फ्रैंक हार्डी नौकायाः पतवारं दृढतया धृतवान् यदा नौका एकपार्श्वे झुकितवती। एकक्षणं यावत् सः चिन्तितवान् यत् नौका जलप्लाविता भविष्यति। जलं नौकायाः किनारेभ्यः प्रवहति स्म। युवत्यः चीत्कारं कृतवत्यः। जोः संतुलनं हृतवान् सः पृष्ठभागे पतितवान्।
किन्तु स्लूथ् दृढा आसीत्। क्षणेन सा संभृतवती, स्वयं समीकृतवती, तूफानं प्रति अग्रे गतवती। फ्रैंकः निश्वासं मुक्तवान्। यन्त्रं स्थिरतया स्पन्दितवत्, यद्यपि नौका प्रचण्डसागरे दोलितवती, सा तटं प्रति समीपं गच्छन्ती आसीत्, सः वर्षायाः मध्येऽपि बोटहाउसानां पङ्क्तिं विभक्तुं शक्तवान्।
तूफानस्य सर्वेऽपि प्रचण्डतायाः, सः अल्पकालीनः आसीत्। वायुः शान्तिं प्रति गतवान्, यद्यपि वर्षा तथा एव प्रवहति स्म यथा स्वर्गद्वाराणि उद्घाटितानि सन्ति। कतिपयक्षणेषु फ्रैंकः स्वस्य बोटहाउसं विभक्तुं शक्तवान्, सः स्लूथ् तस्य प्रति नेतुं प्रारभत। दृढा नौका शीघ्रं द्वारं प्रति गतवती, ततः फ्रैंकः यन्त्रं निवारितवान्, नौका स्थिरा अभवत्।
“कश्चित् यात्रा!” जोः उक्तवान्, स्वयं कुक्कुरः इव कम्पितवान्, येन जलबिन्दवः तस्य वस्त्रेभ्यः सर्वतः उत्पतितवन्तः।
“मम केशाः सर्वे आर्द्राः सन्ति, अहं तैः किमपि कर्तुं न शक्ष्यामि,” कैली शॉ उक्तवती, प्रथमं स्वस्य रूपस्य प्रति स्त्रीणां चिन्तां प्रदर्शयन्ती। तारपौलिनेन प्रदत्तायाः आश्रयस्य सत्त्वेऽपि, उभे युवत्यौ सम्यक् आर्द्राः आस्ताम्। युवकयोः वस्त्राणि तेषां शरीरेषु शिथिलतया लग्नानि आसन्। फ्रैंकः नौकायाः बहिः आगतवान्, तां दृढतया बद्धवान्, यदा जोः युवत्यौ उत्थापयित्वा तटं प्रति नीतवान्।
“अस्माकं पुनः आगमनं महत् सौभाग्यम्,” आयोला मोर्टन उक्तवती। “अहं निश्चितवती आसम् यत् नौका जलप्लाविता भविष्यति।”
“अस्माकं नौकां जलप्लावितुं महान् तूफानः आवश्यकः,” जोः अभिमानेन उक्तवान्। “यद्यपि, सत्यं वक्तुं, अहं किञ्चित्कालं यावत् अतीव चिन्तितः आसम्।”
“अहं भीता आसम् यत् वक्तुं न शक्तवती,” युवती स्वीकृतवती। “अहं आशां करोमि यत् चेट् बिफ् च पुनः प्रत्यागतवन्तौ। तौ तस्मिन् तूफाने जीवितौ न प्राप्नुतः।”
फ्रैंकः द्वारं प्रति गतवान्।
“तयोः दर्शनं नास्ति,” सः निवेदितवान्। ततः सः वर्षायाः पटलं प्रति पुनः दृष्टिपातं कृतवान्। “क्षणमात्रं—अहं नौकायाः आगमनं शृणोमि।”
“कदाचित् टोनी।”
“अहं आशां करोमि यत् अन्यतमः।वर्षायाः आरम्भात् नेपोली दृष्टिगोचरा नासीत्।”
कतिपयक्षणेषु ते तटं प्रति गच्छन्तीं मोटरनौकां दृष्टवन्तः। सा टोनी प्रीतोः नौका नेपोली आसीत्।
“शोभनम्!” जोः उक्तवान्। “चेट् बिफ् च अपि आगन्तव्यौ। तौ अद्य तां यात्रां न आरभिष्यतः।”
“अहं तथा एव आशां करोमि!” आयोला उक्तवती।
किन्तु यदा टोनीनौका बोटहाउसस्य प्रवेशद्वारं प्रति समीपं गतवती, स्वस्य आश्रयं प्रति अल्पदूरे, टोनी फ्रैंकं प्रति आहूतवान्:
“सर्वे सुरक्षिताः?”
