“फ्रैङ्क्, त्वं किं करिष्यसि?” इति जो हार्डी अचोचत्।
“ते स्वनौकाः अनुसरन्ति। वयं तेषां कोवस्थानं जानीमः, यदि वयं तत्र प्रथमं गच्छामः तर्हि अहं ताः समुद्रं नेष्यामि। ततः ते अस्मान् अनुसर्तुं न शक्ष्यन्ति!”
इति फ्रैङ्क् स्वस्य साहसिकं योजनां स्वभ्रात्रे संक्षेपेण व्याख्यातवान्। सः ज्ञातवान् यत् अपराधिनः एतादृशं प्रयोजनं न प्रतीक्षिष्यन्ति, सः एवं ज्ञातवान् यत् एतादृशं कर्मणा एव सः बन्धनस्य संकटात् मुक्तिं प्राप्नुयात्। यदि अपराधिनः स्वनौकाभिः अनुसरिष्यन्ति तर्हि ते स्लूथ् इति नौकां अतिक्रम्य वा पराजयितुं शक्ष्यन्ति। यदि ते न करिष्यन्ति तर्हि यावत् ते स्वमोटरनौकाः धारयिष्यन्ति तावत् ते स्वपलायनं साधयितुं शक्ष्यन्ति। किन्तु एकवारं द्वीपे निरुद्धाः सन्तः ते हार्डीबालकानां कृपायां भविष्यन्ति।
“वयं शीघ्रं कर्तव्याः!” इति जो चिन्तितः अवदत्।
सः तीरे दीपकानां गतिं दृष्टवान्। स्लूथ् इति नौका प्रथमं गच्छति स्म, किन्तु नौकानां आक्रमणं किञ्चित् समयं ग्रहीष्यति। अपराधिनः शनैः शनैः शिलाः अतिक्रम्य कोवं प्रति गच्छन्ति स्म।
फ्रैङ्क् नौकायाः वेगं वर्धितवान्। सा तरङ्गेषु उत्प्लुत्य गच्छति स्म, मोटरः गर्जन्। तीरे दीपकाः दूरे पृष्ठे अवशिष्टाः।
“वयं साधयिष्यामः!” इति सः जो प्रति हर्षेण अचोचत्, जलबिन्दवः तस्य मुखं प्रति आपतन्तः। सः प्रोत्थितं शिरोभूमिं विभक्तुं शक्तवान् यत् कोवस्थानं सूचयति।
तीरे स्थिताः जनाः अन्ततः तस्य प्रयोजनं बोधितवन्तः। बालकाः इदानीं उन्मत्ताः आह्वानान् श्रुतवन्तः यत् जनाः परस्परं आह्वयन्ति स्म तथा नौकाः प्राप्तुं प्रयत्नं कुर्वन्ति स्म। किन्तु स्लूथ् इति नौका तेषां अग्रे गतवती तथा ते तीरे शिलासु स्खलन्तः अवशिष्टाः।
मोटरनौका शिरोभूमिं परितः गत्वा कोवं प्रविष्टवती। फ्रैङ्क् अग्रभागे स्थितं प्रकाशं प्रज्वालितवान्, तस्य प्रकाशे सः द्वे मोटरनौके दृष्टवान् ये अपराधिसमूहस्य आसीत्।
एकमिनटस्य कार्यं मात्रं आसीत् यत् स्लूथ् इति नौका पार्श्वे आनीता, यतः नौकाः आङ्करे स्थिताः आसन्। जो पृष्ठभागात् रज्जुं गृहीतवान्, ततः सः स्थितः यावत् तस्य भ्राता स्लूथ् इति नौकां प्रथमनौकायाः पार्श्वे आनयति। सः लघुतया अन्यां मोटरनौकां प्रति उत्प्लुत्य, रज्जोः एकं अन्तं अग्रभागे बद्धवान्, ततः पुनः स्लूथ् इति नौकां प्रत्यागत्य, रज्जोः शिथिलं अन्तं सुरक्षितं बद्धवान्, येन मोटरनौका अनुगम्येत।
शीघ्रं, फ्रैङ्क् स्वनौकां शेषनौकायाः अग्रभागं प्रति आनयत्, यत्र प्रक्रिया पुनः कृता। जो रज्जोः एकं अन्तं अग्रभागे बद्धवान्, अन्यं अन्तं अन्यनौकायाः पृष्ठभागे बद्धवान्। द्वे नौके इदानीं स्लूथ् इति नौकया अनुगम्यमाने आसन्।
कोवसमीपे शिलासु तीक्ष्णं शब्दः श्रुतः। ततः आह्वानम्:
“रेड्! ते नौकाः चोरयन्ति!”
