॥ ॐ श्री गणपतये नमः ॥

नष्टःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अग्रिमदिने चेत् मोर्टन् बिफ् होपर् इति शब्दः आगतःयद्यपि मित्राणां पितरः भयानि शान्तिं कर्तुं प्रयत्नं कृतवन्तः यत् बालकाः क् कोव् इति स्थानं अगच्छन् वा लेखनं कृतवन्तः इति मत्वा, यथा सर्वेषु देशेषु बालकानां प्रवृत्तिः भवति, तथापि त्रिदिनानि यावत् अधिकसमाचाराः प्राप्ताः, तदा स्थितिः गम्भीरा अभवत्

ते तस्मिन् वातावरणे नष्टाः, अहं जानामि!” इयोला मोर्टन् इति दृढतया अवदत्, यदा हार्डी बालकाः तृतीये दिने गृहे आगतवन्तः। “माता प्रायः उन्मत्ता अस्ति, पिता किं कर्तव्यम् इति जानातिचेत् इति अस्मान् इतावत् कालं प्रतीक्षां कर्तुं अस्ति, विशेषतः यदा सः जानाति यत् वयं चिन्तिताः भविष्यामः।”

हूपर्-परिवारः बिफ् इति अत्यन्तं चिन्तितः अस्ति,” जो इति अवदत्। “अस्माभिः गतरात्रौ तत्र गत्वा पृष्टं यत् किमपि श्रुतम् इतिश्रीमान् होपर् समुद्रतीरस्थानां सर्वेषां मत्स्यग्रामाणां टेलीफोनं कृतवान्, किन्तु तेषु कश्चन अपि नौकां दृष्टवान्।”

इयोला विवर्णा अभवत्

ते नौकां दृष्टवन्तः?”

फ्रैंक् शिरः अचालयत्

बालकाः नष्टाः अभवन् वा समुद्रे प्रवाहिताः इति,” बालिका अवदत्सा पृष्ठं प्रति मुखं परिवर्त्य रुमालेन नेत्राणि पुंसितवतीसा भग्ना अभवत्। “अहो, किमपि कृतं भवेत् यत् तेषां अनुसन्धानं कृतं भवेत्?”

अस्माभिः कार्यं कर्तव्यम् इति समयः आगतः,” फ्रैंक् अङ्गीकृतवान्। “अहं मन्ये यत् अस्माभिः अन्वेषणसमूहः संगठितः कर्तव्यः।”

मोटरनौकाभिः?” जो इति पृष्टवान्

आम्अस्माकं नौका ग्रहीतुं शक्यतेसम्भवतः टोनी प्रीतो नेपोली इति सह आगच्छेत्, अन्ये बालकाः आगच्छेयुःअस्माभिः खाडीं समुद्रतीरं अनुसृत्य किमपि अनुसन्धानं कर्तुं शक्यते।”

किं त्वं तत् करिष्यसि?” इयोला इति पृष्टवती, प्रसन्ना अभवत्। “अहो, यदि त्वं करिष्यसि! न्यूनातिन्यूनं अस्माभिः ज्ञातं भविष्यति यत् कश्चन तेषां अन्वेषणं करोति।”

अहं चिन्तितवान् यत् सम्भवतः तेषां नौका नष्टा अभवत्, ते द्वीपे वा समुद्रतीरे कस्मिंश्चित् ग्रामात् दूरे प्रवाहिताः इति,” फ्रैंक् अवदत्। “अहं मन्ये यत् ते मग्नाः अभवन्तौ उभौ उत्तमौ तरणकौ स्तः, तौ मारयितुं बहु आवश्यकं भविष्यति।”

भवतु, यदि अस्माभिः गन्तव्यं तर्हि आरभामहे।”

अस्तु, जोअस्माभिः किञ्चित् भोजनं ग्रहीतुं शक्यते, तेषां अनुसन्धानं यावत् तिष्ठामःसम्भवतः द्वित्रिदिनानि।”

जो इति एका चिन्ता अभवत्

मातुः किं भविष्यति?”