“सर्वे कुशलाः! भवतः कथम्?”
“वयं सर्वे कुशलाः। किन्तु पुनः आगमनं कठिनम् आसीत्।”
“अस्माकं अपि तथा एव,” फ्रैंकः आहूतवान्। “किं बिफ् पुनः प्रत्यागतवान्?”
टोनी शिरः कम्पितवान्। “न कदापि। वयं तं संकेतं कृतवन्तः यत् सः पुनः आगच्छेत्, किन्तु सः शिरः कम्पितवान्, चेट् खाड्याः अन्तं प्रति अङ्गुलीं निर्दिष्टवान्। तौ तूफानं प्रति अग्रे गतवन्तौ। तयोः अन्तिमं दर्शनं यदा तौ तूफानं प्रति अग्रे गच्छन्तौ आस्ताम्।”
“रात्रिः शोभना!” फ्रैंकः उक्तवान्। “तौ जलप्लाविताः भविष्यन्ति।”
“तौ महत् जोखिमं स्वीकृतवन्तौ। आम्, कदाचित् तौ अन्ते निवृत्तवन्तौ। तौ तटस्य ग्रामेषु अन्यतमं प्रति गतवन्तौ स्याताम्। तौ पुनः आगन्तव्यौ।”
“तथा एव आशां करोमि!” आयोला उक्तवती। “अहं निश्चितं न करोमि यावत् तौ सुरक्षिताः सन्ति इति।”
टोनी स्वस्य बोटहाउसं प्रति गतवान्, जेरी गिलरॉय फिल कोहेन च पृष्ठभागे दुःखेन आसीनौ आस्ताम्। हार्डीयुवकौ द्वे युवत्यौ च बोटहाउसात् निर्गतवन्तः, ते सौभाग्येन विद्यालयस्य मित्रं मिलितवन्तः यः स्वस्य यानेन गच्छन् आसीत्, अतः ते वर्षायाः आश्रयं प्राप्य गृहं प्रति गतवन्तः। फ्रैंक जोः च स्वगृहे अवरुह्य युवत्यौ गृहं प्रति नेतुं मित्रः स्वेच्छया प्रस्तावितवान्।
“अहं शीघ्रं करिष्यामि,” सः वचनं दत्तवान्। “अहं अनुमानयामि यत् यूयं शुष्कवस्त्राणि धर्तुं शीघ्रं इच्छथ।”
“अहं जलप्लावितमूषकः इव अनुभवामि,” कैली उक्तवती। “अहं तथा एव दृश्ये इति अनुमानयामि।”
अन्येषां गमनानन्तरं, हार्डीयुवकौ गृहं प्रविश्य पूर्णं वस्त्रपरिवर्तनं कृतवन्तौ, येन पञ्चदशमिनटेषु शुष्कवस्त्रेषु सन्तः ते विश्वेन सह शान्तिं अनुभवन्ति स्म। यदा ते पुनः अधः गत्वा स्वपित्रोः समक्षं स्वानुभवं वर्णयितुं गतवन्तौ, ते श्रीमान् हार्डी स्वस्य क्लब्बैगस्य बन्धनं निवारयन्तं दृष्टवन्तौ, यदा एकं सामग्रीपूर्णं सूटकेसः समीपे स्थितवान् आसीत्।
“अद्य गच्छन्ति?” ते आश्चर्येण पृष्टवन्तौ।
“चिकागो प्रति। अहं बाल्डीतः स्थानस्य नूतनं सूत्रं प्राप्तवान्।”
“सः तत्र निश्चितं स्थितः, किम्?”
