“शुभरात्रिः! यदि वयं यात्रायां गन्तुं शक्नुमः तर्हि भाग्यवन्तः एव भविष्यामः!” इति फ्रैङ्कः अकथयत्, यदा सः जो च द्रुतं सोपानान् अवरुह्य गच्छतः।
श्रीमती हार्डी प्राग्द्वारे एव आसीत्, या आण्ट् गर्ट्रूड् स्वागतं करोति स्म, या सामान्यतः टैक्सीचालकानां दुष्टतां विस्तारेण वर्णयन्ती आसीत्।
“अहो!” इति सा अवदत्, यदा बालकौ प्रकटौ अभवताम्। “प्राग्वातायने स्थित्वा महतीं आण्ट् उपहसन्तौ तिष्ठथः, तस्याः सामानं धर्तुं साहाय्यं कर्तुं च न आगच्छथः यथा शिष्टौ बालकौ! अहं युवयोः विषये आश्चर्यं प्राप्नोमि!”
“वयं केवलं वस्त्राणि धारयामः स्म, आण्ट् गर्ट्रूड्,” इति फ्रैङ्कः नम्रतया व्याख्यातवान्।
“वस्त्राणि धारयन्तौ, अहो!” इति आण्ट् गर्ट्रूड् अवदत्, तयोः वेषं दृष्ट्वा। “वस्त्राणि धारयन्तौ! किं नाम एतत् वेषः?” सा जो इत्यस्य पार्श्वेषु छत्रिकया प्रहारं कृतवती, यत् सः धारयति स्म इति फिक्की खाकी शर्टं सूचयन्ती। “वद, बालक! किं नाम एतत् वेषः? नेक्टाई नास्ति। पायजामायां छिद्राणि सन्ति। पादुकाः न उज्ज्वलीकृताः।”
“वयं केवलं नौकायात्रायां गन्तुं सज्जाः आवः, आण्ट् गर्ट्रूड्,” इति जो व्याख्यातवान्।
“नौकायात्रा! नौकायात्रा! न! एतत् निर्णीतम्!” इति आण्ट् गर्ट्रूड् अवदत्, गृहं प्रविश्य छत्रिकां निर्णायकतया भूमौ प्रहारं कुर्वन्ती। “अहं न अनुमन्से। एषा एव कल्पना! लौरा,” इति सा श्रीमती हार्डी इत्यस्याः प्रति अवदत्, “अहं तव विषये आश्चर्यं प्राप्नोमि। अत्यन्तं विस्मिता अस्मि! एषा एव कल्पना यत् एते बालकाः नौकायां गच्छेयुः! किं त्वं मम चचेः पीटर इत्यस्य किं अभवत् इति न स्मरसि? सः नौकायां गतवान्, न वा? ततः किं अभवत्? नौका उल्टिता। सः जलं गभीरं भवेत् चेत् मग्नः अभविष्यत्। धन्यवादः यत् सः तीरात् केवलं किञ्चित् दूरे आसीत्। किन्तु एतत् केवलं दर्शयति यत् किं घटितुं शक्यते। यदि एते बालकाः नौकायां गच्छन्ति तर्हि ते मग्नाः भविष्यन्ति। अहं न अनुमन्से यत् ते मग्नाः भवेयुः। ते नौकायात्रायां न गमिष्यन्ति। एतत् निर्णीतम्!” इति सा प्रवेशकक्षं प्रति अगच्छत्। “बालकौ—मम सामानं आनयत!” इति सा आदिष्टवती।
श्रीमती हार्डी स्मितं कृतवती, यतः सा आण्ट् गर्ट्रूड् इत्यस्याः विचित्रतायाः अभ्यस्ता आसीत्, तथा हार्डी बालकौ प्राग्द्वारस्य सोपानान् अवरुह्य सामानं प्रति धावितवन्तौ।
“किं त्वं मन्यसे यत् सा एतत् मन्यते?” इति जो इत्यः उपांशु अवदत्।
“निश्चितं, सा एतत् मन्यते। किन्तु वयं कथञ्चित् निर्गमिष्यामः। सा किञ्चित् कालं क्रोधं करिष्यति, किन्तु सा मातुः गृहं कथं चालयितुं इति दर्शयितुं प्रारभते चेत् सर्वं विस्मरिष्यति।”