फ्रैंक् इति श्वसितवान्

अहोअहं विस्मृतवान्! किन्तु सम्भवतः सा कस्मिंश्चित् सह तिष्ठेत्यतः अस्माकं यात्रा आनन्दयात्रा अस्ति, सा अस्मान् गन्तुं अनुमतिं दास्यति।”

अहो, अहं आशां करोमि यत् सा अनुमतिं दास्यति!” इयोला इति उक्तवती। “यावत् अस्माभिः ज्ञातं भविष्यति यत् त्वं बालकाः चेत् बिफ् इति अन्वेषणं करिष्यथः, तावत् अस्माकं मनः शान्तं भविष्यति।”

भवतु, गृहं गच्छामः, यत् किं कर्तुं शक्यते इति पश्यामः,” फ्रैंक् इति उक्तवान्। “यथा शीघ्रं गच्छामः, तथा श्रेयः।”

बालकाः मोटरसायकलारोहणं कृत्वा नगरं प्रति गतवन्तःनष्टमित्राणां अन्वेषणसमूहस्य संगठनस्य विचारः फ्रैंक् इति पूर्वम् एव आगतः, किन्तु सः प्रतीक्षां कृतवान्, आशां कृतवान् यत् किमपि समाचारः प्राप्तः भवेत् इतिश्रीमती हार्डी इति गृहे एकाकिनी तिष्ठति इति एकः कारणः यत् सः पूर्वम् एव मित्राणां अन्वेषणं आरब्धवान्, किन्तु इदानीं स्थितिः किमपि मूल्येन कार्यं कर्तुं आवश्यकं प्रतीयते

यदि माता गृहे एकाकिनी तिष्ठितुं भीता अस्ति, तर्हि यात्रा भविष्यति,” सः जो इति अवदत्। “किन्तु यदा सा जानिष्यति यत् कियत् गम्भीरं अस्ति, तर्हि सा चिन्तयिष्यति इति अहं मन्ये।”

अहं अपि तां एकाकिनीं त्यक्तुं इच्छामि,” जो इति उत्तरं दत्तवान्। “किन्तु कश्चन अन्वेषणसमूहः संगठितः कर्तव्यःअहं चेत् बिफ् इति अधिकं चिन्तितवान् यत् स्वीकर्तुं इच्छामि।”

अहम् अपि।”

यदा बालकाः गृहं प्रत्यागतवन्तः, तदा श्रीमती हार्डी प्रातः पत्राणि उद्घाटयन्ती आसीत्तेषां प्रवेशसमये सा हस्ते पत्रं धृतवती आसीत्, सा स्मितेन पश्यन्ती आसीत्

अस्माकं अतिथिः आगच्छति।”

कः?”

त्वयोः आण्टी गर्ट्रूड्!”

फ्रैंक् इति स्वस्य भ्रातुः प्रति दृष्टिपातं कृतवान्

ते आण्टी गर्ट्रूड् इति सुज्ञातवन्तः आसन्सा मध्यवयस्का कुमारी आसीत्, या स्वस्य जीवनस्य अधिकांशं समयं स्वस्य सर्वेषां सम्बन्धिनां गृहेषु यात्रां कुर्वन्ती आसीत्, दूरस्थानां आण्टी गर्ट्रूड् इति निश्चितं निवासस्थानं आसीत्बहवः सन्दूकाः, सैटकेसाः, आलस्यपूर्णः पीतः मार्जारः लविनिया इति नाम्ना सह, सा वर्षे कस्मिंश्चित् समये आगच्छेत्, स्वस्य अनिश्चितकालीनस्य निवासस्य इच्छां घोषयन्तीततः सा अतिथिगृहे स्थापिता भवति, गृहं प्रबन्धयति यावत् स्वस्य प्रस्थानसमयः आगच्छति

आण्टी गर्ट्रूड् इति भयङ्करा आसीत्तस्याः शब्दः नियमः आसीत्तथा , यतः सा लघुधनं तीक्ष्णजिह्वां धृतवती आसीत्, तस्मात् कश्चन अपि तां क्रुद्धां कर्तुं शक्तवान्सम्बन्धिनः ज्ञातवन्तः यत् श्रेष्ठः योजना आसीत् यत् तस्याः आगमनं मौनेन सहनं कर्तव्यं, तस्याः शीघ्रप्रस्थानस्य प्रार्थना कर्तव्या इति

इदानीं सा हार्डी-परिवारं प्रति आगच्छति

आण्टी गर्ट्रूड् आगच्छति? किं तत् उत्तमं अस्ति?” जो इति उक्तवान्

श्रीमती हार्डी इति स्वस्य पुत्रं सन्देहेन पश्यन्ती आसीत्हार्डी बालकाः पूर्वम् आण्टी गर्ट्रूड् इति आगमने उत्साहं प्रदर्शितवन्तःसा सद्गृहिणी तेषां प्रति बालकाः इति दृष्टिं धृतवती आसीत्, तथा तेषां भोजनं, उत्थानसमयः, शयनसमयः, मित्राणां चयनं, साहित्यस्य चयनं इति निर्देशं कर्तुं प्रवृत्ता आसीत्बहवः रविवासरस्य अपराह्णाः येषु सा पिल्ग्रिम्स् प्रोग्रेस् इति गुरुतरं ग्रन्थं तेषां प्रति प्रेषितवती, तेषां दुःखेन बुन्यन्-नायकस्य प्रतीकात्मकस्य अभियानस्य प्रति रुचिं प्रदर्शयितुं प्रयत्नं कुर्वन्तः आसन् इति पश्यन्ती आसीत्

अहं मन्ये यत् त्वं आण्टी गर्ट्रूड् इति प्रति रुचिं धरसि,” श्रीमती हार्डी इति उक्तवती यदा सा दृष्टवती यत् फ्रैंक् जो इति उभौ सन्तोषेण प्रकाशमानौ आस्तः

सा कदा आगच्छति?”

