शायद् एतत् कारणम् आसीत् यत् श्रीमती हार्डी स्वगृहे स्वामिनी इति प्रदर्शयितुं निश्चिता आसीत्। यद्यपि, सा प्रस्तावितप्रयाणाय स्वस्वीकृतिं दत्तवती। एतत् सर्वेषां आण्टी गर्ट्रूडस्य आक्षेपाणां विपत्तिपूर्वकथनानां च विरुद्धम् आसीत्। भीषणा स्त्री एकं घण्टं यावत् प्रलपितवती यदा निश्चितरूपेण निर्णीतम् अभवत् यत् हार्डीबालकौ प्रयाणं कर्तुं गच्छेताम्, परं श्रीमती हार्डी दृढा आसीत्। यदि किञ्चित् सम्भावना आसीत् यत् तौ चेट्-बिफ्-मोचनं कर्तुं शक्नुयाताम्, तर्हि सा इच्छति स्म यत् तौ तां सम्भावनां स्वीकुर्याताम्।
तौ पत्रस्य विषये स्वसिद्धान्तं व्याख्यातवन्तौ, यद्यपि आण्टी गर्ट्रूड् एतत् निरर्थकम् इति उपहसितवती, श्रीमती हार्डी विश्वसितुं प्रवृत्ता आसीत् यत् तयोः निर्णयाः समीचीनाः भवेयुः।
“युवां गच्छतम्,” सा अवदत्। “परं स्वयम् अवेक्षध्वं मूर्खतापूर्णाः जोखिमाः न स्वीकुरुतम्। अहं युवयोः पितुः विषये एव चिन्तयन्ती अस्मि।”
अतः बालकौ गृहात् निर्गतवन्तौ यावत् आण्टी गर्ट्रूड् मातुः मनः परिवर्तयितुं समयं प्राप्नुयात्, तौ फिल्-टोनीभ्यां सह सुखेन सन्देशं साझां कृतवन्तौ।
“वयं शीघ्रम् एव प्रस्थास्यामः,” तौ स्वमित्रेभ्यः अवदताम्। “सज्जाः भवन्तु।”
“अहं स्लिम् रॉबिन्सन्-जेरी गिल्रॉय्-सह वार्तालापं कृतवान्,” टोनी ताभ्याम् अवदत्। “तौ अपि सह गन्तुम् इच्छतः।”
“एकस्मिन् नौकायां सर्वेषां स्थानं नास्ति।”
“अहं तद् विषये चिन्तयन् आसम्। किम् अस्ति यत् अन्ये सर्वे नापोली-नौकायां प्रयाणं कुर्वन्तु? अहं अन्यं प्रयाणं संयोजयिष्यामि, वयं युवयोः पश्चात् गमिष्यामः।”
“शोभनः विचारः। एकः बालकः अस्माभिः सह गच्छतु, अन्ये सर्वे नापोली-नौकायां गच्छन्तु। जो-अहं च शीघ्रम् एव प्रस्थास्यावः।”
परं यदा अन्वेषणदलस्य सदस्यानां स्थितिं परीक्षितुं समयः आगतः, तदा तौ अज्ञातवन्तौ यत् टोनी एव सः आसीत् यः तस्मिन् दिने गन्तुं शक्नोति स्म। स्लिम् रॉबिन्सन् तस्य दिवसस्य अपराह्णे कार्यं कर्तुं बद्धः आसीत्, यथा जेरी गिल्रॉय्, फिल् कोहेन् च सायंकाले एकं कार्यक्रमं प्राप्तवान् यत् सः त्यक्तुं न शक्तवान्।
“वयं सर्वे प्रातःकाले नापोली-नौकायां प्रस्थास्यामः,” टोनी निर्णीतवान्। “युवां जो-अहं च स्वनौकायां अधुना गच्छतम्, ब्लैकस्नेक्-द्वीपस्य दिशायां प्रस्थानं कुरुतम्। वयं प्रातःकाले आगमिष्यामः।”
एषः योजना निश्चिता, हार्डीबालकौ प्रयाणाय सज्जतां कर्तुं विलम्बं न कृतवन्तौ। तौ किञ्चित् दिनानां यावत् आहारसामग्रीं संगृहीतवन्तौ, यद्यपि ब्लैकस्नेक्-द्वीपस्य यात्रा बहुभिः घण्टाभिः न भविष्यति, यतः तौ अजानतां यत् अन्वेषणं तौ गृहात् दीर्घकालं यावत् दूरे स्थापयितुं शक्नोति।