बालकौ आण्ट् गर्ट्रूड् इत्यस्याः सामानं अतिथिकक्षे स्थापितवन्तौ, ततः निरीक्षणाय अधः अगच्छताम्। एतावता वृद्धा महिला स्वस्य कोटं टोपीं च अपसार्य सुखासने उपविष्टा आसीत्, समाचारपत्रेण स्वयं वीजयन्ती।
“नौकायात्रा!” इति सा गर्जन्ती आसीत्, यदा ते कक्षं प्रविशन्ति स्म। “एतादृशं किमपि न श्रुतम्। एतादृशानां बालकानां नौकायां एकाकिनां गमनं अनुमन्यते। यदि ते मम बालकाः भवेयुः तर्हि अहं तान् दृष्टेः बहिः न गमयेयम्। किञ्चित् दुष्टं कर्तुं निश्चितम्।”
“ते स्वस्य द्वयोः मित्रयोः अन्वेषणाय गच्छन्ति, यौ त्रयः दिवसान् यावत् नष्टौ स्तः,” इति श्रीमती हार्डी व्याख्यातवती।
“तथा च भवतु! अहं मन्ये यत् ते अपि नौकायात्रायां गतवन्तौ। अहं जानामि स्म! ततः ते नष्टाः। एतत् एव भवति यदा बालकाः नौकायां गच्छन्ति। ते नष्टाः भवन्ति। वा मग्नाः भवन्ति। ततः अहं मन्ये यत् एतौ बालकौ अपि नौकायां गच्छेयाताम्। ततः किञ्चित् दिवसानां अनन्तरं तेषां मित्राः तेषां अन्वेषणाय नौकायां गच्छेयुः। ते अपि नष्टाः भवेयुः। ततः अन्ये बालकाः तेषां अन्वेषणाय गच्छेयुः। ते अपि नष्टाः भवेयुः। ग्रीष्मस्य अन्ते बेपोर्ट् इत्यस्मिन् नगरे एकः अपि बालकः न शिष्यते। न तु एतत् महत् नाशः भवेत्,” इति आण्ट् गर्ट्रूड् इत्यः अवदत्; “किन्तु अहं जनान् मूर्खान् कुर्वन्तः दृष्ट्वा न इच्छामि।”
“किं तव यात्रा सुखदा आसीत्?” इति श्रीमती हार्डी प्रश्नं कृतवती, विषयं परिवर्तयितुं इच्छन्ती।
“कदा अपि मम यात्रा सुखदा आसीत् वा?” इति आण्ट् गर्ट्रूड् प्रतिप्रश्नं कृतवती। “कंडक्टराणां टिकटविक्रेतॄणां सामानवाहकानां टैक्सीचालकानां च असभ्यतया इदानीं यात्रायां कोऽपि आनन्दः नास्ति। किन्तु अहं तान् स्वस्थाने स्थापयामि। अहं मम अधिकारान् जानामि च तेषां दृढतया आग्रहं करोमि!”
सा कक्षे भीषणं दृष्ट्वा अवदत्, यथा बहवः कंडक्टराः सामानवाहकाः टैक्सीचालकाः च न्यायस्य प्रतीक्षां कुर्वन्तः सन्ति।
“अधुना, बालकौ! किं युवां स्थित्वा जनान् पश्यथः? किं युवां न जानीथः यत् जनान् पश्यन्तः असभ्यं भवति? धावत। क्रीडत। अहं मातुः सह वक्तुम् इच्छामि। धावत। क्रीडत। शूः!” इति सा छत्रिकां तयोः प्रति प्रहारं कृतवती तथा हार्डी बालकौ कक्षात् द्रुतं निर्गतवन्तौ। तेषां माता क्षणं स्वयं निर्गत्य तौ प्राग्द्वारे अनुगतवती।
“धावत!” इति सा स्मितं कृतवती। “अहं आण्ट् गर्ट्रूड् इत्यस्याः ध्यानं करिष्यामि। यावत् अवसरः अस्ति तावत् धावत।”
