॥ ॐ श्री गणपतये नमः ॥

प्रस्थानम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सोमवासरे, चेट् मोर्टन् बिफ् होपर् स्वयाननौकया तीरोपरि प्रस्थानं कृतवन्तौतौ सुसज्जितौ आसीतां भोजनसामग्र्या साधनैश्च प्रातः षड्वादनात् आरभ्य नौकां सज्जीकुर्वन्तौ आस्ताम्

हार्डी-कुमारौ तौ विदायं दातुं घाटं प्रति गतवन्तौ, यद्यपि तौ साहसिकौ परिहसितवन्तौ तैः सह हसितवन्तौ , तथापि फ्रैङ्क् जो इति नामकौ स्वमित्रेण सह गन्तुं शक्तवन्तौ इति नैराश्यं अतिवर्तितवन्तौ

चेट् भोजनसामग्र्याः अन्तिमां सामग्रीं संस्थापयन् आसीत्, बिफ् यन्त्रं संयोजयन् आसीत् यदा हार्डी-कुमारौ आगतवन्तौकतिपयक्षणेषु टोनी प्रीटो स्वनौकायाः पताकाधारी आगत्य जेरी गिल्रय् फिल् कोहेन् सह प्रदर्शनं कृतवान्ततः घाटे इओला मोर्टन् कैली आगतवत्यौ

हैल्, हैल्, सर्वे समागताः!” इति चेट् अक्रोशत्, यदा तान् अपश्यत्

ओय्, किं शोभनं दिवसं प्रवासाय चितवन्तः!” इति फिल् कोहेन् मेघान् आलोक्य उक्तवान्आकाशं मेघाच्छन्नं आसीत्, सूर्यः आसीत्

तत् ठीकम्,” इति चेट् उत्तरं दत्तवान्। “अद्य प्रस्थातुं निश्चयं कृतवन्तः, यदि वज्रवृष्टिः अपि भवेत् तथापि प्रस्थास्यामः।”

धीराः नाविकाः!” इति कैली हसन्ती उक्तवती

कियत्कालं गमिष्यथः?” इति फ्रैङ्क् अक्रोशत्

यावत् भोजनं समाप्यते।”

तत् प्रायः डिसेम्बर्-मासस्य समीपे भविष्यति,” इति इओला उक्तवती। “मम दृष्ट्या तत्र वर्षाय भोजनं पर्याप्तं प्रतीयते।”

चेट् मोर्टन् प्रवासे सति, पर्याप्तम्,” इति बिफ् होपर् यन्त्रात् उत्थाय उक्तवान्। “सप्ताहाय पर्याप्तं भविष्यति इति सौभाग्यं भवेत्तस्य भोजनं पूर्वं दृष्टवान् अस्मि।”

मम भागं करिष्यामि,” इति चेट् नम्रतया प्रतिज्ञां कृतवान्

नगरस्य बैण्डं आनीय युष्मभ्यं यथोचितं विदायं दातव्यम् आसीत्,” इति जो हार्डी उक्तवान्

तत् महत्त्वपूर्णम्इदानीं क्षम्यताम्परं यदा वयं प्रत्यागच्छामः तदा बैण्डं अत्र उपस्थितं कर्तव्यम्।”

श्वः रात्रौ प्रत्यागमिष्यथः,” इति इओला उक्तवती। “अहं जानामि युष्मान्! अहं निश्चिनोमि यत् युवां उभौ अन्धकारे आगते भीतौ भविष्यथःएका रात्रिः एव युष्मान् बहिः निद्रायाः निवारयिष्यति।”

मूषकाः!” इति चेट् सुप्रकृत्या उत्तरं दत्तवान्। “अहं अन्धकारात् बिभेमि।”

वाक्कलहं त्यक्त्वा प्रस्थानं कुर्मः,” इति बिफ् होपर् उक्तवान्। “अत्र स्थातुं उचितम्सज्जाः स्मः किम्?”

सर्वं सज्जम्!”

तर्हि गच्छामःसर्वेभ्यः विदायः।”

विदायः!” इति सर्वे अक्रोशन्फ्रैङ्क् जो उत्साहं प्रदर्शितवन्तौ, युवत्यौ हस्तौ ताडयित्वा, एन्वॉय् इति नौका मन्दं मन्दं घाटात् दूरं गतवती, चेट् मोर्टन् बिफ् होपर् स्वमित्रेभ्यः हस्तं प्रचालयन्तौ

टोनी प्रीटो स्वनौकां परिवर्तितवान्

अहं युष्माभिः सह खाड्याः अन्तं यावत् गमिष्यामि,” इति सः अक्रोशत्

फ्रैङ्क् जो इति नामकं अवलोकितवान्

किमर्थं वयं तत् चिन्तितवन्तौ?”

