गार्ट्रूडमातुल्याः कुशलव्याख्यानेऽपि हार्डीकुमारौ न तृप्तौ। गृहात् निर्गत्य नगरं गत्वा तौ विषयं विचारयन्तौ।
“गार्ट्रूडमातुल्या सम्यगेव कथयति, किन्तु मम मतं ते पुरुषाः गृहं प्रति पत्रं प्रेषितवन्तः, पितरं तत्रैव स्थितमिति मत्वा,” इति जोः अवदत्।
“किन्तु यदि ते जानन्ति स्म वा मन्यन्ते स्म यत् सः गृहे आसीत्, तर्हि सः जानीयात् यत् वयं न अपहृताः।”
“आम्, तत् सम्यक्,” इति जोः स्वीकृतवान्, विस्मितः। “अहं न जानामि कथं तत् निर्णेतुं, किन्तु अहं मन्ये यत् तस्मिन् पत्रे गार्ट्रूडमातुल्याः कल्पनातः अधिकं किमपि अस्ति।”
“ममापि एवं मतम्। त्वं अवलोकितवान् यत् ते रूप्यकाणां प्रदानप्रकारं विशेषतः निर्दिष्टवन्तः। तत् अतीव विस्तृतं कार्यम् आसीत्, यत् रूप्यकाणि रेलयानात् ग्रामस्य समीपे क्षिप्तव्यानि। तेन अर्थः यत् चोराः यानेन आगत्य पिण्डं गृहीत्वा गच्छेयुः, बहुधा धृताः न भवेयुः। ते तत् सर्वं विवृत्य न कुर्युः यदि तेन किमपि अर्थं न गृह्णीयुः।”
“आम्, यदि पत्रं केवलं पितरं बेपोर्टं प्रत्यानेतुं प्रेषितं स्यात्, तर्हि ते तत् सर्वं विवरणं न कुर्युः।”
“तथापि,” फ्रैङ्कः अवदत्, “अत्र वयं सुरक्षिताः स्मः। अद्यापि न अपहृताः, न कश्चन वयम् अपहर्तुं प्रयत्नं कृतवान्। यदि तत् पत्रं चेटस्य कुटुम्बिनां प्रति प्रेषितं स्यात्, वा हूपराणां प्रति, तर्हि तेषां चिन्ता स्यात्।” सः अकस्मात् स्थित्वा जों प्रति अवलोकितवान्। “अरे!” सः अवदत्। “अस्ति एका कल्पना!”
“का?”
“चेटः बिफ् च!” इति फ्रैङ्कः उत्साहेन अवदत्। “त्वं न पश्यसि? एतत् ताभ्यां सम्बद्धं भवितुम् अर्हति। चेटः बिफ् च गताः। कदाचित् ते अपहृताः सन्ति।”
“किन्तु कस्मात् कश्चन तौ अपहरेत्?” जोः आश्चर्येण स्वभ्रातरं प्रति अवलोकितवान्।
“वयम् इति भ्रमेण। त्वं न पश्यसि? कदाचित् एतत् गणः चेटं बिफं च त्वां मां च इति मत्वा अपहृतवान्! ततः ते पितरं प्रति पत्रं लिखितवन्तः।”
“अहो, अहं तत् न चिन्तितवान्!” इति जोः अवदत्। “अहं निश्चयेन मन्ये यत् त्वं सम्यक् वदसि।”
“त्वं स्मरसि यत् यदा वयं सर्वे नौकायां आस्मः, त्रयः पुरुषाः अस्माकं समीपम् आगतवन्तः? स्मरसि यत् ते चेटं बिफं च सूक्ष्मं अवलोकितवन्तः? कदाचित् ते पुरुषाः सूचिताः आसन् यत् त्वं अहं च नौकायां आस्मः, तेन ते अस्मान् द्रष्टुं इच्छन्ति स्म यत् ते अस्मान् अपहर्तुं अवसरे पहचान्तु। ततः ते अस्मान् न अवलोकितवन्तः, अपि तु चेटं बिफं च। ते जानन्ति स्म यत् वयम् नौकां धारयामः, किन्तु ते न जानन्ति स्म यत् बिफः अपि नौकां धारयति। तेन ते मन्यन्ते स्म यत् नौकायाः चालकः त्वं वा अहं वा भवेत्।”
“तत् सम्यक् सम्बद्धम्। ततः, स्मरसि यत् यदा वयं तान् एव त्रयः पुरुषान् मोर्टनकृषकगृहस्य समीपे दृष्टवन्तः? ते चेटं अनुगतवन्तः यत् तस्य गृहं कुत्र अस्ति इति ज्ञातुं। तावत्कालं ते मन्यन्ते स्म यत् सः त्वं वा अहं वा आसीत्!”
