॥ ॐ श्री गणपतये नमः ॥

गुहायाः पुनरागमनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

इदं भाग्यम्!” इति रक्तकेशः पुरुषः अवदत्

सः अग्नेः समीपे उपविष्टः स्वबाहुभिः संयुक्ताभ्यां चतुर्षु बन्धनेषु अवलोकितवान्फ्रैङ्क् जो अन्यैः सह गुहायां पुनः आनीतौ बद्धौ निरुपायौ आस्ताम्, यावत् गुण्डाः तान् प्रत्यक्षीकुर्वन्ति स्म

एतौ कौ?” इति पीट् नामकः पुरुषः अवदत्, हार्डी-कुमारौ सूचयन्

रक्तकेशः शिरः अचालयत्

वयं एतौ पूर्वं दृष्टवन्तःवयं एतौ पक्षिणौ अवलोकयामः इति दिने एतौ नौकायां आस्ताम्,” इति सः चेट् बिफ् सूचयन् अवदत्

भवतः नामानि कानि?” इति पीट् कर्कशं पृष्टवान्

हार्डी-कुमारौ परस्परं अवलोकितवन्तौतेषां बन्धकाः तेषां परिचयं जानन्ति स्म, ते स्वपरिचयं दातुम् इच्छन्ति वा इति जानन्ति स्मफ्रैङ्क् मौनं श्रेयस्करम् इति निश्चितवान्

जानीहि!” इति सः प्रत्यवदत्

रक्तकेशस्य मुखे क्रूरः भावः आगतः

एवम् एतत्?” इति सः गर्जितवान्। “ वदिष्यसि, किम्? अहं शीघ्रं त्वां वक्तुं प्रेरयिष्यामि।”

सः अग्रे प्रवृत्तः फ्रैङ्कस्य कोटं विदारितवान्फ्रैङ्कस्य करतलौ बद्धौ आस्ताम्, सः निरुपायः आसीत्रक्तकेशः तं कर्कशं एकस्मिन् पार्श्वे आकृष्य कोटस्य अन्तःस्थे पाके अन्वेषितवान्कागदस्य शब्दः अभवत्, सः द्वे त्रीणि वा पत्राणि निर्गतवान्फ्रैङ्कः स्वाधरं दन्तैः दशितवान्सः पत्राणां विषये विस्मृतवान् आसीत्, सः जानाति स्म यत् स्वपरिचयस्य गोपनस्य आशा नष्टा अस्ति

रक्तकेशः पत्राणि अग्नेः समीपं आनीय पत्रपताः अवलोकितवान्तस्य नेत्रे विस्फारिते अभवताम्, तस्य हनुः पतिता

फ्रैङ्क् हार्डी!” इति सः आश्चर्येण अवदत्

किम्?” इति अन्यः पुरुषः पृष्टवान्

एतानि सर्वाणि पत्राणि फ्रैङ्क् हार्डी-मुद्रितानि सन्ति!” इति आश्चर्यचकितः गुण्डः अवदत्। “एतत् किम् जानासि!”

एकस्मिन् क्षणे पीट् जो-स्य कण्ठं गृहीत्वा तस्य पाकान् बहिः निर्गतवान्अन्ते विजयभावेन सः जो-स्य बेपोर्ट्-क्रीडासङ्घस्य सदस्यतापत्रं निर्गतवान्, यस्मिन् तस्य नाम पूर्णतया लिखितम् आसीत्

जो हार्डी!” इति सः पठितवान्। “अहो, एतौ वास्तविकौ हार्डी-कुमारौ स्तः!”

