फ्रैङ्क् हार्डीः चक्रस्य उपरि नमति।
“अहम् अधिकं समीपं गच्छामि,” इति सः अवदत्। “अस्माकं एतस्य निश्चयः भविष्यति।”
सः नौकायाः मार्गं परिवर्तितवान् यत् सा अन्यां नौकां अवरोधयेत्, तेषां गतिवेगेन। ततः सः स्वस्य कोटस्य कालरं उन्नतं कृतवान् तथा स्वस्य टोपीं नयनयोः उपरि नीचं आकर्षितवान्।
“यदि सा एव नौका अस्ति तथा यदि तत्र एते एव पुरुषाः सन्ति, तर्हि अस्माकं सुरक्षा भविष्यति यावत् ते अस्मान् न पहचानन्ति। ते अस्मान् तस्मिन् दिने अपश्यन्, किन्तु ते स्लूथ् नौकां न अपश्यन्। अस्माभिः तेषां यावत् समीपं गन्तव्यं।”
किन्तु अन्या नौका स्वस्य गतिं वर्धितवती। सा शक्तिशालिनी नौका आसीत् तथा अधुना तस्याः अग्रभागात् फेनस्य उच्चः वलयः उत्थितः यदा सा तरङ्गेषु वेगेन दूरस्थं मुख्यभूमिं प्रति धावति स्म। इन्जिनस्य गर्जना बालकयोः कर्णयोः वायुना आनीता।
“अस्माभिः तेषां हानिः भविष्यति,” इति फ्रैङ्क् मर्मरितवान्। “ते अस्माकं अतीव दूरे सन्ति, यावत् अस्माभिः भूमेः समीपं प्रविश्य तेषां साक्षात्कारं न करिष्यामः।”
“तत् केवलं तेषां सन्देहं जनयिष्यति।”
“आम्, अहं मन्ये यत् अस्माभिः तान् गन्तुं दातव्यम्।”
तथापि, सः तदा एव प्रयत्नं न त्यक्तवान्, थ्रॉटलं उद्घाट्य यत् स्लूथ् अधिकतमवेगेन धावति स्म। किन्तु अन्या नौका लाभं प्राप्तवती, तथा चतुर्थांशमीलं शेषं कृत्वा अस्माकं मार्गं छिनत्ति स्म। जोः दूरदर्शकेन दृष्ट्वा द्वयोः पुरुषयोः पहचानं कर्तुं प्रयत्नं कृतवान्।
“निष्फलम्,” इति सः अन्ते अवदत्। “चक्रस्य पुरुषः अस्माकं विमुखः अस्ति, तथा अन्यः पुरुषः नौकायां नमति अतः अहं तस्य मुखं न पश्यामि।”
“किम् सा एव नौका अस्ति?”
“अहं निश्चितः न अस्मि। किन्तु अहं मन्ये यत् सा एव अस्ति। निश्चयेन सा तादृशी एव दृश्यते।”
“अहं प्रायः निश्चितः अस्मि। निश्चयेन अन्याः बहवः मोटरनौकाः तादृश्यः एव स्युः—किन्तु मम अनुमानं यत् सा एव नौका अस्ति।”
“किम् सा ब्लैक्स्नेक् द्वीपे करिष्यति? नास्ति सन्देहः यत् सा ततः आगता।”
“तत् अस्माभिः ज्ञातव्यम्। अस्माभिः तान् मुख्यभूमिं प्रति गन्तुं दास्यामः। ततः अस्माभिः पुनः परिवर्त्य द्वीपस्य अन्यं पार्श्वं गमिष्यामः।”
अल्पकालेन अन्या नौका दृष्टेः अपगता, तटस्य किञ्चित् दूरे स्थितं लघुं खाडीं प्रविश्य, तथा फ्रैङ्क् स्वस्य नौकां परिवर्त्य पुनः ब्लैक्स्नेक् द्वीपं प्रति अगच्छत्। ते समुद्रस्य पार्श्वतः तस्य समीपं गतवन्तः यावत् ते साहसयुक्ताः आसन्। शिलाखण्डाः एकाकिनः तथा भयङ्कराः आसन्, यत् तत्र कोऽपि अवतरणस्थानं न दृश्यते स्म।