अद्यापि विलम्बितम्नौकां गृह्णीमः।”

कैली, इओला , युवां गन्तुम् इच्छेथे किम्?” इति फ्रैङ्क् कैलीं प्रति उक्तवान्। “वयं स्वनौकां गृहीत्वा खाडीं यावत् अनुगमिष्यामः।”

ओह्, तत् अतीव शोभनं भविष्यति!” इति कैली उक्तवती। “अहं गन्तुम् इच्छामिइओला, त्वम् अपि इच्छेः किम्?”

अवश्यम्!” इति इओला उक्तवती

ते घाटात् शीघ्रं गतवन्तः, नौकागृहान् पृष्ठतः मार्गेण गतवन्तः यावत् फ्रैङ्क् जो स्वनौकां स्थापितवन्तौ तावत् नौकागृहं प्राप्तवन्तः

कतिपयक्षणेषु, स्लूथ् इति नौका बार्मेट्-खाडीं प्रविश्य गतवती, परं चेट् बिफ् पूर्वं एव दूरे आस्ताम्

वयं शीघ्रं गन्तव्यम्,” इति जो उक्तवान्

वयं तान् अवश्यं ग्रहीष्यामःखाड्यां नौका स्लूथ् इति नौकां जेतुं शक्नोति।”

यन्त्रं गर्जितवत्, नौका जलात् उत्प्लुत्य अग्रे प्रवृत्तवतीअन्यान् अनुगच्छन्ती तीव्रगतिः नौका जलस्य फेनं प्रक्षिप्तवती

फ्रैङ्क् आकाशं अवलोकितवान्

बिफ् चेट् निश्चयेन अशुभं दिवसं प्रस्थानाय चितवन्तौप्रभाते आकाशं शुभं आसीत्, परं इदानीं मेघैः आच्छन्नं वृष्टेः चिह्नैः युक्तं आसीत्, क्षितिजे गुरुः मेघः आसीत्तथा वायुः आसीत्, खाडी शान्ता आसीत्

अहं इच्छामि यत् तौ अन्यं दिवसं चितवन्तौ स्याताम्,” इति सः जो इति नामकं प्रति मन्दं उक्तवान्। “समुद्रे प्रचण्डवातस्य चिह्नानि दृश्यन्ते।”

मम अपि आकाशस्य दृश्यं रोचतेतथापि, तौ प्रस्थितौ, अतः किमपि वक्तुं उचितम्इओला भीता भविष्यति।”

स्लूथ् इति नौका अन्यान् नौकान् शीघ्रं अनुगच्छन्ती आसीत्, यद्यपि टोनी बिफ् खाड्यां प्रचण्डं धावनं कुर्वन्तौ आस्ताम्युवत्यौ तीव्रगतिं रोचयन्त्यौ आस्ताम्, फ्रैङ्क् अन्यैः मध्ये दूरीं ह्रसन्तीं दृष्ट्वा उत्साहेन हसन्त्यौ आस्ताम्

अकस्मात् मन्दं गर्जनं श्रुत्वा फ्रैङ्क् पुनः आकाशं अवलोकितवान्पूर्वं दृष्टः महान् मेघः शीघ्रं समग्रे आकाशे व्याप्तवान्, खाड्यां अन्धकारं प्रसारितवान्जलस्य पृष्ठे कतिपयाः श्वेताः फेनाः दृश्यन्ते स्म, वृष्टेः बिन्दवः पतिताः

वयं प्रत्यागन्तव्यम्,” इति सः अन्यान् प्रति उक्तवान्

किम्, किं समस्या?” इति कैली पृष्टवती

वातावरणं प्रचण्डं भविष्यति।”

युवत्यौ धावने एव आसक्ते आस्ताम्, अतः मेघान् अवलोकितवत्यौ, परं इदानीं कैली आश्चर्यं प्रकटितवती

अहो, वृष्टिः भविष्यति! अहं स्वस्य वृष्टिवस्त्रं आनीतवतीवयं आर्द्राः भविष्यामः।”

परं बिफ् चेट् किं करिष्यतः?” इति इओला उक्तवती

अहं मन्ये यत् तौ अपि प्रत्यागमिष्यतः यदा तौ यत् प्रति गच्छन्ति तत् द्रक्ष्यतः,” इति फ्रैङ्क् उत्तरं दत्तवान्। “प्रचण्डं वातावरणं प्रतीयते।”

तस्य वाक्यानां समर्थनाय, विद्युत् गर्जनं प्रचण्डवृष्टेः आरम्भं सूचितवत्समुद्रात् वायुः प्रचण्डः आगत्य आश्चर्यं जनितवान्, खाड्यां श्वेतफेनान् प्रक्षिप्य, वृष्टिं प्रेरयन् आगतवान्

अग्रे गच्छन्त्यौ नौके दृष्टेः अपगतौ, यद्यपि फ्रैङ्क् टोनी प्रीटो पूर्वं एव प्रत्यागच्छन्तं दृष्टवान् आसीत् यावत् वृष्टेः अन्धकारः तं अपगतं कृतवान्मन्दं मन्दं सः नौकां परिवर्तितवान्