गुण्डाः परस्परं निराशाभावेन अवलोकितवन्तः, किन्तु तेषां क्षणिकम् आश्चर्यं स्वभूलस्य अवगमनेन शीघ्रं आनन्देन परिवर्तितम् अभवत्

अहं वः अवदम् यत् वयं हार्डी-कुमारौ स्मः,” इति चेट् अवदत्। “अहं सर्वदा वः अवदम् यत् भवन्तः भूलं कुर्वन्ति स्म।”

मौनं भव!” इति रक्तकेशः आदिष्टवान्। “आम्, भोः, वयं भूलं कृतवन्तः, नूनम्वयं हार्डी-कुमारौ प्राप्तवन्तःकिन्तु अधुना वयं तौ प्राप्तवन्तः! अहं वदामि यत् इदं भाग्यम्! वयं सर्वं प्राप्तवन्तः।”

एतस्मिन् काले एकः पुरुषः बालकानां पाकेषु अधिकं सूक्ष्मतया अन्वेषितवान्सः अवदत्

सशस्त्राः! किम् एतत् विश्वसिष्यसि? एतादृशाः बालकाः!”

शस्त्राणि अपसारयत,” इति रक्तकेशस्य आदेशः आगतः

अन्येषां किं करिष्यामः?” इति एकः गुण्डः पृष्टवान्

प्रथमं यौ द्वौ प्राप्तवन्तः? वयं तौ धारयिष्यामःवयं हार्डी-कुमारौ मूल्यं प्राप्तुं धारयिष्यामः यथा इच्छामः, अन्यौ द्वौ अपि धनं प्राप्स्यामःभवन्तौ बालकौ,” इति सः चेट् बिफ् प्रति अवदत्, “भवतः जनाः धनं धारयन्ति वा?”

जानीहि!” इति चेट् फ्रैङ्कस्य उदाहरणम् अनुसृत्य अवदत्

वयं जानिष्यामः, नूनम्!” इति पीट् कर्कशं अवदत्। “वयं जानिष्यामःयदि तेषां धनं अस्ति तर्हि भवतः सर्वेषां दुर्गतिः भविष्यति!” सः अकस्मात् हसितवान्। “वयं एतत् वास्तविकं लाभं प्राप्स्यामः, भोः! चत्वारः मूल्याः!”

आम्, अधुना यत् वयं वास्तविकौ हार्डी-कुमारौ प्राप्तवन्तः, वयं फेन्टन् हार्डी-मुद्रितानि कतिपयानि चिन्ताकुलानि क्षणानि दास्यामः,” इति गुहायाः अन्धकारे अन्यः पुरुषः हसितवान्

अस्माकं पिता कुत्र अस्ति?” इति फ्रैङ्कः पृष्टवान्

रक्तकेशः चिबुकं चिन्तापूर्वकं कण्डूयितवान्

भवान् कुतूहली, किम्? भवतः पितुः स्थानं ज्ञातुम् इच्छसि? अहं वदामिसः सुरक्षिते स्थाने अस्ति यस्मात् सः निर्गन्तुं शक्नोतिअस्माकं पुरुषाः पश्चिमे तं प्राप्तवन्तः।”

ते तेन किं करिष्यन्ति?”

आह!” इति रक्तकेशः गूढभावेन अवदत्। “ते तेन किं करिष्यन्ति? एषः प्रश्नःएकं निश्चितम्⁠—ते तं जीवन्तं धारयिष्यन्ति यावत् वयं भवन्तौ द्वौ मूल्यं प्राप्स्यामः।”

ततः परम्?”

ततः परम्? एतत् स्वामिनः विषयःकिन्तु अहं चिन्तयामि यत् सः फेन्टन् हार्डी-मुद्रितानि पुनः मुक्तं करिष्यतिसः अतीव भयङ्करःकदाचित्, अधुना, मम युवकाः⁠—”

अतिशयं मा वद, रक्तकेश,” इति पीट् अग्निं प्रज्वालयन् अवदत्। “एतान् बालकान् अन्तःस्थायां गुहायां स्थापयतु पुनः निद्रां गच्छामः।”

अहं मन्ये यत् भवान् सम्यक् वदति, पीट्,” इति रक्तकेशः अङ्गीकृतवान्। “एतान् अतिशयं ज्ञातुं दातुं उचितम्।”