“अस्माभिः तस्य चतुर्दिक् गन्तव्यम्। यदि चेट् तथा बिफ् तत्र स्तः तर्हि अस्माभिः तेषां नौकां वा अग्निं वा किञ्चित् चिह्नं द्रष्टुं शक्नुमः,” इति फ्रैङ्क् स्वस्य भ्रात्रे अर्धप्रश्नरूपेण अवदत्।
“तां अन्यां मोटरनौकां दृष्ट्वा, अहं निश्चितः अस्मि यत् अस्माभिः तेषां किञ्चित् चिह्नं न द्रक्ष्यामः। अहं प्रायः सन्तुष्टः अस्मि यत् ते पुरुषाः तान् अपहृत्य अत्र आनीतवन्तः। तथा यदि ते एवं कृतवन्तः, तर्हि ते सुसङ्गोपिताः भविष्यन्ति इति निश्चितं ज्ञातव्यम्।”
“अस्माभिः द्वीपस्य चतुर्दिक् गन्तव्यम्, तथा यदि अस्माभिः किञ्चित् न दृश्यते तर्हि अवतरिष्यामः तथा स्थानं अन्वेष्टुं प्रयत्नं करिष्यामः।”
किन्तु द्वीपस्य परिक्रमा कर्तुं बालकयोः अपेक्षितात् अधिकः समयः अभवत्। ब्लैक्स्नेक् द्वीपं प्रथमदर्शने अपेक्षया अधिकं विशालं आसीत्। तस्य दैर्घ्यं प्रायः एकमीलं आसीत्, तथा तदनुरूपं विस्तारः—एकस्मिन् अन्ते भयङ्करं दलदलं, अन्यस्मिन् अन्ते उच्चभूमिः तथा निर्जनाः शिलाः। दलदलस्य पार्श्वे भयङ्कराः लघवः नद्यः, अर्धनिमग्नाः मृताः झाडीनां शाखाः, कृष्णजले तरन्तः काष्ठखण्डाः आसन्। फ्रैङ्क् तथा जोः तत्र तत्र जले मन्दं गच्छन्तः त्रिकोणाकाराः कृष्णाः शिरः अपश्यन्।
“कृष्णसर्पाः!” इति फ्रैङ्क् उच्चैः अवदत्।
एकदा मोटरनौका एतेषां कृष्णसर्पाणां एकस्य किञ्चित् यार्डमात्रं दूरे गतवती। मुग्धाः बालकाः जले उपरि प्रक्षिप्तं कुरूपं कृष्णं शिरः अपश्यन्, तथा ते जले नीचे वक्रं दीर्घं शरीरं सर्पस्य तरन्तः दृष्टवन्तः यदा सः दुर्गन्धयुक्तं दलदलं प्रति गच्छति स्म।
“तस्मिन् द्वीपे सैकडशः सर्पाः स्युः।”
“ते अपि भयङ्कराः सन्ति। अहं तेषां विषये पठितवान्। तेषां एकस्य दंशः तव समाप्तिः भवति।”
द्वीपस्य शिलामये पार्श्वे सर्पाः अल्पाः आसन्, तथा ते परिक्रमां कृत्वा मानवजीवनस्य किञ्चित् चिह्नं न दृष्ट्वा बालकाः अवतरणं कर्तुं निश्चितवन्तः।
“तां मोटरनौकां अत्र त्यक्त्वा गच्छन्तीं दृष्ट्वा मम विश्वासः यत् कोऽपि अत्र अस्ति,” इति फ्रैङ्क् अवदत्। “अहं निश्चितं ज्ञातुं प्रसन्नः न भविष्यामि यावत् न जानामि।”
“किम् अस्माभिः सर्वां रात्रिं अत्र स्थातव्यम्?”
“सर्वं निर्भरति। यदि अस्माभिः द्वीपं निर्जनं इति सन्तुष्टाः भविष्यामः, तर्हि गमिष्यामः; किन्तु यदि अस्माभिः अन्वेषणं पूर्णं न कृतं इति मन्यामहे, तर्हि स्थास्यामः तथा श्वः पुनः अन्वेषणं करिष्यामः। स्थानं पूर्णतया अन्वेष्टुं किञ्चित् घण्टाः आवश्यकाः स्युः।”
“सर्पाणां विषये किम्? किम् सर्वां रात्रिं अत्र स्थातुं भयङ्करं न भविष्यति?”