अपराह्णे यावत् तौ गन्तुं न शक्तवन्तौ, तावत् मध्याह्नभोजनसमये यावत् तौ सततं चिन्तायां आस्तां यत् आण्टी गर्ट्रूड् मातुः अनुमतिं प्रयाणाय निवर्तयेत्।
“तौ जीविताः न आगमिष्यन्ति, मम वचनं स्मरत!” तस्याः आण्टी अवदत्। “तौ ब्लैकस्नेक्-द्वीपस्य सर्पैः दष्टाः भविष्यन्ति, निश्चितरूपेण। किम्, प्रौढाः जनाः अपि तस्मिन् द्वीपे न गच्छन्ति। एषः भीषणः स्थानः। अहं तस्य विषये सर्वं पठितवती अस्मि।”
“वयं द्वीपस्य अन्वेषणं कर्तुं न योजयामः, आण्टी गर्ट्रूड्,” फ्रैंक् व्याख्यातवान्। “वयं तस्य परितः भ्रमणं करिष्यामः, यदि किमपि चिह्नं दृष्ट्वा तान् अन्वेषयितुं शक्नुमः।”
“परितः भ्रमणम्!” तस्याः आण्टी उपहसितवती। “यथा अहं बालकान् न जानामि! युवां द्वीपस्य एकस्मात् अन्तात् अपरं अन्तं यावत् पादचारं कृत्वा सन्तुष्टाः न भविष्यथ। परं गच्छत। गच्छत। अहं एतस्मात् विषयात् निवृत्ता अस्मि। यदि युवां आत्महत्यां कर्तुम् इच्छथ, तर्हि एषः युवयोः स्वविषयः,” इति सा क्रोधेन कक्षात् निर्गतवती।
श्रीमती हार्डी तस्याः भयानि न सहमतवती। सा स्वपुत्रौ सुज्ञातवती यत् तौ अनावश्यकं जोखिमं न स्वीकुर्याताम्, तथा च तौ विदायं दत्त्वा तस्याः एकमात्रं निवेदनम् आसीत् यत् तौ आवश्यकात् अधिकं कालं यावत् न स्थास्येयाताम्।
तौ प्रस्थानसमये खाडीः शान्ता आसीत्, स्लूथ् च धावन्ती आसीत्, यथा जो अवदत्, “घटिकायाः इव।”
एषः शोभनः ग्रीष्मकालीनः अपराह्णः आसीत्, जलस्य शीतलः वायुः नगरमार्गाणां उष्णतायाः विश्रान्तिं दत्तवान्। मोटरनौका पूर्वस्य द्वारं प्रति धावन्ती आसीत्, तस्याः वेगेन सलिलबिन्दवः तयोः मुखेषु पतितवन्तः। यदा तौ बार्मेट्-खाड्याः निर्गत्य समुद्रं प्राप्तवन्तौ, तदा फ्रैंक् नौकां तीरस्य दिशायां ब्लैकस्नेक्-द्वीपस्य दिशायां प्रेषितवान्।
“एषः तीरात् दूरे नास्ति। एकमीलपरिमितः जलमार्गः अस्ति,” सः स्वभ्रात्रे अवदत्। “वयं अद्य रात्रौ तं प्राप्तुं न शक्नुमः, परं वयं रॉक्-हार्बर्-नगरे स्थास्यामः, प्रातःकाले पुनः प्रस्थास्यामः। तावता टोनी-अन्ये च दूरे न भविष्यन्ति।”
अपराह्णस्य अन्ते तौ रॉक्-हार्बर्-नगरस्य दृष्टिपथे आस्तां, एकं लघुं बन्दरं, यत्र दूरे एकः शूनरः नौका आसीत्। रॉक्-हार्बर् महत्त्वपूर्णं नौकाप्रस्थानस्थानं न आसीत्, परं सर्वदा बहवः विविधाः नौकाः दृश्यन्ते स्म।
बन्दरं प्रवेशितुं तौ शूनरस्य समीपे यावत् गन्तुं बद्धौ आस्तां, नौकायाः अग्रभागस्य अधः परिवर्तितवन्तौ। स्लूथ् जले धावन्ती आसीत्, नौकायाः छायायाम्, जो अकस्मात् आश्चर्यस्य उद्गारं कृतवान्।
“फ्रैंक्! नौकायाः उपरि पश्य—शीघ्रम्!”
