि तस्मात् कोऽपि समाचारः अस्ति, अहं मन्ये यत् वयं शिकागो प्रति गत्वा तं अन्वेष्टुं शक्नुमः,” फ्रैङ्क् गम्भीरतया अवदत्

अहं त्वया सह अस्मिकिन्तु कदाचित् एतत् तावत् दुष्टं भविष्यतिरेड् केवलं अस्मान् भयभीतान् कर्तुं प्रयतमानः आसीत्।”

अहं आशंसेयदि एषः तस्य उद्देशः आसीत् तर्हि सः निश्चयेन सफलः अभवत्।”

यदि किमपि, वयं लुप्तमित्रान् प्राप्तवन्तः।”

अस्माकं शिरसि अन्यं पत्रं, अहो?” फ्रैङ्क् हसितवान्। “यदि पिता सुरक्षितः प्रत्यागच्छति तर्हि सः स्वपुत्रेषु लज्जितुं किमपि कारणं प्राप्स्यति।”

मोर्टन्-परिवारः हूपर्-परिवारः प्रसन्नाः भविष्यन्तिसम्पूर्णं नगरं चेट् बिफ् किम् अभवत् इति विषये उत्तेजितं भविष्यति।”

एतत् सत्यं सिद्धम्यदा त्रयः मोटरनौकाः बार्मेट् खाडीं प्रति प्रत्यागतवन्तः अन्ते बेपोर्ट् प्रति आगतवन्तः तदा ते एकं जयध्वनिकारं समूहं प्रतीक्षमाणं प्राप्तवन्तः, यतः समाचाराः नगरं प्रति राजस्वपुरुषैः क् हार्बर् इति स्थानात् प्रेषिताः आसन्, बालकानां परिवाराणां चिन्ताः शान्ताः अभवन्हूपर्-परिवारः मोर्टन्-परिवारः विशेषतया चिन्तया उन्मत्ताः आसन् चेट् बिफ् नायकानां इव स्वागतं प्राप्तवन्तौ ये बहुवर्षेभ्यः लुप्ताः इति मन्यमानाः आसन्

हार्डी-कुमारौ तेषां मित्राणि स्वागते विस्मृताः आसन्चेट् बिफ् हार्डी-कुमारयोः योगदानं दस्यूनां समूहस्य विषये पूर्णं श्रेयं दत्तवन्तौयदा फ्रैङ्क् जो समूहात् विमुक्तौ भवितुं शक्तवन्तौ गृहं प्रति प्रत्यागन्तुं, एतस्य कार्यस्य समाचाराः नगरे द्रुतं प्रसारिताः आसन्

यदा ते परिचितगृहस्य दृष्टिपथे आगतवन्तः तदा ते धावितवन्तौते अग्रचरणान् आरुह्यते अग्रद्वारं उद्घाट्य प्रवेशं कृतवन्तौ, प्रायः आण्टी गर्ट्रूड्ं- पतयितुं, या धूलिं मार्जयन्ती आसीत्

भूमेः शापः!” सा आक्रोशितवान्। “किं त्वं बालकः कदापि गृहं यथोचितं प्रवेष्टुं शिक्षितुं शक्नोषि? अहं जन्मकालेऽपि एतादृशं दृष्टवती! पुनः तत् द्वारं प्रति गच्छ यथोचितं प्रविश !”

गृहं पुनः!” फ्रैङ्क् हसित्वा अवदत्ततः सः चिन्तितः आण्टी प्रति अवदत्। “पितुः किमपि समाचारः अस्ति वा?”

सः पुस्तकालये अस्ति!” आण्टी गर्ट्रूड् नासिकां कम्पयन्ती अवदत्

पुस्तकालये!” बालकौ आश्चर्येण अवदताम्

आम्, पुस्तकालयेतत् किम्? त्वं कुत्र अपेक्षसे यत् सः भविष्यति? अट्टालिकायाम्?”

किन्तु हार्डी-कुमारौ उत्तरितुं प्रतीक्षां कृतवन्तौआनन्देन आक्रोश्य ते जीवनकक्षं प्रति धावितवन्तौ पुस्तकालयं प्रति , यत्र ते फेन्टन् हार्डीं- मेजे उपविष्टं प्राप्तवन्तौतेषां पिता शीघ्रं उत्थितवान् यदा ते तं प्रति धावितवन्तौ, क्षणमात्रेण त्रयः हस्तं कम्पयन्तः प्रसन्नतया चर्चयन्तः आसन्

वयं श्रुतवन्तः यत् त्वं दस्युभिः गृहीतः अभवः!” फ्रैङ्क् उच्छ्वसितवान्

फेन्टन् हार्डी हसितवान्। “तत् विपरीतम् आसीत्,” सः तान् सुधारितवान्। “दस्यवः मया गृहीताः।”

वयं अन्यान् गृहीतवन्तः!”

रेड् किन्स् तस्य समूहं वा?”

हार्डी-कुमारौ शिरः कम्पितवन्तौतेषां पिता क्षणं विस्मयेण तान् निरीक्षितवान्ततः सः तौ पृष्ठे हसित्वा समीपस्थान् आसनान् निर्दिष्टवान्

अहं मन्ये यत् ते पलायिष्यन्ति यदा ते ज्ञास्यन्ति यत् बाल्डी अन्ये कारागारे सन्ति! अहो, एतत् सम्पूर्णं समूहं समाप्तं करोति! मम कथयकिन्तु⁠—प्रथमं सर्वं, चेट् बिफ् प्राप्तौ वा?”