“ओह्, अस्माभिः किञ्चित् स्थानं प्राप्स्यामः यत्र ते अस्मान् न प्राप्स्यन्ति। यदि अत्यन्तं दुष्टं भवति, तर्हि अस्माभिः नौकां नङ्करं कृत्वा तस्यां स्थातुं शक्नुमः।”
एतत् निश्चितं कृत्वा, किञ्चित् अन्वेषणानन्तरं ते लघुं खाडीं प्राप्तवन्तः, यत् समुद्रात् सुरक्षितं आसीत्, तथा तत्र सुअवतरणस्थानं दृश्यते स्म। खाड्याः प्रवेशः शिलानां मध्ये सङ्कीर्णः आसीत्, किन्तु विस्तृतः भूत्वा लघुं लैगूनं निर्मितवती, यत्र जलं गभीरं आसीत् यत् बालकाः स्वस्य नौकां विस्तृतशिलापट्टस्य समीपं आनेतुं शक्तवन्तः। ते स्लूथ् नौकां नङ्करं कृत्वा ततः शिलायां आरोहनं कृतवन्तः।
“स्थिरे आधारे पुनः स्थातुं सुखदं भवति,” इति जोः अवदत्।
“अहं कथयामि यत् सुखदं भवति। भवतु, आरभामहे। कुत्र गन्तव्यम्? उत्तरं वा दक्षिणं वा?”
“तत् महत्त्वपूर्णं न अस्ति। आरम्भे अस्माभिः एतेषां शिलानां मध्ये किञ्चित् समयं नासयिष्यामः।”
सूर्यः नग्नशिलाखण्डेषु प्रकाशितः आसीत् यदा बालकाः शिलाः तथा प्रस्तरखण्डान् अतिक्रम्य गच्छन्ति स्म। अन्तःभागे ते वाष्पयुक्ते दलदले वृक्षाणां शिखराणां कम्पनं दृष्टवन्तः, किन्तु तदर्थं ते शिलामयं द्वीपस्य अन्तं अन्वेष्टुं सन्तुष्टाः आसन्। तत् अतीव निर्जनं आसीत् तथा एतत् प्रतीयते स्म यत् कोऽपि मानवः तत्र कदापि न आगतः।
“तान् दोषं न दातव्यम्,” इति फ्रैङ्क् अवदत्, यदा जोः एतत् तथ्यं उक्तवान्। “निश्चयेन एतत् स्थानं न अस्ति यत्र अहं स्वस्य सुखगृहं निर्मातुं इच्छेयम्।”
प्रायः एकघण्टायाः अन्वेषणानन्तरं ते किञ्चित् प्राप्तवन्तः यत् निश्चयेन मानवाः तत्र अस्माभिः पूर्वम् आगताः आसन्—तथा च अतीव अल्पकालात् पूर्वम्। दग्धाः अङ्गाराः तथा शिलाभिः निर्मितः एकः क्रूरः अग्निस्थानः एकस्मिन् लघौ गर्ते बालकानां कथयति स्म यत् कोऽपि तेषां पूर्वम् आगतः आसीत्।
“अस्माभिः कस्यचित् अनुसरणं कृतम्,” इति फ्रैङ्क् अवदत्, यदा सः अग्नेः अवशेषान् परीक्षितवान्। “एषः अग्निः अत्र अल्पकालात् पूर्वम् निर्मितः आसीत्। कोऽपि अत्र शिविरं कृतवान्।” सः शिलां परितः गतवान्, या एकस्य झाडीनां तथा हरिततृणस्य पट्टस्य दिशि नमति स्म। “तथा अत्र एकः पथः!” इति सः उच्चैः अवदत्।
सः केवलं गाढे तृणे एकः मन्दः निम्नः आसीत्, किन्तु सः प्रमाणितवान् यत् एकाधिकाः जनाः तेन मार्गेण गतवन्तः आसन्। पथः हरिततृणे मार्गेण गच्छति स्म, तटात् दूरे, द्वीपस्य अन्तःभागं प्रति।
“भवतु, यदि अन्यः कोऽपि एतेन मार्गेण गतवान्, तर्हि अस्माभिः अपि पथं अनुसर्तुं शक्नुमः,” इति जोः अवदत्। “तव बन्दूकः अस्ति वा?”