“मन्ये यत् वयं तस्य सत्यस्य समीपं गच्छामः, जो। यदा चेटः बिफ् च स्वयात्रां प्रारभेतां, ते पुरुषाः तान् अनुगतवन्तः वा कुत्रचित् प्रतीक्षां कृत्वा तौ गृहीतवन्तः।”
तदा हार्डीकुमारौ फिल्कोहेनं टोनिप्रितं च निकग्रीकस्य फलविक्रेतुः समीपे दृष्टवन्तौ, प्रत्येकं पेयपात्रं धारयन्तौ।
“नमस्ते,” इति टोनिः अवदत्। “एकं गृह्णासि?” इति सः आमन्त्रितवान्, पेयं दर्शयन्।
“न विमनसः भवामः यदि गृह्णीमः, यद्यपि अद्य प्रातराशः एव समाप्तः।”
निकग्रीकः कुशलतया द्वे पेयपात्रे उद्घाटितवान् तथा पट्टिकायां स्थापितवान्। “उष्णः दिवसः, न वा?” इति सः अवदत्, यदा बालकाः तृणानि गृह्णन्ति स्म।
“निश्चयेन उष्णः।” शीतलपेयस्य सन्तोषजनकं पानं कृत्वा हार्डीकुमारौ स्वमित्रे प्रति अवर्तेताम्। “अस्माकं एकः सूचकः अस्ति,” इति फ्रैङ्कः अवदत्।
“कस्य विषये?”
“चेटबिफयोः विषये।”
“आम्?” टोनिः फिल् च तत्क्षणम् आसक्तौ अभवताम्। “किं घटितम्?”
फ्रैङ्कः ततः पत्रस्य घटनां कथितवान्, स्वभ्रातुः प्रेरणया बहुधा, यत् तौ तत् स्वमित्रयोः गमनस्य सह सम्बद्धं कृतवन्तौ इति व्याख्यातवान्।
“ततः,” इति सः समापितवान्, “वयं चिन्तितवन्तः यत् चेटः बिफ् च अस्माभिः इति भ्रमेण अपहृताः स्युः।”
“तत्र किमपि अस्ति,” इति फिल् स्वीकृतवान्। “अत्र अन्यत् किमपि अस्ति यत् साहाय्यं कर्तुं शक्नोति। अहं तत् विस्मृतवान् यदा वयं पूर्वदिने तौ अन्विष्यामः। तयोः यात्रायाः अल्पकालात् पूर्वम् अहं चेटबिफयोः सह वार्तालापं कृतवान्, स्मरामि यत् बिफः अवदत् यत् सः सर्वदा कृष्णसर्पद्वीपं द्रष्टुम् इच्छति स्म।”
“कृष्णसर्पद्वीपम्!” इति फ्रैङ्कः अवदत्। “सः स्थानं यत्र महाकृष्णसर्पाः बहवः सन्ति, न वा? न कश्चन तत्र गच्छति।”
“तत् स्थानम्, तेनैव तस्य नाम कृष्णसर्पद्वीपम्। त्वं न निन्दितुं शक्नोसि यत् जनाः तस्मात् दूरं तिष्ठन्ति—तादृशेन नाम्ना। किन्तु बिफः तस्य विषये पठितवान् आसीत्, सः अवदत् यत् सः तत् स्थानं किं भवति इति द्रष्टुम् इच्छति स्म।”
“तत् बिफस्य स्वभावः,” इति टोनिः स्वीकृतवान्। “किन्तु तौ गन्तुं निश्चितवन्तौ वा?”