“तेषां मार्गं रुण्धत!” इति अन्यः स्वरः उन्मत्तः पृष्ठतः गर्जितवान्। “तेषां पलायनं मा ददातु!”
किन्तु इदानीं एव स्लूथ् इति नौकायाः इञ्जिनः विजयस्य सन्देशं गर्जयति स्म। शनैः, मोटरनौका कोवात् बहिः गन्तुं प्रारभत।
तथा शनैः, रज्जवः तन्यन्ते स्म। द्वे मोटरनौके पृष्ठतः चलितुं प्रारभन्ते। जो प्रत्येकं आङ्करं उत्थापितवान् तथा नौकाः मुक्ताः आसन् यत् मुख्यनौकाम् अनुसरन्तु।
तीरे विषादस्य आह्वानं श्रुतम्।
“ते प्रस्थानं कुर्वन्ति! ते नौकाः प्राप्तवन्तः!”
इदं गोलिकानां वर्षायाः अनुसरणं कृतम्। तीरे स्थितः जनः गोलिकाः प्रक्षिप्तवान्, तस्य सहचरः शिलासु दूरे स्थितः अपि तथा कृतवान्। गोलिकाः स्लूथ् इति नौकां प्रति श्वसन्त्यः गतवत्यः। किन्तु, अन्धकारे, तीरे स्थिताः जनाः केवलं सामान्यं लक्ष्यं कर्तुं शक्तवन्तः। फ्रैङ्क् अग्रदीपं निष्क्रियं कृतवान् तथा अपराधिनः केवलं जले भूतवत् धूसरं छायां द्रष्टुं शक्तवन्तः।
स्लूथ् इति नौका वेगं गृहीतवती तथा पृष्ठे स्थिते द्वे मोटरनौके चलितुं प्रारभन्ते। फ्रैङ्क् ज्ञातवान् यत् सः अतिशीघ्रं गन्तुं न शक्ष्यति, अन्यथा तेन अनुगम्यमाने नौके परस्परं वा स्वनौकया सह संघटिताः भवेयुः तथा विनाशं कुर्युः। सः मध्यमवेगेन अग्रे गन्तुं निश्चितवान्, ज्ञातवान् यत् एकवारं सः कोवं प्रति गच्छति तर्हि सः द्वीपे निरुद्धान् अपराधिनः उपेक्षितुं शक्ष्यति।
रिवाल्वरगोलिकाभिः मिश्रिताः आह्वानाः तेषां अनुसरणकर्तृणां क्रोधं सूचयन्ति स्म। दीपकाः ज्योतिष्काः इव नृत्यन्ति स्म। तीरे निरुद्धाः जनाः तेषां उपरि कृतं छलं अधुना एव बोधितवन्तः।
शिरोभूमिः पार्श्वे दृष्टवती, ततः शनैः अतीतवती। मोटरनौका खुले जले प्रति गच्छति स्म।
“वयं तान् पराजितवन्तः,” इति फ्रैङ्क् उल्लासेन अवदत्।
“अहं वदामि यत् वयं पराजितवन्तः! ते तस्मात् द्वीपात् कदापि न निर्गमिष्यन्ति यदि ते न तरिष्यन्ति।”
“तेषां कोलाहलात्, ते अपि तत् जानन्ति इति प्रतीयते।”
“इदानीं कुत्र?”
“मुख्यभूमिं प्रति। यदि वयं रॉक् हार्बरं प्रति गच्छामः तर्हि वयं साहाय्यं प्राप्स्यामः।”
“चेट् तथा बिफ् इति किम्?” इति जो गम्भीरः अवदत्।
“वयं इदानीं तान् द्वीपात् आनेतुं जोखिमं न शक्नुमः। अहं तान् त्यक्तुं न इच्छामि, किन्तु वयं अन्यत् किमपि न कर्तुं शक्नुमः। यदि वयं तान् प्रति पुनः गच्छामः तर्हि वयं यत् कृतवन्तः तत् सर्वं नष्टं कर्तुं शक्नुमः। किन्तु अहं मन्ये यत् ते सुरक्षिताः भविष्यन्ति। ते झाडीषु लुकिष्यन्ति। ते जनाः अस्मान् अनुसरन्तः इतिवत् व्यस्ताः आसन् यत् ते तेषां विषये चिन्तितुं न शक्तवन्तः।”
“सम्भवतः ते मन्यन्ते यत् वयं सर्वे पलायितवन्तः।”
“यदि ते मन्यन्ते तर्हि ते चेट् तथा बिफ् इति अन्वेष्टुं न प्रयतिष्यन्ते। किमपि, वयम् एतत् निश्चितवन्तः यत् यदि वयं एकः अपि पलायेत तर्हि सः अन्येषां साहाय्यार्थं पुनः आगमिष्यति। ते ज्ञास्यन्ति यत् वयं पुनः आगमिष्यामः।”