“आम्।” फ्रैङ्कः स्वस्य नितम्बं स्पृष्टवान्। उभौ बालकौ गृहात् निर्गच्छन्तः पूर्वं स्वयमेव रिवाल्वराणि प्राप्तवन्तौ। ते शस्त्रैः निपुणाः न आसन्, किन्तु तेषां कार्यस्य स्वरूपः तान् कस्यापि आपत्कालस्य तैयारीं कर्तुं प्रेरितवान्। फेन्टन् हार्डी स्वस्य अध्ययनकक्षे शस्त्राणां संग्रहं कृतवान् आसीत्, सर्वाणि तस्य विविधाणां केसानां ट्राफियाणि, तथा हार्डी बालकौ स्वरक्षार्थं एकं एकं लघुं दक्षं स्वचालितं पिस्तौलं गृहीतवन्तौ।
ते मन्दं पथं अनुसृत्य गतवन्तः, तृणानि तेषां पादयोः सन्नादं कुर्वन्ति स्म। हरितं झाडीनां समूहः तेषां पुरतः भयङ्करं दृश्यते स्म तथा उष्णता अधिका भवति स्म।
फ्रैङ्कः अग्रे गच्छन् आसीत्, झाडीनां समूहं पुरतः दृष्ट्वा, यदा सः अकस्मात् तृणेषु स्वस्य पादयोः समीपे एकं कम्पनं अनुभूतवान्। किञ्चित् षष्ठः इन्द्रियः तं सावधानं कृतवान्। सः मनुष्यस्य सहजः प्रतिक्रिया या गूढं संकटं सूचयति, तस्य कशेरुकस्य विचित्रं कण्डूयनं तं अधः पश्यितुं प्रेरितवान्।
तस्य पुरतः एकः विशालः कृष्णसर्पः शयितः आसीत्!
सः सर्पः निश्चयेन पञ्चफुटदीर्घः आसीत्, तथा बालकः पृष्ठे उत्प्लुत्य सः दीर्घं सीत्कारं श्रुतवान्। सर्पः वक्रीभूतः तथा मुडितः, तस्य शिरः तृणेषु मध्यात् दृश्यं प्राप्तवान्, रक्तं जिह्वा दुष्टतया स्फुरन्ती।
फ्रैङ्कः दृष्टवान् यत् सर्पः तस्य दिशि आगच्छति स्म। सः एकपार्श्वे उत्प्लुत्य, तदैव स्वस्य स्वचालितं पिस्तौलं स्वस्य नितम्बस्य पाकेटात् आकर्षितवान्। सः लक्ष्यं कर्तुं समयं न प्राप्तवान्, किन्तु सः ट्रिगरं दबितवान् तथा सर्पस्य दिशि द्वौ गोलकौ प्रक्षिप्तवान्।
सर्पः मृतवत् स्थितः, ततः शीघ्रं स्वयं वक्रीकर्तुं आरभत यत् प्रहारं कर्तुं सज्जः भवेत्।
एकं अपि वाक्यं न उक्तम्। फ्रैङ्कः जोः विरुद्धं पतितवान्, यः स्वस्य भ्रातुः अकस्मात् सावधानतायाः कारणं न जानाति स्म। सः शीघ्रं स्थितिं गृहीतवान्, तथा स्वस्य चतुर्दिक् अपश्यत्।
समीपे, तृणैः प्रायः आच्छादितः, एकः गुरुः दण्डः आसीत्। सः नमित्वा शीघ्रं तं गृहीतवान्।
“शीघ्रम्!” इति फ्रैङ्कः अवदत्, तं तस्मात् गृहीतवान्।
सः दण्डं प्रदर्श्य तं भयङ्करबलेन सर्पस्य उपरि प्रहारं कृतवान्। प्रथमः प्रहारः सर्पं न मारितवान्, यद्यपि सः तं असहायं कृतवान्। सीत्कारः अनुवर्तितः, रक्तं जिह्वा अग्निवत् स्फुरति स्म। ततः बालकः पुनः दण्डं प्रहारं कृतवान्। तेन दुष्टं कृष्णं शिरः चूर्णितम्। किञ्चित् स्पन्दनानि, तथा सर्पः स्थिरः शयितः।
“ऊह्!” इति फ्रैङ्कः श्वासं त्यक्त्वा अवदत्। “कियान् महान् क्रूरः सः!”