एतस्मिन् काले हार्डी-कुमारौ तेषां द्वौ मित्रौ अन्यां गुहां प्रति नीताः, यत्र दीर्घः शृङ्खलः तेषां हस्तबन्धनानां कडायाः अधः प्रेषितः शिलायां निहिते स्थाणौ प्रेषितः शृङ्खलः गुरुणा तालकेन बद्धःफ्रैङ्कस्य हृदयं निमग्नम् अभवत् यदा सः तालकस्य शब्दं श्रुतवान्अधुना पलायनस्य कोऽपि आशा आसीत्ते सुरक्षितरूपेण शृङ्खलिताः अन्तःस्थायां गुहायां अन्धकारे आस्ताम्

तेषां बन्धकाः तान् त्यक्तवन्तः

अहं मन्ये यत् भवन्तः प्रातः यावत् सुरक्षिताः भविष्यन्ति,” इति पीट् गच्छन् अन्तिमः अवदत्गुण्डाः अग्निं प्रति प्रत्यागताः, नीचैः स्वरेण संक्षिप्तं विचारं कृत्वा पुनः स्वकम्बलैः आवृताः अभवन्

बालकाः मन्दं मन्दं वदन्ति स्मचेट् बिफ् जिज्ञासुः आस्ताम् यत् हार्डी-कुमारौ कथं तान् द्वीपं प्रति अनुसृतवन्तौ इति, फ्रैङ्कः अल्पैः शब्दैः तेषां अदर्शनस्य आलोचनां तेषां निश्चयं ब्ल्याक्स्नेक्-द्वीपं अन्वेष्टुं इति अवदत्

यदि केवलं वयं पलायितुं शक्नुयाम!” इति जोः मर्मरितवान्। “वयं अधुना नौकया मुख्यभूमिं प्रति गतवन्तः स्यामः!”

यदि एकः अपि पलायितुं शक्नुयात् तर्हि सः साहाय्यं प्राप्तुं गच्छेत्,” इति फ्रैङ्कः मन्दं अवदत्। “अहो, भवामः, वयं एतत् श्रेष्ठतया कर्तव्यम्!”

अहं चिन्तितः अस्मि यत् ते पितुः विषये किम् अवदन्।”

अहम् अपिवयं अत्र निर्गन्तुं अवश्यं प्रयत्नं कर्तव्यम्यदि वयं शिकागो-नगरस्य पुलिसाय सन्देशं प्रेषयितुं शक्नुमः तर्हि ते तं प्राप्तुं शक्नुवन्ति यावत् अतिदेरं भवति!”

बालकाः मौनं अभवन्फेन्टन् हार्डी-मुद्रितानि गृहीतः इति समाचारः तस्य निर्दयगुण्डानां हस्ते अस्ति इति तेषां सर्वेषां मनसि ग्लानिः आगताते स्वस्य निरुपायतां स्पष्टतया अवगतवन्तः

अहं एतस्य हस्तबन्धनस्य तालकं भञ्जितुं प्रयत्नं करिष्यामि,” इति जोः अन्ते मन्दं अवदत्। “तेषां निधानसमये एतत् जीर्णं प्रतीतम्।”

वयं एतत् स्वकीयैः प्रयत्नं कृतवन्तः,” इति चेट् मन्दं अवदत्। “ कोऽपि लाभः अभवत्।”

अहं श्रेयः प्राप्स्यामि।”

गुण्डाः निद्रिताः इति निश्चितं यावत् प्रतीक्षस्व,” इति बिफ् मन्दं अवदत्। “ते श्रुतुं शक्नुवन्ति।”

बालकाः मौनं प्राप्तवन्तःगुहायाः अन्धकारः अतीव गाढः आसीत्प्रवेशद्वारे ते बाह्यगुहायाः अग्नेः अङ्गाराणां मन्दं रक्तिमं प्रकाशं पश्यन्ति स्म, किन्तु एतत् एव आसीत्ते परस्परं अपि पश्यन्ति स्म