जासूसः शिरः कम्पितवान्। “अहं एतं रेलयानं ग्रहीतुं समयं प्राप्स्यामि।”
तस्मिन् क्षणे श्रीमती हार्डी कक्षं प्रविष्टवती।
“अहं टैक्सिं प्रति आह्वानं कृतवती।” तस्याः मुखं चिन्तितम् आसीत्। “अहं इच्छामि यत् भवान् एतां यात्रां न करोतु, फेन्टन।”
श्रीमान् हार्डी हसितवान्।
“भवती पूर्वं कदापि मम प्रति एतावतीं चिन्तां न कृतवती, लौरा। अहं एतादृशेषु केसेषु दशकवारं गतवान्, येन भवतीं एतावतीं चिन्तां न कृतवान्।”
“अहं जानामि—किन्तु किञ्चित् अनुभवामि यत् एषः केसः अन्येभ्यः केसेभ्यः अतीव भयङ्करः अस्ति।”
“अहं कतिपयदिनेषु पुनः आगमिष्यामि, न भेतव्यम्।” श्रीमान् हार्डी स्वपुत्रौ प्रति अवदत्। “मम अनुपस्थितौ भवतीं पालयत, युवकौ। तस्याः चिन्तां न कर्तव्यम्।”
“चिन्तायाः किमपि नास्ति, पितः। भवान् स्वपुरुषं निश्चितं प्राप्स्यति।”
श्रीमती हार्डी शिरः कम्पितवती। “भवान् सावधानः भविष्यति, न वा, फेन्टन? यत् भवान् मम समक्षं बाल्डी तुर्कस्य विषये वर्णितवान्, अहं अनुमानयामि यत् सः किमपि निवारयितुं न शक्ष्यति यदि सः अनुमानयति यत् भवान् तं ग्रहीतुं प्रयत्नं करिष्यति।”
“सः अतीव कठोरः पात्रः, किन्तु अहं तं संभालितुं शक्ष्यामि,” जासूसः लघुतया उक्तवान्। “आम्, एषा मम टैक्सी। अहं गन्तव्यः। पुनः दर्शनाय।” सः स्वपत्नीं चुम्बितवान्, पुत्रौ सह हस्तं मिलितवान्, ततः स्वस्य सूटकेसं क्लब्बैगं च गृहीत्वा निर्गतवान्। ते प्रवेशद्वारात् तं प्रतीक्षमाणायां टैक्स्यां आरोहन्तं दृष्टवन्तौ। सः तेषां प्रति हस्तं प्रसारितवान् यदा यानं गतवत्, ततः सः दीप्तिमान् पथं प्रति दृष्टिपथात् निर्गतवान्।
श्रीमती हार्डी अन्यत्र दृष्टिं नीतवती। “अहं अनुमानयामि यत् सः मां मूर्खां मन्यते यत् अहं एतावतीं चिन्तां करोमि, किन्तु मम कश्चित् विचित्रः अनुभवः अस्ति यत् एषः बाल्डी तुर्कः सर्वेभ्यः अपराधिभ्यः अतीव भयङ्करः अस्ति यं सः कदापि संभालितवान् नास्ति।”
“सः तं संभालिष्यति, मातः,” फ्रैंकः विश्वासेन उक्तवान्। “पितुः कार्याणां ज्ञानं विश्वसतु। सः बाल्डी तुर्कस्य हस्तकङ्कणं शीघ्रं योजयिष्यति। चिन्तायाः किमपि नास्ति।”
“आम्, अहं आशां करोमि यत् भवान् सत्यं वदति,” सा उत्तरितवती। “किन्तु अहं चिन्तां निवारयितुं न शक्नोमि—”
तया सह सा विषयः त्यक्तवान्, फेन्टन हार्डीस्य सुरक्षायाः प्रति तस्याः भयाः पुनः व्यक्ताः न अभवन्, यद्यपि युवकौ जानन्तौ यत् चिन्ता तस्याः मनसि गुरुतरा आसीत्। सायंकाले तु सा उत्तममनोभावेन आसीत्, युवकौ च तस्याः मनोरञ्जनाय प्रयत्नं कृतवन्तौ, पितुः अनुपस्थितिं तस्याः भयङ्करं कार्यं च विस्मर्तुं।
अग्रिमदिने युवकौ बोटहाउसं प्रति गतवन्तौ यत्र बिफ् हूपरः एन्वॉय् संरक्षितवान् आसीत्, किन्तु नौकायाः चिह्नं नासीत्। पूर्वदिनस्य तूफानः अपराह्नं यावत् प्रवहति स्म, तेषां मनसि निश्चितम् आसीत् यत् चेट् बिफ् च बेपोर्टं प्रति पुनः प्रत्यागतवन्तौ, किन्तु मोटरनौकायाः अनुपस्थितिः अन्यथा सूचितवती।