बालकाः सर्पं अधिकं समीपात् परीक्षितवन्तः, तेषां विकर्षणस्य कम्पनं दमयन्तः यदा ते तस्य वक्रं शल्कमयं शरीरं तृणेषु शयितं दृष्टवन्तः।
“अस्माभिः अत्रत्यात् दूरे गन्तव्यम्। पथः वा न वा। यत्र एकः सर्पः अस्ति तत्र अन्ये अपि सन्ति। तस्य सहचरी प्रायः समीपे अस्ति।”
बालकाः पृष्ठे गतवन्तः यावत् ते शिलानां सापेक्षसुरक्षां प्राप्तवन्तः।
“मम सौभाग्यं यत् त्वं तं दण्डं दृष्टवान्,” इति फ्रैङ्कः अवदत्। “सः मम दिशि आगच्छति स्म, तथा स्वचालितं पिस्तौलं अधिकं उपयोगी न आसीत्। सः अतीव शीघ्रं गच्छति स्म यत् अहं तं गोलकेन न मारितुं शक्तवान्। सः उत्तेजितः तथा क्रुद्धः आसीत्। अहं मन्ये यत् अहं तस्य प्रातःकालीनं निद्रां विघ्नितवान्।”
“अस्माभिः किञ्चित् समयं शिलासु स्थातव्यम्। अन्तःभागे नासयितुं समयः अस्ति यदा अस्माभिः द्वीपस्य बाह्यभागं समाप्तं कृतवन्तः।”
बालकाः शिलामयं ढलानं अवरोहितवन्तः यत् समुद्रात् रक्षितं लघुं खाडीं प्रति गच्छति स्म। ते तटं परितः गच्छन्तः सर्पाणां किञ्चित् चिह्नं न अपश्यन्, ततः ते एकं सुचिह्नितं पथं प्राप्तवन्तः यत् एकस्य शिलाखण्डस्य पार्श्वे उपरि गच्छति स्म।
“एतस्य पथस्य दृष्ट्या, द्वीपं निर्जनं न दृश्यते,” इति फ्रैङ्कः अवदत्। “सम्भवतः अस्माकं सौभाग्यं भविष्यति यदि तं अनुसरिष्यामः।”
पथः शिलानां मध्ये मार्गेण गच्छति स्म, प्रायः निरुद्देश्यं, कदाचित् तटं प्रति विचलितः, कदाचित् अधिकं अन्तःभागं प्रति आनयति स्म। ते तं दृढतया अनुसृतवन्तः, तथापि निश्चिताः यत् तस्य किञ्चित् अन्तः भविष्यति, तथा तत् अन्तः तेषां पूर्वं पथं उपयुक्तवतां जनानां विषये किञ्चित् सूचनां दास्यति।
पथः अन्ते तान् शिलानां मध्ये एकस्य विशालस्य कृष्णस्य छिद्रस्य पुरतः आनीतवान्। सा एका गुहा आसीत्, द्वादशफुटोन्नता, अन्धकारयुक्ता, भयङ्करा।
“इदानीं किम्?” इति जोः अपृच्छत्।
फ्रैङ्कः स्वस्य भ्रातरं दृष्टवान्।
“किम् अस्माभिः प्रवेष्टव्यम्?”
“त्वं मां न भीषयितुं शक्नोषि। यदि त्वं गमिष्यसि, अहं अपि गमिष्यामि।”
“पथः अत्र आनयति। अन्ये जनाः अत्र गतवन्तः। यदि ते कर्तुं शक्तवन्तः, तर्हि अस्माभिः अपि कर्तुं शक्नुमः।”
“अग्रे गच्छ!”
फ्रैङ्कः गुहायाः प्रवेशद्वारस्य समीपे शिलानां मध्ये पतितं एकं गुरुं दण्डं उद्धृतवान्। “अस्माभिः अत्र सर्पाणां साक्षात्कारः भविष्यति इति न जानीमः,” इति सः अवदत्। “तेषां तैयारीं कर्तुं उचितम्।”
जोः अपि चतुर्दिक् अन्वेषितवान् यावत् सः अपि एकं दण्डं प्राप्तवान् यत् सर्पाणां साक्षात्कारे उपयोगी भविष्यति। सः स्वस्य नितम्बं स्पृष्टवान् यत् स्वचालितं पिस्तौलं स्वस्य पाकेटे अस्ति इति निश्चितं कर्तुम्।
“सर्वं तैयारम्?”