“चेटः गन्तुं न इच्छति स्म। कृष्णसर्पद्वीपं तीरस्य अधः अस्ति, चेटः तीरस्य उपरि गन्तुम् इच्छति स्म।”
“निश्चयेन! तेनैव वयं तीरस्य उपरि अन्वेषणं कृतवन्तः—यत् चेटः अवदत् यत् तत्र गच्छतः इति!” इति फ्रैङ्कः अवदत्।
“तथापि, बिफः कृष्णसर्पद्वीपं द्रष्टुम् इच्छति स्म इति वदन् आसीत्, यद्यपि चेटः तस्य कल्पनया बहुधा प्रभावितः न आसीत्, सः कदाचित् तत्र गतवान् स्यात्।”
“कदाचित् तौ तत्र गतवन्तौ। अहं इच्छामि यत् वयं तत् ज्ञातव्यम् आसीत् यदा वयं प्रथमं अन्वेषणं कृतवन्तः। तौ कृष्णसर्पद्वीपं प्रति गच्छन्तौ मार्गे गृहीतौ स्याताम्।” फ्रैङ्कः स्वपेयपात्रस्य अन्तिमं पानं कृतवान्। “अरे, अहं तयोः अन्यत् अन्वेषणं प्रारभितुम् इच्छामि, तीरस्य अधः तस्य दिशायां गन्तुम्। तव मतं किम्?”
“अहं निश्चयेन गन्तुं शक्नोमि,” इति टोनिः अवदत्। “त्वं किं, फिल्?”
“मम अपि सम्मतम्।”
“वयं निश्चयेन गन्तुं कठिनं प्राप्स्यामः,” इति फ्रैङ्कः सन्देहेन अवदत्। “वयं गृहं गच्छामः मातरं पृच्छामः। पितरि दूरे स्थिते वयं गृहे एव तिष्ठितव्याः। किन्तु गार्ट्रूडमातुल्या तत्र अस्ति, यदि वयं तां दृष्ट्वा न गच्छामः तर्हि सम्यक् भविष्यति।”
“यदि गन्तुं शक्नुथः तर्हि अस्मान् अन्विष्यताम्।”
“निश्चयेन! अधुना गच्छामः, जो, पश्यामः यदि गन्तुं शक्नुमः।”
बालकाः विभक्ताः, फ्रैङ्कजो च गृहं प्रत्यागतवन्तौ। तौ मातरं गार्ट्रूडमातुल्यां च पत्रस्य विषयं विचारयन्त्यौ दृष्टवन्तौ।
“लौराहार्डी, एतत् अत्यन्तं मूर्खतापूर्णम्, एतावत् एव!” इति गार्ट्रूडमातुल्या अवदत्। “त्वं तं पुरुषं भयेन उन्मत्तं करिष्यसि, सः प्रथमरेलयानेन एव प्रत्यागमिष्यति।”
“अहं सन्देशं प्रेषितवती, अन्ततः अहं जानिष्यामि यत् सः कुत्र अस्ति। फेन्टनस्य दूरे स्थिते अहं तस्य किमपि वार्तां न प्राप्तवती, तेन अहं चिन्तिता अस्मि।”
“व्यर्थम्! सः पुरुषः अतीव व्यस्तः यत् लिखितुं।”
“सः प्रतिद्वित्रिदिनेषु एकं पत्रं न प्रेषितवान् इति असामान्यम्। सः सर्वदा अतीव सावधानः भवति। सः मम प्रति सप्ताहे द्विवारं न्यूनातिन्यूनं एकं पत्रं प्रेषयति यदा सः दूरे भवति।”
“तर्हि,” इति गार्ट्रूडमातुल्या निश्वस्य, यथा तत् निरर्थकं कार्यं इति त्यक्त्वा, “त्वं स्वकार्याणि जानासि इति मन्ये; किन्तु अहं वदामि यत् अहं न तं तारं प्रेषयेयम्। इत्थम्!” इति सा स्वतन्तुवायं गृहीत्वा, सूच्यौ तीव्रं चालितवती।
“किं घटितम्?” इति फ्रैङ्कः अपृच्छत्।
“बालकाः द्रष्टव्याः, न श्रोतव्याः,” इति गार्ट्रूडमातुल्या गर्जितवती, तं स्वचषकाणाम् उपरि क्रुद्धं अवलोकयन्ती।
“अहं तव पितुः प्रति तारं प्रेषितवती, पत्रस्य विषयं कथयन्ती,” इति माता व्याख्यातवती। “अहं मन्ये यत् सः तत् ज्ञातव्यः। तथा च, अहं चिन्तिता अस्मि यत् सः न लिखितवान्।”
“त्वं तारं कुत्र प्रेषितवती?”