“चलतु, मोर्टनस्य कृषिभूमिं प्रति गच्छामः, तौ पुनः प्रत्यागतवन्तौ इति ज्ञातुम्,” फ्रैंकः सूचितवान्।
“आयोला उक्तवती यत् चेट् प्रथमग्रामात् पोस्टकार्डं प्रेषयितुं वचनं दत्तवान्। तौ हॉक कोवे रात्रिं यापयितुं प्रतिज्ञातवन्तौ, सः तत्र एकं पत्रं लिखिष्यति इति उक्तवान् येन तस्य परिवारः सर्वं कुशलं इति ज्ञास्यति।”
हॉक कोवः तटस्य लघुः मत्स्यग्रामः आसीत्, सामान्यपरिस्थितिषु चेट् बिफ् च पूर्वसायंकाले तत्र प्राप्तवन्तौ स्याताम्। पोस्टकार्डः प्रातः डाकं प्रति गतवान् स्यात्।
“तर्हि चलतु,” फ्रैंकः उक्तवान्। “यदि तौ हॉक कोवं प्रति गतवन्तौ तत्र लिखितवन्तौ च, वयं ज्ञास्यामः यत् सर्वं कुशलं अस्ति।”
“अहं भवता सह अस्मि।”
हार्डीयुवकौ स्वस्य मोटरसाइकिलाः शेडात् नीतवन्तौ, मोर्टनस्य कृषिभूमिं प्रति गतवन्तौ। ते शीघ्रं गतवन्तौ यतः उभौ स्वमित्राणां विषये किमपि श्रुतवन्तौ इति ज्ञातुं उत्सुकौ आस्ताम्। किन्तु यदा ते कृषिभूमिं प्राप्तवन्तौ आयोलायाः चिन्तितं मुखं दृष्टवन्तौ यदा सा द्वारे तौ अभिवादितवती, ते ज्ञातवन्तौ यत् चेट् इति किमपि श्रुतं नास्ति इति।
“तौ पुनः प्रत्यागतवन्तौ न,” आयोला अश्रुपूर्णा उक्तवती। “वयं सर्वेऽपराह्नं सायंकालं च प्रतीक्षितवन्तः यत् चेट् पुनः आगमिष्यति, किन्तु सः न आगतवान्। तौ तूफानं प्रति अग्रे गतवन्तौ स्याताम्।”
“पोस्टकार्डः आगतवान्?” जोः पृष्टवान्।
सा शिरः कम्पितवती।
“वयं तस्मात् किमपि न श्रुतवन्तः। चेट् निश्चितं वचनं दत्तवान् यत् सः हॉक कोवतः अस्मभ्यं लिखिष्यति। पत्रं प्रातः डाके आगन्तव्यम् आसीत्। चेट् सर्वदा स्ववचनं पालयति। अहं भीता अस्मि यत् किमपि भयङ्करं घटितम् अस्ति।”
“ओह्, चिन्तायाः किमपि नास्ति,” फ्रैंकः सान्त्वनां दत्तवान्। “कदाचित् तूफानेन तौ विलम्बिताः सन्ति येन तौ हॉक कोवं प्रति प्राप्तवन्तौ यदा डाकः गतवान् आसीत्। अथवा तौ खाड्याः प्रवेशद्वारे अन्येषु मत्स्यग्रामेषु अन्यतमं प्रति स्थगितवन्तौ स्याताम्। बहवः घटनाः घटिताः स्युः। भवती श्वः—अथवा अद्य रात्रौ—तस्मात् श्रोष्यति।”
“सः तूफानः अतीव भयङ्करः आसीत्!” युवती उक्तवती। “तौ अग्रे गन्तुं न अर्हताम्। तौ पुनः प्रत्यागन्तुं अर्हताम् यदा वयं पुनः प्रत्यागतवन्तः।”
“अहं अनुमानयामि यत् तौ आरम्भात् पुनः प्रत्यागन्तुं न इच्छन्तौ,” जोः उक्तवान्। “बिफः स्वयं पराजितः इति स्वीकर्तुं न इच्छति।”
“चेट् अपि तथा एव,” युवती उत्तरितवती। “तौ उभौ दृढनिश्चयिनौ स्तः, अहं अनुमानयामि यत् तौ मन्येते यत् वयं तयोः उपहासं करिष्यामः यदि तौ बेपोर्टं प्रति पुनः प्रत्यागन्तव्यौ स्याताम्।”
“आम्, वयं श्वः पुनः आगमिष्यामः। अहं निश्चितं जानामि यत् भवती तस्मात् श्रोष्यति,” फ्रैंकः आश्वासनं दत्तवान्। “यदि वयं किमपि श्रुतवन्तः, वयं भवतीं सूचयिष्यामः।”
“कृपया करोतु।”
हार्डीयुवकौ स्वस्य मोटरसाइकिलाः प्रति गतवन्तौ। यदा ते श्रवणात् दूरे आस्ताम्, फ्रैंकः मन्दस्वरे उक्तवान्:
“अहं एतस्य दृश्यं न रोचये! अहं अनुमानयामि यत् किमपि घटितम् अस्ति।”