“सर्वं तैयारम्।”
फ्रैङ्कः अग्रे गत्वा गुहायाः मुखं प्रविष्टवान्। जोः तस्य पृष्ठे अनुगतवान्।
किञ्चित् यार्डपर्यन्तं गुहा बाह्यप्रकाशेन प्रकाशिता आसीत्, किन्तु ते गच्छन्तः यदा अन्धकारः गाढः भवति स्म यावत् अन्ते ते अभेद्यान्धकारेण सम्मुखीभूताः। फ्रैङ्कः स्वस्य साथे एकं पाकेटटॉर्च् आनीतवान् आसीत् तथा सः तं प्रज्वालितवान्। एकः विस्तृतः प्रकाशवलयः तेषां पुरतः दृश्यते स्म, आर्द्रशिलायाः भित्तिं दर्शयन्।
ते सावधानतया अग्रे गतवन्तः। गुहायाः तलः उपरि गच्छति स्म, किन्तु शिलायाः विशालं छिद्रं एतावत् विस्तृतं आसीत् यत् छिद्रस्य छादः प्रकाशे अपि दुर्दृश्यः आसीत्।
“अहं न जानामि यत् अस्माभिः कुत्र गच्छामः, किन्तु अस्माभिः मार्गे स्मः,” इति फ्रैङ्कः अवदत्, यदा ते कर्कशशिलाः उपरि क्लेशेन गच्छन्ति स्म। तस्य वाणी प्रचण्डाः प्रतिध्वनयः उत्पादितवती याः विशालभित्तिषु पुनः पुनः प्रतिध्वनिताः।
टॉर्च् अन्ते तं एकं स्थानं दर्शितवान् यत्र तलः अकस्मात् एकस्य ढलानस्य दिशि नमति स्म, यद्यपि अधः एकः विस्तृतः शिलापट्टः आसीत् यत्र ते अग्रे गन्तुं शक्तवन्तः। सः प्रकाशं ढलानस्य दिशि प्रक्षिप्तवान् किन्तु कृष्णान्धकारं विना किञ्चित् न दृष्टवान्।
बालकाः मन्दं शिलापट्टे गतवन्तः।
तले अनेके कंकराः तथा लघवः शिलाखण्डाः आसन्। तान् द्रष्टुं कठिनं आसीत्, यतः फ्रैङ्कः टॉर्च् मार्गे केन्द्रितं कर्तुं बाध्यः आसीत्, तथा ते सावधानतया गन्तुं बाध्याः आसन् यत् तेषां पादस्थितिः सुरक्षिता भवेत्। एतत् परिस्थितिः विपत्तिं आनीतवती।
अज्ञातवत्, फ्रैङ्कः एकस्य लघोः शिलाखण्डस्य उपरि पदं न्यस्तवान् यः अकस्मात् तस्य पादस्य अधः लुठितवान्। सः लड्डुवत् गतवान्, अन्यस्य शिलाखण्डस्य उपरि पदं न्यस्तवान् यः एकपार्श्वे सर्पितवान् ततः सः पुरतः पतितवान्, टॉर्च् तस्य हस्तात् भ्रष्टवती।
प्रकाशः अग्रे शिलासु खटखटायितवान् तथा अन्धकारः तेषां चतुर्दिक् पतितवान्।
“किम् भवति?” इति जोः सावधानः अपृच्छत्।
“सर्वं ठीकम्। अहं केवलं सर्पितवान्।” फ्रैङ्कः उत्थितवान्। “अहं प्रकाशं हृतवान्। सः अत्र कुत्रचित् पतितः। मम कोटस्य पृष्ठे धरित्वा अग्रे गच्छ।”
जोः तस्य कोटस्य पृष्ठे गृहीतवान् तथा फ्रैङ्कः मन्दं गाढे अन्धकारे अग्रे गन्तुं प्रयत्नं कृतवान्।
अकस्मात् सः अग्रे झटिति गतवान्, तस्य पादाः एकस्य विश्वासघातकस्य वालुकाकंकरसमूहे निमग्नाः। सः स्वस्य स्थितिं रक्षितुं प्रयत्नं कृतवान्, किन्तु प्रयत्नः निष्फलः। सः सर्पितवान्, तथा जोः सावधानं कर्तुं स्वाभाविकं चीत्कारं कृतवान्, ततः सः अन्धकारे पतितवान्।
जोः, यः फ्रैङ्कस्य कोटे धृतवान् आसीत्, एकपार्श्वे आकृष्टः। सः अग्रे गत्वा स्वस्य भ्रातरं ग्रहीतुं प्रयत्नं कृतवान्, ततः सः अपि अन्धकारे पतितवान्।
ते शिलाकंकरेषु खटखटायमानेषु पतितवन्तः। ततः, एकेन शीतलेन आघातेन, ते गभीरे जलाशये निमग्नाः।