बालकौ शिरः कम्पितवन्तौ

वयं तौ ब्लैक्स्नेक् द्वीपे प्राप्तवन्तःएतत् एव कारणं यत् वयं समूहं समाप्तं कृतवन्तःते चेट् बिफ् अस्माकं स्थाने गृहीतवन्तःते तौ गुहायां बद्धवन्तः।”

ततः अध्ययनकक्षस्य एकान्ते हार्डी-कुमारौ लुप्तमित्राणां अन्वेषणस्य विषये कथितवन्तौ, तेषां निर्णयं यत् बालकाः ब्लैक्स्नेक् द्वीपं गतवन्तः इति, द्वीपं प्रति आगमनं दस्यूनां गुहायाः प्राप्तिं

फेन्टन् हार्डी कथां चकितनेत्रैः श्रुतवान्, यतः सः ज्ञातवान् यत् तस्य पुत्रौ योगदानं कृतवन्तौ यत् तं गर्वितं कृतवत्, कथा समाप्ते तस्य अनुमोदनं मेजे मुष्टिना आघातेन स्पष्टम् अभवत्

उत्तमम्!” सः अवदत्। “एतत् प्रथमतः वास्तविकं गुप्तचरकार्यम् आसीत् ततः वास्तविकं साहसं धैर्यं अहं स्वपुत्रयोः विषये अत्यन्तं गर्वितः अस्मि।”

किन्तु सर्वदा,” फ्रैङ्क् योजितवान्, “वयं त्वां विषये चिन्तिताः आस्मःपुरुषाः अवदन् यत् त्वं पश्चिमे गृहीतः अभवः।”

एषः मिथ्या समाचारः आसीत्,” तेषां पिता अवदत्। “ते मन्यन्ते स्म यत् ते मां गृहीतवन्तः, किन्तु तत् दीर्घकालं आसीत्अहं एकवारं तेषां हस्ते क्रीडितवान्, यत् ते कुत्र गूढाः आसन् इति ज्ञातुंकिन्तु अहम् अन्यं गुप्तचरं छायायां स्थापितवान् यदा अहं ज्ञातवान् यत् समूहः कुत्र एकत्रितः आसीत् तदा अहं संकेतं दत्त्वा तान् गृहीतवान्।”

इदानीं अहं आशंसे यत् त्वं सर्वः गृहे एव तिष्ठसि!” द्वारात् एकः स्वरः अवदत्। “अहं कदापि दृष्टवती यत् एतादृशः परिवारः यः पुरुषाः देशं भ्रमन्ति गृहे तिष्ठन्तिलौरा, अहं आश्चर्येण मन्ये यत् त्वं एतत् सहसे।”

भवतु,” श्रीमती हार्डी हसित्वा अवदत्, या आण्टी गर्ट्रूड्-सहितं कक्षं प्रविष्टवती, “परिवारे त्रयः उत्तमाः गुप्तचराः सन्ति, अतः अहं अन्यत् किमपि अपेक्षितुं शक्नोमिते सर्वदा गृहं प्रत्यागच्छन्ति।”

आण्टी गर्ट्रूड् नासिकां कम्पयन्ती अवदत्

अहं प्रतिज्ञां करोमि यत् यदि अहं अत्र बहुकालं निवसामि तर्हि अहं पश्यामि यत् तौ बालकौ अधिकं गुप्तचरकार्यं कर्तुं अवसरं प्राप्स्यतः!” सा घोषितवान्। “अहं तौ चिकित्सिष्यामि, अहं एवं करिष्यामिएतत् बालकानां कृते कार्यं अस्ति।”

श्रीमती हार्डी शान्तं हसितवान्

फेन्टन् हार्डी तस्य पुत्रौ प्रति गम्भीरतया नेत्रं क्षिप्तवान्, अतः आण्टी गर्ट्रूड्-स्य भयः तान् बहु व्याकुलीकृतवान्

हार्डी-कुमारयोः कृते अधिकाः रोमाञ्चकराः अनुभवाः आसन्, तेषां कतिपयान् अनुभवान् अग्रिमे ग्रन्थे वर्णयिष्यामः, यः हार्डी य्ज्: हन्टिंग् र् हिडन् गोल्ड्इति शीर्षकं धारयति, पश्चिमस्य एकं कठिनं कथां

त्वं प्रयत्नं कर्तुं स्वागतं करोषि, आण्टी गर्ट्रूड्,” श्री हार्डी अवदत्; “किन्तु अहं भीतोऽस्मि यत् त्वं कदापि मम पुत्रौ गुप्तचराः भवितुं इच्छतः चिकित्सितुं शक्नोषिअहं तौ उदाहरणं दत्तवान्, पश्य।”

अधिकः दुःखः,” आण्टी गर्ट्रूड् नासिकां कम्पयन्ती अवदत्। “किं त्वं नलकारः अभवः? तत् सुरक्षिततरम् अस्ति।”

किन्तु तावत् रोमाञ्चकरम्,” फेन्टन् हार्डी हसित्वा अवदत्


Standard EbooksCC0/PD. No rights reserved