अद्य अपराह्णे, तस्याः पत्रानुसारम्सा कदापि अधिकं सूचनां ददाति।”

सा स्वस्य जीवने एकवारं उपयोगिनी भविष्यति,” फ्रैंक् इति उक्तवान्, ततः सः स्वस्य मातुः नष्टमित्राणां अन्वेषणसमूहस्य संगठनस्य इच्छां कथितवान्

श्रीमती हार्डी इति चेत् बिफ् इति बेपोर्ट् इति नगरात् प्रस्थानात् प्रभृति अत्यन्तं चिन्तिता आसीत्, इदानीं सा अङ्गीकृतवती यत् अन्वेषणं निश्चितं कर्तव्यम् इति

इदानीं यत् आण्टी गर्ट्रूड् आगच्छति, त्वं गृहे एकाकिनी तिष्ठितुं भीता भविष्यसि,” जो इति उक्तवान्

श्रीमती हार्डी इति स्मितवती। “त्वं मां एकाकिनीं तस्याः प्रबन्धनस्य दयायां त्यक्ष्यसि?”

अस्माकं सर्वेषां गृहे तिष्ठितुं अधिकः उपयोगःआण्टी गर्ट्रूड् इति सर्वं प्रबन्धयिष्यति, यदि अस्माकं त्रयः वा शतं वा स्युः।”

आम्, अहं मन्येभवतु, यावत् आण्टी गर्ट्रूड् गृहे अस्ति, तावत् अहं गृहे एकाकिनी तिष्ठितुं भीता भविष्यामिअहं मन्ये यत् कश्चन चोरः क्रूरकुक्कुरेण सह व्यवहारं कर्तुं इच्छेत्यात्रां कर्तुं गच्छतुकदा आरभध्वे इति इच्छा?”

यथा शीघ्रं टोनी प्रीतो अन्ये बालकाः द्रष्टुं शक्यतेअस्माभिः वास्तविकः अन्वेषणसमूहः कर्तव्यःमार्गे, आण्टी गर्ट्रूड् कदा आगच्छति?”

चतुःवादनयाने, अहं मन्ये।”

तर्हि अस्माभिः त्रिवादनसमये प्रस्थातव्यम्,” फ्रैंक् इति स्मित्वा उक्तवान्, यतः बालकानां तस्याः निरंकुशायाः आण्टी इति प्रति अरुचिः हार्डी-गृहे गोपनीयं आसीत्

श्रीमती हार्डी इति निन्दां कुर्वन्ती स्मितवती, बालकाः टोनी अन्ये बालकाः अन्वेष्टुं शीघ्रं गतवन्तः

टोनी प्रीतो इति उत्साहेन प्रज्वलितः आसीत् यदा ते तस्मै विषयं प्रस्तुतवन्तःश्रीमान् प्रीतो इति सह किञ्चित् वार्तालापं कृत्वा, सः नेपोली इति नौकायाः उपयोगं कर्तुं अनुमतिं प्राप्तवान् यावत् आवश्यकं भविष्यति इति

अस्माभिः यथा शीघ्रं सिद्धाः भवामः, तथा आरभामहे,” फ्रैंक् इति तस्मै उक्तवान्। “त्वं जेरी फिल् इति सह गच्छितुं शक्नोषि इति पश्य, अस्माभिः पेरी बिन्सन् इति अन्वेष्टुं गच्छामःसम्भवतः सः अस्माभिः सह आगच्छेत्अस्माभिः कालः नष्टव्यः।”

पेरी बिन्सन्, यःस्लिम्इति नाम्ना अधिकं प्रसिद्धः आसीत्, बालकैः सह अन्वेषणे गन्तुं सहमतः अभवत्

त्वं शपथं करोमि यत् अहं गमिष्यामि,” सः उक्तवान्। “कदा आरभामहे?”