तेषां शृङ्खलितत्वेन ते सुखेन विश्रान्तुं शक्नुवन्ति स्मगुण्डाः तेभ्यः कम्बलम् अपि प्रदत्तवन्तः

वयं अत्र प्रतिरात्रं शृङ्खलिताः आस्मः यतः ते अस्मान् गृहीतवन्तः,” इति चेट् मन्दं अवदत्। “वयं नग्नशिलायां निद्रां गतवन्तः।”

अन्ते शिलायां लोहस्य शब्देन मौनं भग्नम् अभवत्जोः स्वस्य हस्तबन्धनस्य तालकं भञ्जितुं प्रयत्नं करोति स्मप्रयत्नः कठिनः आसीत्, यतः तस्य हस्तौ पृष्ठतः बद्धौ आस्ताम्किन्तु यथा सः अवदत्, हस्तबन्धनानि जीर्णानि प्राचीनप्रकारस्य आसन्कठोरशिलायां सः तानि क्रमेण विदार्यमाणानि अनुभवति स्म

दशमिनटात् अधिकं कालं यावत् सः तालकं प्रहारं कृतवान्, लोहं तस्य करतलौ खनति स्मसः यथाशक्यं मन्दं कार्यं कृतवान्, प्रत्येकं प्रयत्नस्य मध्ये दीर्घाः अन्तरालाः कृतवान् किञ्चित्कालं यावत् सः भीतः आसीत् यत् प्रयत्नः निष्फलः भविष्यति, यतः जीर्णं लोहम् अपि दृढं प्रतीतम्ततः अकस्मात् सः तालकं विदीर्णं अनुभवितवान्सः स्वस्य हस्तौ हस्तबन्धनात् मुक्तौ कृत्वा निश्वासं मुक्तवान्

अहं मुक्तः अस्मि,” इति सः अन्येभ्यः मन्दं अवदत्

आनन्दस्य मन्दाः उद्गाराः अभवन्

भवान् अस्मान् कथं मोचयिष्यति?” इति फ्रैङ्कः मन्दं पृष्टवान्

अहं कुञ्चिकाः अन्वेष्टुं प्रयत्नं करिष्यामि।”

अन्यगुहायाः मन्दः गर्जनः तस्य ध्यानं आकृष्टवान्सः शीघ्रं भित्तिं प्रति प्रवृत्तःएकः गुण्डः जागरितः आसीत्बालकाः श्रुतवन्तःते बाह्यगुहायां गतिं कुञ्चिकानां शब्दं श्रुतवन्तः, ततः गुरुः पदशब्दः

जोः स्वस्य बाहू पृष्ठतः प्रेषितवान् निद्रां अभिनीतवान्सः श्रुतवान् यत् कोऽपि तेषां गुहां प्रविष्टवान्

अकस्मात् तस्य मुखे प्रकाशः प्रज्वलितःरक्षकः बन्धकानां निरीक्षणं कर्तुं आगतवान्, सः प्रकाशयन्त्रं आनीतवान्जोः नेत्रे निमील्य गभीरं श्वासं कृतवान्सः आशां कृतवान् यत् सः तेषां हस्तबन्धनानि निरीक्षितुं इच्छति

सः पुरुषः सन्तुष्टः प्रतीतवान्, किञ्चित्कालान्तरे गतवान्संकीर्णनेत्रैः जोः तस्य अन्धकारस्य रूपं पश्यति स्म यदा सः द्वयोः गुहयोः मध्ये स्थितं मार्गं प्राप्तवान्सः मार्गे स्थिते लघुशिलापट्टे प्रकाशस्य वृत्तं क्षणं यावत् दृष्टवान्, सः रक्षकः उपरि गत्वा कुञ्चिकानां गुच्छं पट्टे प्रक्षिप्तवान्ततः सः प्रकाशं निर्वाप्य गतवान्