“अपराधिनः अपि ज्ञास्यन्ति। अहं शपथं करोमि यत् ते चिन्तिताः सन्ति यत् कथं वयं पुनः आगच्छामः तावत् ते तस्मात् द्वीपात् निर्गच्छन्तु।”
फ्रैङ्क् नौकां मुख्यभूमिं प्रति नीतवान्। तस्य प्रयोजनम् आसीत्, यत् सः अवदत्, रॉक् हार्बरं प्रति गन्तुं, यत्र ते साहाय्यं प्राप्तुं शक्ष्यन्ति—अधिकारिणः तथा जनाः ये तैः सह पुनः ब्लैकस्नेक् द्वीपं प्रति आगच्छेयुः यत् तेषां मित्राणां उद्धारार्थं तथा अपराधिनां बन्धनार्थं।
सम्भावना आसीत्, यत् तेषां द्वीपे कुत्रापि कश्चित् डोङ्गः वा छोटी नौका गुप्तं स्थापिता भवेत्, किन्तु सः न मन्यते यत् ते खुले जले तादृशं निर्बलं नौकां प्रति विश्वसिष्यन्ति। सः निश्चितवान् यत् द्वे मोटरनौके आक्रम्य ते तेषां शत्रून् द्वीपे निरुद्धान् कृतवन्तः।
ते अशुभद्वीपस्य अन्तिमं शिरोभूमिं अतीतवन्तः तथा स्लूथ् इति नौकायाः अग्रभागः तीरं प्रति नीतः।
“सम्भवतः वयं रॉक् हार्बरं प्रति गन्तुं न शक्नुमः,” इति जो अवदत्। “यदि वयं कञ्चित् जहाजं मिलामः तर्हि वयं साहाय्यं प्राप्तुं शक्नुमः।”
“मम मते अहं इदानीं प्रकाशं पश्यामि। जले निम्नं धावति। त्वं पश्यसि किम्?”
जो अन्धकारे दृष्टवान्।
“त्वं सम्यक् वदसि इति मन्ये,” इति सः अन्ते अवदत्। “तत् इतः प्रति आगच्छति इति प्रतीयते।”
“सम्भवतः अपराधिसमूहस्य अन्ये जनाः।”
“अहं तत् न चिन्तितवान्। अतिनिकटं गन्तुं न शक्नुमः।”
फ्रैङ्क् आगच्छन्तं प्रकाशं सावधानतया दृष्टवान्। सः केवलं अन्धकारे मन्दं दीप्तिं आसीत् तथा सः मन्यते यत् तत् मोटरनौकायाः आसीत् या निश्चितं ब्लैकस्नेक् द्वीपं प्रति गच्छति स्म। अन्ततः सः इञ्जिनस्य स्थिरं गर्जनं श्रुतवान्।
किञ्चित् समयानन्तरं सः उत्तेजितः अभवत्।
“जो! अहं तस्य इञ्जिनं कुत्रापि जानामि।”
“अहम् अपि! तत्—”
“नेपोली इति!”
सः चक्रं परिवर्तितवान् यत् स्लूथ् इति नौका आगच्छन्त्या नौकायाः अग्रभागं छिन्द्यात्। अन्धकारे स्थिरं इञ्जिनस्य गर्जनं आगच्छति स्म, तथा नौका समीपं आगच्छति स्म तथा हार्डीबालकाः अधिकाधिकं निश्चितवन्तः यत् तत् टोनी प्रिटोस्य नौका आसीत्।
“अहं चिन्तितवान् यत् सः कुत्र गतवान्,” इति फ्रैङ्क् अवदत्। “यदा सः पूर्वं न आगतवान् तदा अहं मन्ये यत् सः यात्रां त्यक्तवान् इति।”
“सम्भवतः तत् सः न भवेत्, किन्तु अहं निश्चितः यत् तत् तस्य नौका। यदि तत् न भवेत् तर्हि अहं पुनः मम कर्णयोः विश्वासं न करिष्यामि।”
द्वे नौके परस्परं समीपं आगच्छन्ति स्म। फ्रैङ्क् स्लूथ् इति नौकायाः इञ्जिनं निष्क्रियं कृतवान्, ततः स्वासनात् उत्थाय, आह्वानं कृतवान्:
“नेपोली, अहोय्!”
तत्क्षणम् एव अन्यनौकायाः इञ्जिनस्य गर्जनं मन्दं अभवत् तथा सुप्रसिद्धः स्वरः उत्तरं दत्तवान्:
“अयम् नेपोली इति। भवन्तः के?”
टोनी प्रिटोस्य स्वरः आसीत्। जो हर्षेण आह्वानं कृतवान्।
“वयम् अस्मः!” इति फ्रैङ्क् अचोचत्। “हार्डीबालकाः!”