फ्रैंक् शीघ्रं उपरि दृष्टवान्। सः एकस्य बालकस्य आकृतिं रेलिंगात् दूरे गच्छन्तीं दृष्टवान्, परं तस्मिन् युवके किमपि परिचितम् आसीत्, यत् सः स्वभ्रातरि अविश्वासेन दृष्टवान्।
“चेट्!”
“अहं निश्चितः अस्मि यत् सः एव आसीत्,” जो शीघ्रं प्रत्युत्तरं दत्तवान्। “अहं तस्य मुखं सुष्ठु न दृष्टवान्, यतः सः रेलिंगस्य उपरि केवलं दृष्टवान्, ततः सः पृष्ठतः गतवान्—परं अहं निश्चितः अस्मि यत् सः चेट् आसीत्!”
“परं सः तस्यां शूनरायां किं करोति?”
“सम्भवतः सः बन्दी अस्ति। वयं तं आह्वयामः।”
तौ स्वमित्रस्य नामं षट् वारं आहूतवन्तौ, परं तयोः एकमात्रं प्रत्युत्तरम् आसीत् यत् एकः दुष्टाकारः नाविकः तयोः उपरि दृष्ट्वा तौ नौकातः दूरे गन्तुम् आदिष्टवान्।
“कलहं कर्तुं निरर्थकम्,” फ्रैंक् मन्दस्वरे अवदत्। “वयं अधुना गच्छामः, परं पश्चात् पुनः आगमिष्यामः।”
सः मोटरनौकां शूनरस्य समीपात् दूरे प्रेषितवान्, परं बन्दरं प्रवेशितुं स्थाने सः पुनः समुद्रं प्रति प्रस्थितवान्।
“अधिकः कालः न यास्यति यावत् अन्धकारः भविष्यति। तदा वयं पुनः आगमिष्यामः। यदि चेट् तस्यां नौकायां अस्ति, तर्हि वयं कथञ्चित् तं सूचयिष्यामः।”
“यदि सः चेट् मॉर्टन् नास्ति, तर्हि सः तस्य प्रतिरूपः अस्ति,” जो अवदत्। “यद्यपि अहं तं सुष्ठु न दृष्टवान्, तथापि अहं जानामि यत् सः तस्य समानः उन्नतः आकारः च आसीत्। मम आश्चर्यं तत् यत् सः अस्मान् आह्वयितुं किमर्थं न प्रयत्नं कृतवान्? किमर्थं सः रेलिंगात् इतिशीघ्रं पृष्ठतः गतवान्?”
“सः अस्मान् आह्वयितुं समयं न प्राप्तवान्। सम्भवतः सः केवलं एकं मिनटं यावत् पलायितवान्, ततः ते तं पुनः आकृष्य गतवन्तः, यावत् सः आह्वानं कर्तुं शक्नोति स्म।”
“तत्र किमपि अस्ति। तथा च सः अस्मान् न ज्ञातवान्।”
“सः नौकां ज्ञातवान्, अहं निश्चितः अस्मि।”
“तत्र किमपि विचित्रम् अस्ति। यदि वयं पश्चात् पुनः आगच्छामः, तर्हि वयं तं पुनः द्रष्टुं शक्नुमः। किं त्वं शूनरस्य नामं दृष्टवान्?”