वायोः शब्दः वर्धितःतरङ्गाः नौकायाः पार्श्वे आहताःश्वेतः फेनः अग्रभागात् उत्थितःआकाशं कृष्णवर्णम्वेगवती नौका प्रचण्डवातावरणात् पलायमाना आसीत्

परं वृष्टेः भित्तिः शीघ्रं आगत्य सीत्कारं करोति स्मकृष्णाकाशात् प्रवहन्तः जलप्रवाहाः प्रचण्डवातेन प्रेरिताःनौका तरङ्गेषु दोलायमाना आसीत्

फ्रैङ्क् पताकाधारे नम्रः, तस्य हनुः दृढा, मुखं गम्भीरम्युवत्यौ पृष्ठभागे संकुचिते, वृष्टेः रक्षणं प्राप्तुम्

जो लोके तारपौलिनं प्राप्य, तां द्वाभ्यां युवतीभ्यां दत्तवान्, ये तां शिरसि आच्छादितवत्यौ, तया किञ्चित् रक्षणं प्राप्तवत्यौनौका उन्मत्तवत् दोलायमाना आसीत्, यदा सा विशालतरङ्गेषु धावन्ती आसीत्

फ्रैङ्क् वृष्टेः अन्धकारे बेपोर्ट् इति नगरं द्रष्टुं शक्तवान्

अन्या नौका कुत्र अस्ति?” इति जो वातावरणस्य कोलाहले उक्तवान्

फ्रैङ्क् पृष्ठतः अवलोकितवान्

टोनी प्रीटो इति नौका अपगताफ्रैङ्क् चिन्तितवान् यत् अन्ये कुमाराः कथं स्थिताः सन्तिसः निश्चितवान् यत् टोनी सुरक्षितं तीरं प्राप्स्यति, यतः इतालीयः कुमारः पताकाधारे निपुणः आसीत्, तस्य लौहसदृशाः नाड्यः आसन्, परं सः निश्चितवान् यत् बिफ् होपर् चेट् मोर्टन् एतादृशं वातावरणं सहिष्येयाताम्बिफ् नौकाचालनस्य केवलं मूलतत्त्वानि अधीतवान् आसीत्, एतादृशं वातावरणं निपुणतमानां नाविकानां अपि परीक्षां करोति

सः चिन्तितवान् यत् किमर्थं प्रत्यागत्य बिफ् चेट् अन्वेष्टव्यौयदा सः तौ अन्तिमवारं दृष्टवान्, तौ प्रचण्डवातस्य मुखं प्रति गच्छन्तौ आस्ताम्, समुद्रं प्रतिनूनं तौ मूर्खतया अग्रे गच्छन्तौ स्याताम्!

सः पृष्ठतः अवलोकितवान्, यदा इओलायाः भीतं मुखं दृष्टवान्, तदा सः ज्ञातवान् यत् इदानीं प्रत्यागन्तुं शक्यम्, यतः सः युवत्योः सुरक्षायाः दायित्वं वहति स्म, वातावरणस्य सम्मुखीकरणं अतीव संकटपूर्णम् आसीत्सः यन्त्रस्य वेगं वर्धितवान्, स्लूथ् इति नौकायाः प्रतिक्रियां अनुभूतवान्, यदा सा तरङ्गेषु अग्रे धावन्ती आसीत्

गर्जनं निनादितवत्विद्युत् धूसराकाशे चञ्चलवत्, कृष्णाकाशं विदारितवतीतरङ्गाः श्वेतशिखराः मृगाः इव तान् भक्षयितुम् इच्छन्तः इव आसन्फ्रैङ्क् प्रचण्डवातावरणे नगरं द्रष्टुं प्रयतितवान्, सः अस्पष्टतया नगरं दृष्टवान्कतिपयाः दीपाः मन्दं प्रकाशन्ते स्म, यतः वातावरणेन सायंकालस्य अन्धकारः आगतवान् आसीत्

वातावरणं अकस्मात् उत्थितम्, अतः ते सर्वथा अप्रस्तुताः आसन्फ्रैङ्क् इच्छितवान् यत् सः पूर्वं एव आकाशस्य चेतावनीं गृहीतवान् स्यात् यदा सः नौकायां प्रस्थितवान्सः युवत्योः सुरक्षायाः विषये अतीव चिन्तितवान्, यतः सः ज्ञातवान् यत् एतत् वातावरणं बार्मेट्-खाड्यां कदापि आगतवत्

वयं सफलाः भविष्यामः इति सौभाग्यं भवेत्!” इति सः स्वयं प्रति मन्दं उक्तवान्ततः अन्यान् आश्वासयितुं सः मुखं परिवर्त्य हसितवान्

वयं सफलाः भविष्यामः!” इति सः अक्रोशत्, वायुना तस्य वाक्यानि अपहृतानि, अतः अन्ये तान् श्रुतवन्तः

महान् तरङ्गः पार्श्वे आहतःनौका महाहस्तेन आहता इव दोलितवती


Standard EbooksCC0/PD. No rights reserved