“सः मम द्वे स्थाने दत्तवान् यत्र अहं निश्चितं तं प्राप्स्यामि इति शिकागोनगरे,” इति श्रीमतीहार्डी अवदत्। “सः यत् होटेले निवसति इति नाम दत्तवान्, तथा च पुलिसमुख्यालयं अपि दत्तवान्। अहं तत्र प्रत्येकं स्थानं प्रति समानं तारं प्रेषितवती यत् अहं निश्चितं तं प्राप्स्यामि।”
“धनव्ययः,” इति गार्ट्रूडमातुल्या नासिकां कृत्वा।
तदा दूरभाषः ध्वनितवान्। श्रीमतीहार्डी तं प्रत्युत्तरितवती। दूरभाषः प्रकोष्ठे आसीत्, बालकाः मातुः वचनं न श्रुतवन्तः, किन्तु यदा सा कतिपयक्षणानां अनन्तरं प्रकोष्ठं प्रत्यागतवती, ते दृष्टवन्तः यत् सा भयेन पाण्डुरा आसीत्।
“तारसञ्चारसङ्घः मम कथयति यत् होटेले फेन्टनहार्डी नाम्ना कोऽपि नास्ति, पुलिसमुख्यालयं अपि कथयति यत् सः तत्र न दृष्टः,” इति सा गम्भीरं अवदत्।
बालकौ परस्परं आश्चर्येण अवलोकितवन्तौ।
“तत् विचित्रम्,” इति फ्रैङ्कः अवदत्। “सः न लिखितवान्। एतत् अतीव विचित्रम्!”
गार्ट्रूडमातुल्या, एकवारं, वचनं न प्राप्तवती। तन्तुवायसूच्यौ मध्याकाशे स्थिते आस्ताम्। चषकाणाम् पृष्ठे, तस्याः नेत्रे विस्फारिते आस्ताम्, मुखं च आश्चर्येण उन्मीलितम् आसीत्।
“एतत् घटनां प्रतिक्षणं अधिकं जटिलं भवति,” इति फ्रैङ्कः अन्ततः अवदत्। “निश्चयेन पिता विलम्बितः स्यात्, वा सः किमपि सूचकं प्राप्तवान् स्यात् येन सः शिकागोतः अन्यत्र गतवान् स्यात्। किन्तु अहं मन्ये यत् सः लिखितवान् स्यात्।”
“कदाचित् सः शिकागोनगरे पुलिसमुख्यालयं न प्रविष्टवान् यत् सः भीतः आसीत् यत् बाल्डीटर्कस्य गणः ज्ञास्यति यत् सः नगरे अस्ति इति,” इति जोः सूचितवान्।
“तत्र किमपि अस्ति।”
“किन्तु कस्मात् सः होटेले नास्ति?” इति श्रीमतीहार्डी अपृच्छत्।
“सः अन्येन नाम्ना तत्र स्यात्। यदि बाल्डीटर्कस्य गणः तं अन्विष्यन्ति तर्हि सः स्ववास्तविकनाम्ना न पंजीकृतवान् स्यात्। यदि ते मन्यन्ते यत् सः शिकागोनगरे अस्ति तर्हि ते सर्वाणि होटलानि अन्विष्यन्ति स्म यत् तं प्राप्स्यन्ति,” इति फ्रैङ्कः उत्साहेन अवदत्। “कदाचित् तेनैव तव सन्देशः तं न प्राप्तवान्।”
“निश्चयेन, तेनैव!” इति गार्ट्रूडमातुल्या नासिकां कृत्वा, तन्तुवायं पुनः आरभन्ती, बहुधा निर्व्यथिता। “कश्चन अपि जानाति स्म। तारं प्रेषयितुं प्रयत्नः व्यर्थः आसीत्, अहं तत् आरभ्य एव अवदम्।” सूच्यौ संघट्टितवत्यौ।
“अहो, वयं पितुः विषये बहुधा चिन्तितुं न आवश्यकम्। सः स्वयं रक्षितुं शक्नोति,” इति फ्रैङ्कः अवदत्, स्वभ्रातुः प्रति सावधानं दृष्टिं दत्त्वा। तथापि, सः गभीरं चिन्तितवान् यत् तारसञ्चारसङ्घः पितरं न प्राप्तवान्। तथापि, सः मातुः चिन्तां निवारयितुं तत् लघुत्वेन प्रदर्शयितुं प्रयत्नं कृतवान्।
जोः तस्य उद्देश्यं ज्ञातवान्।