जो-स्य हृदयं वेगेन स्पन्दितम्

इदं भाग्यम् आसीत् यत् सः आशां कृतवान्सः अधुना जानाति स्म यत् कुञ्चिकाः कुत्र स्थिताः सन्तियदि सः रक्षकं जागरयन् ताः प्राप्तुं शक्नुयात् तर्हि तेषां पलायनस्य सम्भावना दशगुणिता भविष्यति

सः यावत् प्रतीक्षितवान् यावत् घण्टाः गताः इति प्रतीतम्कोऽपि बालकः मन्दं अपि वक्तुं अवसीदत्मौनं गाढम् आसीत्बाह्यगुहायाः निद्राणां शब्दं श्रुतवन्तः, किन्तु रक्षकः निद्रितः वा जागरितः वा इति जानन्ति स्म

जोः अवगतवान् यत् ते प्रभातात् पूर्वं प्रयत्नं कर्तव्याः, किन्तु सः अपि जानाति स्म यत् सः प्रतीक्षितुं शक्नोति, यतः प्रभातात् पूर्वं घण्टाः सामान्यतः जनाः गाढनिद्रां कुर्वन्ति, तत्र सर्वसम्भावना आसीत् यत् रक्षकः अपि तदा निद्रितः भविष्यति

अन्ते सः निश्चितवान् यत् कार्यं कर्तव्यम्

सः शान्तं उत्थाय गुहायां गन्तुं प्रारभतइङ्च् इङ्च् कृत्वा सः शिलायां सर्पितवान्सः स्वस्य श्वासं अपि निरोधितवान् यतः तेषां बन्धकानां कम्पनं भवेत्

सः अन्ते मार्गं प्राप्तवान्बाह्यगुहायाः अग्निः निर्वापितः आसीत्प्रकाशस्य लेशः अपि आसीत्एतत् तस्य आशां दत्तवत्, यतः एतत् प्रतीतम् यत् रक्षकः निद्रितः अभवत्, अन्यथा सः निशाचरशीतात् रक्षितुं अग्निं पुनः प्रज्वालितवान् स्यात्

जोः लघुशिलापट्टं अन्वेषितवान्प्रथमं तत् तस्य हस्तात् निस्सृतम्, किन्तु अन्ते तस्य हस्तः कुञ्चिकासु संलग्नः अभवत्सावधानतया सः ताः उत्थापितवान्, तस्य हस्तः ताः दृढं गृहीत्वा शब्दं कर्तुं प्रयत्नं कृतवान्

सः मन्दं मन्दं अन्यान् प्रति गन्तुं प्रवृत्तःमौनेन सः तान् प्राप्तवान् शृङ्खलं अन्वेषितवान् यः तान् बद्धवान्सः शृङ्खलं प्राप्तवान्, ततः तालकं, अन्धकारे तालकस्य कुञ्चिकां अन्वेषितवान्

अन्ते कुञ्चिका! सा अन्येभ्यः महती आसीत्, याः सः हस्तबन्धनकुञ्चिकाः इति मन्यते स्मतालकं विदीर्णम्, सः शृङ्खलं मुक्तवान्

एतत् एव,” इति सः मन्दं अवदत्। “अधुना हस्तबन्धनानि।”

एकैकशः अन्ये बालकाः अन्धकारे स्वबद्धहस्तान् तस्मै प्रदत्तवन्तः, सः तान् मुक्तुं कुञ्चिकां अन्वेषितवान्तीव्रे मौने सः तालकानि अन्वेषितवान्, हस्तबन्धनानि एकैकशः मुक्तानि अभवन्, एकैकशः बालकाः शान्तं गत्वा स्वकण्डूयितहस्तान् मर्दितवन्तः

अन्ते कार्यं समाप्तम्ते पुनः मुक्ताः अभवन्

किन्तु बाह्यगुहा अपि आसीत्!


Standard EbooksCC0/PD. No rights reserved