“आम्,” फ्रैंक् प्रत्युत्तरं दत्तवान्। “अहं तत् अपेक्षितवान्। पर्सिस्। अहं चिन्तयामि यत् वयं एवं करिष्यामःः वयं तीरस्य दिशायां पुनः गच्छामः, अन्धकारः यावत् विश्रामं कुर्मः। तदा वयं बन्दरं प्रति पुनः आगमिष्यामः, शूनरस्य समीपं शान्तेन प्रयत्नेन आगमिष्यामः। यदि रज्जुसोपानः सुलभः अस्ति, तर्हि अहं पार्श्वेन उपरि गत्वा किमपि ज्ञातुं प्रयतिष्ये।”
“एषः अस्माकं एकमात्रः अवसरः। त्वं सावधानेन भवितव्यम्। यदि चेट्-बिफ् च तस्यां नौकायां बन्दिनौ स्तः, तर्हि तौ सुरक्षितौ स्तः। त्वम् अपि बन्दी भवितुं शक्नोषि।”
“तत्र त्वं आगमिष्यसि। यदि त्वं संघर्षस्य शब्दं श्रोष्यसि अथवा अहं न आगमिष्यामि, तर्हि त्वं बन्दरं प्रति गत्वा पुलिसं सूचय, यत् ते शूनरस्य अन्वेषणं कर्तुं शक्नुवन्ति।”
जो अनुमतिं दत्तवान्। “सर्वं सम्यक्। अहं प्रहरी भविष्यामि।”
फ्रैंक् मोटरनौकां तीरस्य दिशायां पुनः प्रेषितवान्, तथा च अग्रे एकघण्टं यावत् तौ भ्रमितवन्तौ, सायंकालस्य प्रतीक्षां कुर्वन्तौ। अन्ते सूर्यास्तः अभवत्, छायाः पतितवत्यः। नगरे दीपाः प्रज्वलिताः अभवन्। रहस्यमयायाः शूनरायाः दीपाः प्रज्वलिताः अभवन्, सा च बन्दरस्य प्रवेशद्वारे केवलं एका छाया आसीत्। यदा बालकौ अनुमतवन्तौ यत् अन्धकारः यावत् अस्माकं प्रवेशः आच्छादितः भविष्यति, तदा तौ पुनः आगतवन्तौ, ततः शान्तेन प्रयत्नेन नौकायाः उपरि आरोहितवन्तौ।
तौ शूनरस्य पृष्ठभागस्य समीपं आगतवन्तौ, तथा च फ्रैंक् सन्तोषं प्राप्तवान् यत् एका रज्जुः पार्श्वेन लम्बमाना आसीत्। नौकातः सः प्रसार्य तां गृहीतवान्। रज्जुः दृढा आसीत्; सः तस्य भारं धारयति स्म।
नौकायाः उपरि अस्पष्टाः शब्दाः आसन्। पादचलनस्य शब्दाः। अग्रतः एकः हास्यध्वनिः। अधिकाः जनाः, सः अनुमतवान्, बन्दरे स्युः, परं सः सावधानेन गन्तुं बद्धः आसीत्।
“सर्वं सज्जम्,” सः जो-मन्दस्वरे अवदत्।
“सम्यक्।”
फ्रैंक् मोटरनौकातः स्वयं प्रसार्य नौकायाः उपरि मन्देन आरोहितुं प्रारभत। जलं शूनरस्य पार्श्वे स्पन्दितवत्। रात्रिः अतीव शान्ता आसीत्। सम्पूर्णः अन्धकारः पतितवान्। किञ्चित् क्षणेषु जो केवलं स्वभ्रातरं छायारूपेण दृष्टवान् यदा सः मन्देन उपरि आरोहति स्म।
अनन्तरं फ्रैंक् शान्तेन प्रयत्नेन नौकायाः उपरि आरूढवान्। सः स्वपादत्राणानि निष्कासितवान् यत् न्यूनतमः शब्दः भवेत्, अतः सः पार्श्वेन अदृश्यः भूत्वा जो किमपि न श्रुतवान्। सः नौकायाम् उपविष्टः, प्रतीक्षां कुर्वन्।
अन्ते सः नौकायाः उपरि एकं मन्दं सीट्कारं श्रुतवान्। सः उपरि दृष्टवान्। सः फ्रैंकं पार्श्वेन झुकन्तं दृष्टवान्। तस्य भ्रातुः मुखं केवलं एकः धूसरः आकारः आसीत्। सः स्वबाहुं संकेतं कृतवान्, यत् जो तं अनुसर्तुं बद्धः आसीत्।
मोटरनौका दृढं बद्धा आसीत्, अतः जो किञ्चित् विस्मितः आसीत्, परं सः एतस्य साहसस्य भागं स्वीकर्तुं अनिच्छुकः न आसीत्। रज्जुं गृहीत्वा सः मोटरनौकातः स्वयं प्रसार्य नौकायाः उपरि शीघ्रं आरोहितुं प्रारभत।
रज्जुः तस्य हस्तौ छेदयति स्म, तथा च आरोहणं तस्य शक्तिं परीक्षितवत्, परं किञ्चित् क्षणेषु सः उपरि आसीत्। फ्रैंक् पुनः छायायां गतवान्।
सः पार्श्वेन आरूढवान्, ततः नौकायाः उपरि शान्तेन प्रयत्नेन पतितवान्। फ्रैंक् छायायाम् उपविष्टः तस्य प्रतीक्षां कुर्वन् आसीत्।
तस्मिन् क्षणे एकः भारी हस्तः तस्य स्कन्धे पतितवान्, तथा च एकः कर्कशः स्वरः तस्य कर्णे अवदत्:
“सम्यक्, युवक। अधुना वयं युवां द्वौ प्राप्तवन्तः!”