“निश्चयेन, पिता स्वयं रक्षितुं शक्नोति। चिन्तितुं न किमपि अस्ति। सः शिकागोनगरे बाल्डीटर्कस्य गणस्य भयेन दृष्टेः बहिः तिष्ठति। यदि ते ज्ञास्यन्ति यत् सः तेषां पृष्ठे अस्ति तर्हि ते तं हन्तुं न विरमेयुः। सः एवं अवदत्। यदि सः अस्मभ्यं सन्देशं प्रेषयेत् तर्हि ते तस्य सूचकं प्राप्स्यन्ति यत् ते प्रतीक्षन्ते।”
“त्वं सम्यक् वदसि,” इति श्रीमतीहार्डी स्वीकृतवती, प्रसन्ना भूत्वा। “भवतु, वयं तस्य विषये चिन्तां न करिष्यामः।”
“निश्चयेन वयं चिन्तां न करिष्यामः!” इति गार्ट्रूडमातुल्या अवदत्। “चिन्ता अस्वास्थ्यकरा। चिन्ता अधिकान् जनान् मृत्युं प्रति प्रेषितवती। मां पश्य। अहं कदापि चिन्तां न करोमि। तेनैव अहं अतीव स्वस्था अस्मि। अहं शतवर्षाणि जीविष्यामि।”
“आम्, त्वां हन्तुं बहुधा आवश्यकं स्यात्, गार्ट्रूडमातुल्ये,” इति फ्रैङ्कः निर्दोषं स्वीकृतवान्।
गार्ट्रूडमातुल्या तं सन्देहेन अवलोकितवती।
“अहं न जानामि यत् त्वं किं वदसि, युवन्, किन्तु अहं निश्चयेन मन्ये यत् तस्य पृष्ठे किमपि अस्ति! युवां किमर्थं अत्र प्रतीक्षेथे, किमर्थम्? किं इच्छथः?”
“वयं केवलं मातरं सह वार्तालापं कर्तुम् इच्छावः।”
“भवतु, गच्छतु। कः निवारयति? अहं न श्रोष्यामि, निश्चयेन। यदि तत् मम कार्यं नास्ति तर्हि त्वं न भेतव्यः यत् अहं श्रोष्यामि। न कदापि। न कदापि। गच्छतु। यदि त्वं मातरं सह वार्तालापं कर्तुम् इच्छसि तर्हि गच्छ। निश्चयेन, यदि त्वं स्वदीनमातुल्यां सर्वतः त्यक्तुम् इच्छसि तर्हि अहं न विरोधे। अहं न आसक्ता, निश्चयेन।”
ततः गार्ट्रूडमातुल्या क्रोधेन स्वासनं वातायनं प्रति परिवर्तितवती तथा तीव्रं तन्तुवायं कृतवती।
“गच्छतु! अहं न श्रोष्यामि। वार्तालापं कुरुत। अहं तस्य एकं अपि शब्दं न श्रोष्यामि,” इति सा कर्कशं अवदत्।
श्रीमतीहार्डी स्मितं कृतवती।
“किम्, बालकौ?”
“अहं न श्रोष्यामि,” इति गार्ट्रूडमातुल्या अवदत्।
“वयं मन्यामहे यत् चेटबिफयोः विषये नूतनः सूचकः प्राप्तः,” इति फ्रैङ्कः अवदत्। “वयं तयोः अन्यत् अन्वेषणं कर्तुम् इच्छावः!”
“किम्!” इति गार्ट्रूडमातुल्या कर्कशं अवदत्, विस्मृत्य यत् सा न श्रुतवती। सा स्वासने परिवर्तितवती। “तयोः बालकयोः अन्यत् अन्वेषणं कर्तुं गच्छन्तौ! सर्वेषां मूर्खतापूर्णानां कल्पनानां मध्ये! लौराहार्डी, यदि त्वं एतौ बालकौ पुनः समुद्रे प्रेषयसि तर्हि तत् मम परामर्शस्य विरुद्धं भविष्यति।”
“त्वं कुत्र अन्वेषणं कर्तुम् इच्छसि?” इति श्रीमतीहार्डी अपृच्छत्।
“कृष्णसर्पद्वीपम्!”
गार्ट्रूडमातुल्या आश्चर्येण श्वासं गृहीतवती। तस्याः आश्चर्येण तन्तुवायसूच्यौ पतितवत्यौ। “कृष्णसर्पद्वीपम्! फ्रैङ्कहार्डी, त्वं पूर्णतया उन्मत्तः जातः वा?”