तौ मातुः चुम्बनं कृत्वा शीघ्रं निर्गतवन्तौ, चिन्तयन्तौ यत् सा भयङ्करायाः आण्ट् गर्ट्रूड् इत्यस्याः प्रति तेषां पलायनं कथं व्याख्यास्यति, यदि तेषां नौकायां गमने तेषां दुर्भाग्यस्य विषये तस्याः दुःखदाः भविष्यवाण्यः सन्ति।
तौ स्लिम् रॉबिन्सन् इत्यं नौकागृहे तेषां प्रतीक्षां कुर्वन्तं दृष्टवन्तौ, तथा बालकौ तस्याः तिरस्कारिण्याः या तेषां निर्गमनं निवारयितुम् इच्छति स्म इति तस्याः पलायनं कथयित्वा बहुधा हसितवन्तौ।
“वयं शीघ्रं गच्छामः चेत् सा अस्मान् अन्वेषयितुं अधः आगमिष्यति यदि सा जानाति यत् वयं तस्याः पलायितवन्तः,” इति जो अवदत्।
“टोनी अन्ये च बालकाः अन्यस्मिन् नौकागृहे सन्ति,” इति स्लिम् तयोः अवदत्। “अहं मन्ये यत् ते सज्जाः सन्ति।”
“साधु। गच्छामः।”
फ्रैङ्कः स्लूथ् इत्यस्याः इंजिनं प्रारभत् तथा मोटरनौका मन्दं खुले बे इत्यस्मिन् गतवती। सः प्रीटो इत्यस्य नौकागृहस्य प्रवेशद्वारं प्रति मार्गं निर्दिष्टवान्, यत्र टोनी अन्ये च प्रतीक्षां कुर्वन्तः आसन्। यदा टोनी तं दृष्टवान् तदा सः स्वस्य नौकां प्रारभत्, तथा नेपोली इत्यस्याः नौका तेषां समीपे निर्गतवती।
“सर्वं सज्जम्?” इति फ्रैङ्कः आहूतवान्।
“सर्वं सज्जम्।”
“गच्छामः।”
द्वे नौके बार्मेट् बे इत्यस्मिन् निर्गत्य समुद्रं प्रति गतवत्यौ, पार्श्वे पार्श्वे, यदा ते डॉक्स् इत्यस्य समीपे नौकानां मध्ये मार्गं प्राप्तवन्तौ तदा वेगं वर्धितवत्यौ।
सायंकाले ते बे इत्यस्मात् निर्गत्य तटे प्रथमं ग्रामं प्राप्तवन्तौ, तथा बहुधा पृच्छां कृत्वा अपि तेषां मित्रयोः किमपि चिह्नं न प्राप्तवन्तौ। ग्रामे कोऽपि वात्या समये मोटरनौकां दृष्टवान् वा श्रुतवान् इति न अवदत्, यद्यपि ते सहजतया अवदन् यत् नौका अन्धकारे वात्यायाः प्रचण्डतायां च कारणेन अदृश्यतया गतवती भवेत्। मित्राः तस्मिन् ग्रामे रात्रिं नीत्वा प्रातः तीरं प्रति गतवन्तौ।
तेषां प्रगतिः मन्दा आवश्यकतया आसीत्, यतः बहवः लघवः ग्रामाः आसन् तथा ते सर्वेषु स्थानेषु पृच्छां कर्तुं स्थगितवन्तौ।
किन्तु प्रत्येकं प्रकरणे उत्तरं समानम् आसीत्।
एन्वॉय् इत्यस्याः नौकायाः वर्णनानुसारं कोऽपि मोटरनौका दृष्टा नासीत्। मत्स्यजीविनः तस्याः नौकायाः विषये न श्रुतवन्तः।
“दशेषु एकः संभावना यत् ते तस्यां वात्यायां नष्टाः अभवन्,” इति एकः वृद्धः मत्स्यजीवी तेषां कथां श्रुत्वा अवदत्। “यदि ते अत्यन्तं भाग्यवन्तः न भवेयुः तर्हि ते रैग्ड् रीफ् इत्यस्मात् न अतिक्रामेयुः। ते इतः तीरं प्रति आगच्छेयुः, किन्तु ते रीफ् इत्यस्मात् न अतिक्रामेयुः।”
“कुत्र अस्ति सः?”