त्रिवादनसमये, यदि अस्माभिः तावत् सिद्धाः भवितुं शक्यतेअस्माकं नौकागृहे मिलित्वा किञ्चित् भोजनं आनयतु।”

अहं तत्र भविष्यामि,” स्लिम् इति प्रतिज्ञां कृतवान्

हार्डी बालकाः आवरणानि लघुतम्बुं नौकायां निक्षिप्तवन्तःततः पाकसामग्री भोजनस्य पुर्याप्तं सामग्रीं आनीतवन्तःते समुद्रतीरस्थानां मत्स्यग्रामेषु सामग्रीं प्राप्तुं शक्नुवन्तः, किन्तु यतः तेषां अन्वेषणं कुत्र नेतुं शक्यते इति ज्ञातवन्तः, तस्मात् ते किमपि जोखिमं ग्रहीतुं निश्चितवन्तः

धन्यवादः यत् अस्माभिः आण्टी गर्ट्रूड् इति आगमनात् पूर्वं गन्तुं शक्यते,” फ्रैंक् इति हसितवान्, यदा बालकाः द्विवादनसमये स्वस्य यात्रावस्त्राणि धृतवन्तः

सा अस्माभिः पलायनं ज्ञात्वा क्रुद्धा भविष्यतियदि तस्याः अस्माकं प्रति निर्देशं कर्तुं अस्माकं दोषान् दर्शयितुं प्रियं अस्ति, तर्हि अहं जानामि यत् किम् अस्ति।”

अहो, योजनाः विफलाः! आण्टी गर्ट्रूड् इति सत्यस्य पूर्वाभासः आसीत्सा स्वस्य आगमनसमयं द्विघण्टात्मकं पूर्वं कृतवतीद्विवादनयानेन सा बेपोर्ट् इति नगरं प्रति आगतवती, सन्दूकाः, सामग्रीः, लविनिया इति मार्जारः सहबालकाः तस्याः आगमनं प्रथमं ज्ञातवन्तः यदा ते टैक्सी गृहस्य सम्मुखं स्थापितां श्रुतवन्तःजो इति स्वस्य कक्षस्य वातायनात् पश्यितवान्

नाइट्रस्-आत्मनः! आण्टी गर्ट्रूड् स्वयम्!”

!”

आम्!”

अहं पश्यामि!”

फ्रैंक् इति वातायनं प्रति धावितवान्, यावत् आण्टी गर्ट्रूड्, दशवर्षात्मकं वस्त्रं धृतवती, टैक्सीतः निर्गच्छन्ती दृष्टवान्सा महती स्त्री आसीत्, तीक्ष्णस्वरा आसीत्, हार्डी बालकाः तां टैक्सीचालकस्य प्रति मूल्यं विवादयन्तीं श्रुतवन्तःएतत् आण्टी गर्ट्रूड् इति सिद्धान्तः आसीत्, यतः सा सर्वदा टैक्सीचालकैः सह विवादं करोति, यत् ते सर्वे एकत्रिताः सन्ति यत् तां अधिकं मूल्यं दातुं सर्वदा धोखाधडी कर्तुं इति

लविनिया इति एकेन हस्तेन, विशालछत्रेण अन्येन हस्तेन, आण्टी गर्ट्रूड् इति टैक्सीचालकं क्रोधेन निन्दितवती, यदा सः निरुपायः मीटरं प्रति दृष्टिपातं कृत्वा उक्तवान् यत् अंकाः मिथ्या भवन्ति, तदा सा मार्जारं छत्रं त्यक्तवती, स्वस्य वस्त्राणां अनेकेषु गुहासु लघुधनपात्रं अन्वेषितवती, मूल्यस्य यथार्थं रजतं गणित्वा चालकाय दत्तवती, दानं ददाति इति भावेन

तव धृष्टतायाः कारणेन, त्वं टिप् प्राप्स्यसि!” सा उक्तवती। “मम सन्दूकानि गृहं प्रति नयतु।”

चालकः स्वस्य हस्ते रजतं दृष्ट्वा दुःखितः अभवत्, तत् पाके निक्षिप्तवान्, यानं प्रति पुनः आरूढः

स्वयम् नयतु!” सः उक्तवान्, द्वारं बद्ध्वाटैक्सी इति वीथ्यां गर्जितवती

फ्रैंक् इति हसितवान्

एतत् आण्टी गर्ट्रूड् इति एकः!”

किन्तु आण्टी गर्ट्रूड् इति सन्दूकानि गृहं प्रति नेतुं इच्छा आसीत्सा वातायनं प्रति दृष्टिपातं कृतवती, यतः बालकाः तां दृश्यं पश्यन्तः आसन्

त्वं बालकौ उपरि!” सा चिल्लितवती। “अहं त्वां पश्यामिमा मन्यस्व यत् अहं त्वां पश्यामि! अधः आगच्छतु, मम सन्दूकानि नयतुशीघ्रं करतु!”

ते शीघ्रं गतवन्तः


Standard EbooksCC0/PD. No rights reserved