ते अन्यनौकायाः उत्तेजिताः वार्ताः श्रुतवन्तः, तथा दबितं जयघोषम्।
“आगच्छामि!” इति टोनी आह्वानं कृतवान्, तथा किञ्चित् मिनटेषु द्वे नौके पार्श्वे आगतवत्यौ। प्रकाशस्य प्रभायां फ्रैङ्क् तथा जो टोनी प्रिटो, जेरी गिलरॉय तथा फिल कोहेन् इति दृष्टवन्तौ।
तेषां अभिवादनं छिन्नं अभवत् यदा बालकाः द्वे अनुगम्यमाने नौके दृष्टवन्तः तथा फ्रैङ्क् संक्षेपेण स्थितिं व्याख्यातवान्।
“भवन्तः उत्तमसमये आगतवन्तः। वयं चेट् तथा बिफ् इति द्वीपे प्राप्तवन्तः। ते तत्र एव सन्ति। वयं पलायितुं प्रयत्नं कृतवन्तः, किन्तु विभक्ताः अभवामः तथा केवलं जो तथा अहं पलायितवन्तः। चेट् तथा बिफ् कुत्रापि लुकिताः सन्ति तथा वयं अन्यमोटरनौकाः चोरितवन्तः।”
“कस्य मोटरनौकाः?” इति जेरी अवदत्।
“चेट् तथा बिफ् इति अपराधिसमूहेन बद्धाः ये तान् अस्मान् इति मिथ्या मन्यन्ते स्म। तेषां द्वीपे गुहा आसीत् तथा स्वमोटरनौके आसन्। यदा वयं पलायितवन्तः तदा वयं तेषां नौकाः अस्माभिः सह अनुगमितवन्तः येन ते जनाः द्वीपे निरुद्धाः भवेयुः।”
नवागताः अधिकविवरणान् याचमानाः उत्तेजिताः प्रश्नाः उत्थिताः, किन्तु फ्रैङ्क् अग्रे गतवान्:
“वयं मुख्यभूमिं प्रति साहाय्यार्थं गच्छामः। यत् वयं भवतः कर्तुं इच्छामः तत् एताभ्यां मोटरनौकाभ्यां प्रभुत्वं गृहीत्वा द्वीपं परितः भ्रमितुं यत् अपराधिनः पलायितुं न शक्ष्यन्ति।”
“शोभनम्!” इति फिल अनुमोदितवान्। “तथा यदि वयं चेट् तथा बिफ् इति गृह्णीमः तर्हि वयं तत् करिष्यामः।”
“यदि भवन्तः शक्नुवन्ति, अपराधिनः ताः नौकाः पुनः प्राप्तुं न शक्नुवन्ति इति सुनिश्चित्य।”
“उत्तमम्!” इति टोनी अवदत्। “वयं नौकाः गृह्णीमः। तां रज्जुं प्रक्षिपतु।”
सः रज्जुं कुशलतया गृहीतवान्, तथा चोरिताः मोटरनौकाः नेपोली इति नौकया अनुगम्यमानाः अभवन्, हार्डीबालकानां नौकां मुक्तां कृत्वा मुख्यभूमिं प्रति पलायनाय।
“वयं यथाशीघ्रं पुनः आगमिष्यामः,” इति फ्रैङ्क् आह्वानं कृतवान्।
“वयं भवतः प्रतीक्षां करिष्यामः।”
“शोभनम्। अधिकं समयं व्यर्थं कर्तुं न शक्नुमः। शुभकामनाः!”
“शुभकामनाः!” इति अन्ये आह्वानं कृतवन्तः।
फ्रैङ्क् पुनः चक्रे झुकितवान्। स्लूथ् इति नौकायाः इञ्जिनः गर्जितवान् यदा वेगवती नौका मुख्यभूमिं प्रति परिवर्तितवती। नेपोली इति नौका, स्वपरिवर्तने, ब्लैकस्नेक् द्वीपं प्रति अग्रे गन्तुं प्रारभत, तस्य वेगः इदानीं किञ्चित् मन्दः अभवत् चोरितनौकानां आकर्षणेन। टोनी, जेरी तथा फिल अन्धकारे एतस्य विचित्रस्य मिलनस्य तथा हार्डीबालकैः दत्तस्य सनसनीखेजवार्तायाः विषये उत्तेजिताः आसन्।
इति द्वे मोटरनौके रात्र्याः अन्धकारे पृथक् मार्गं गच्छन्ति स्म—एका मुख्यभूमिं प्रति, अन्या अशुभद्वीपं प्रति यत्र चेट् मोर्टन् तथा बिफ् हूपर् इति अपराधिभिः सह निरुद्धाः आसन्।