“अत्रात् दूरे नास्ति। अग्रिमं बिन्दुं प्रति। अहं मन्ये यत् अद्य प्रातः एकः बालकः अवदत् यत् ह्यः रीफ् इत्यस्मिन् किञ्चित् नष्टावशेषाः आसन्। अस्माकं नौकानां मध्ये कोऽपि न लुप्तः अस्ति, अतः सम्भवतः ते एते युवकाः।”
ततः द्वे मोटरनौके रैग्ड् रीफ् इत्यस्य प्रति गतवत्यौ। बालकाः निराशाः आसन्। तेषां आशा नासीत् यत् ते स्वस्य द्वयोः सहचरयोः जीवितान् प्राप्स्यन्ति। वृद्धस्य मत्स्यजीविनः वचनानि तेषां हृदयेषु भयं जनितवन्ति।
यदा ते बिन्दुं प्राप्तवन्तः तदा तेषां सम्मुखे रैग्ड् रीफ् इत्यस्याः कृष्णाः भयङ्कराः रेखाः आसन्। एकः विषमः अनियमितः शिलानां श्रेणी जलस्य पृष्ठे उच्चैः उत्थिता विशालस्य अर्धचन्द्रस्य रूपेण—एषः रीफ् आसीत् यत्र एन्वॉय् इत्यस्याः नौका दुर्घटनां प्राप्तवती भवेत्।
भाग्यवशः, दिवसः शान्तः आसीत् यतः अन्वेषकाः रीफ् इत्यस्य समीपं गन्तुं साहसं कृतवन्तः यत् अन्यथा न कृतवन्तः भवेयुः। फ्रैङ्कः स्लूथ् इत्यस्याः नौकां शिलानां समीपं यावत् शक्यम् तावत् नीतवान्। सहसा सः आह्वानं कृतवान्:
“मत्स्यजीवी सत्यं अवदत्! तत्र नष्टावशेषाः सन्ति!”
सः शिलासु दृश्यमानानां काष्ठस्य खण्डानां प्रति सूचितवान्। जो समुद्रीयदूरदर्शकं गृहीत्वा खण्डानां प्रति किञ्चित् कालं यावत् पश्यितवान्।
“एषः कस्याश्चित् नौकायाः नष्टावशेषः अस्ति,” इति सः गम्भीरतया अवदत्, अन्ते दूरदर्शकं अपसार्य। “किन्तु किं एषः एन्वॉय् इत्यस्याः नौकायाः अस्ति वा न इति अहं न वक्तुं शक्नोमि।”
स्लिम् अपि दूरदर्शकं दृष्टवान्। सः रीफ् इत्यस्य दूरतरे अधिकान् नष्टावशेषान् दृष्टवान्।
“काचित् नौका अत्र खण्डिता अभवत्। नष्टावशेषाः यावत् न सन्ति यत् वक्तुं शक्यते यत् एषा मोटरनौका आसीत् वा पालनौका।” इति सः मुख्यभूमिं पश्यितवान्। “तत्र किमपि नास्ति,” इति सः अन्ते अवदत्। “जीवनस्य कोऽपि चिह्नं नास्ति—नष्टावशेषाः अपि न सन्ति। सर्वं रीफ् इत्यस्मिन् अस्ति।”
बालकाः शिलासु दृश्यमानानां काष्ठस्य खण्डानां विषये इतयाः आसक्ताः आसन् यत् ते न ज्ञातवन्तः यत् मोटरनौका रीफ् इत्यस्य समीपं गच्छति स्म। एतस्मिन् स्थाने प्रबलः प्रवाहः आसीत् तथा, बालकैः अनवगतं, नौका अवश्यं अग्रे नीयमाना आसीत्।
नेपोली इत्यस्याः बालकानां सावधानतायाः आह्वानं तेषां भयं सूचितवत्।
फ्रैङ्कः इंजिनं मन्दीकृतवान् यतः स्लूथ् इत्यस्याः नौका प्रायः प्रवाहेन नीयमाना आसीत्। अधुना सः चालकस्थानं प्रति धावितवान्, तस्याः संकटस्य ज्ञानं प्राप्य यत् एतावता गुप्ततया आगतम् आसीत्।
रीफ् इत्यस्याः महतीः कृष्णाः शिलाः समीपे आसन्। मोटरनौका निर्दयतया तस्याः विनाशं प्रति नीयमाना आसीत्। प्रबलः प्रवाहः नौकां दृढतया गृहीतवान् आसीत्!