प्रत्येकं क्षणं मूल्यवान् आसीत्।
फ्रैङ्क् हार्डी स्वस्य संकटस्य पूर्णपरिमाणं ज्ञातवान् तथा एव तस्य निवारणस्य एकमात्रं मार्गं अपि ज्ञातवान्।
वाक्यं विना सः पताकास्थानं प्रति अगच्छत्, बिफ् हूपरं पार्श्वे नुदित्वा। अस्मिन् आपत्काले बिफ् असहायः आसीत्। शीघ्रं फ्रैङ्क् चक्रं प्रति अगच्छत्, नौकां वायुप्रवाहे परिवर्तयन्। तदैव सः गतिनियन्त्रणं उद्घाटितवान् येन एन्वॉय् स्वस्य उच्चतमगत्या अग्रे प्रसर्पत्।
मोटरनौका प्रथमस्य पालनौकायाः अग्रभागात् केवलं किञ्चित् इङ्गितानि अग्रे गतवती; इतिनिकटं यत् चेट् मोर्टन् अनन्तरं अवदत् यत् सः “पालवस्त्रस्य पट्टिकायां प्रत्येकं सीवनं गणयितुं शक्नोति स्म।” परं संकटं अद्यापि न समाप्तम् आसीत्। अन्या पालनौका अपि विचारणीया आसीत्। सा तेषां अग्रे प्रहारं कुर्वती आसीत्; पताकाधारी व्यक्तिः मार्गात् निष्क्रामितुं प्रयत्नं कुर्वन् आसीत्, परं संकटं इदम् आसीत् यत् एन्वॉय् इत्यस्य सम्भावितं मार्गं अनुमातुं प्रयत्ने सः भ्रान्तिं कुर्यात् येन सः तस्य मार्गे एव प्रसर्पेत्।
फ्रैङ्क् पुनः पताकास्थानं परिवर्तितवान्। पुनः एन्वॉय् वामं तीव्रं परिवर्तितवती यत् जलस्य धारा बालकान् आर्द्रान् अकरोत्। चक्रस्य अन्यं परिवर्तनं कृत्वा मोटरनौका पालनौकां सुरक्षितं परिवर्त्य उदकस्य विस्तारे प्रसर्पत्।
अस्मिन् समये बालकैः एकं अपि वाक्यं न उक्तम्। ते तनावग्रस्ताः चिन्ताग्रस्ताः च आसन्, परं संघर्षस्य संकटं निवारितं इति ज्ञात्वा ते निश्वासं मुक्त्वा विश्रान्ताः अभवन्।
“अहं निश्चितं मन्ये यत् अस्माकं डेवी जोन्स् कोषागारं प्रति गमनं भविष्यति स्म!” इति चेट् उक्तवान्।
बिफ् हूपरः फ्रैङ्कं प्रति अवलोकितवान्।
“धन्यवादः,” सः अवदत्। “यदि भवान् चक्रं न गृह्णीष्यत् तर्हि अहं तस्मात् समस्यातः न निष्क्रान्तः भविष्यम्। अहं इतस्ततः चलितः आसम् यत् किं कर्तव्यं इति न ज्ञातवान्।”
“भवता नौकां किञ्चित् सप्ताहान् यावत् चालितं चेत् भवतः द्वितीयस्वभावः भविष्यति। परं सः निश्चितं तीव्रः संकटः आसीत्,” इति फ्रैङ्क् स्वीकृतवान्। “तत् अत्यन्तं समीपे आसीत् यत् भवतः मोटरनौका शेषा न भविष्यति स्म येन भवान् तस्य यात्रायां गच्छेत्।”
“तत् अत्यन्तं समीपे आसीत् यत् अस्माकं यात्रा कर्तुं शेषाः न भविष्यामः,” इति चेट् गम्भीरं अवदत्। “किं वदामः यत् वयं गृहं गच्छामः? अहं एकस्य दिनस्य यावत् उत्तेजनां प्राप्तवान्।”
“वृष्टिः आरभ्यते,” इति बिफ् अवदत्, आकाशं प्रति अवलोक्य। “अहं मन्ये यत् वयं प्रतिगच्छामः।”
गतस्य घण्टायाः आकाशं मेघाच्छन्नं अभवत् पूर्वस्य आकाशं कृष्णवर्णं अभवत्, यावत् छिन्नमेघानां समूहाः कठोरवायुना अग्रे प्रसर्पन्ति स्म। जलस्य किञ्चित् बिन्दवः नौकायां पतितवन्तः, ततः वृष्टेः झंझावातः आगतः, यः किञ्चित् मिनटेषु अतीतः अभवत्। या मोटरनौका तान् संकटे न्यस्तवती सा अदृश्यं अभवत्।
“वास्तविकः वातावरणः आगच्छति,” इति फ्रैङ्क् अवदत्। “वयं नौकागृहं प्रति गच्छामः।”
एन्वॉय् बेपोर्ट् प्रति अगच्छत्।
“अहं तेषां त्रयाणां व्यक्तीनां प्रति किं मन्ये इति वक्तुं इच्छामि,” इति बिफ् अवदत्। “ते अस्मान् तस्मिन् संकटे न्यस्तवन्तः। ते मां इतिनिकटं नीतवन्तः यत् अहं पालनौकानां प्रति दृष्टिं न धारयितुं शक्तवान्।”
“अहं अद्यापि न जानामि यत् ते किमर्थं समीपे आगतवन्तः,” इति जो अवदत्। “ते अत्यन्तं जिज्ञासुः आसन्। ते अस्मान् सर्वान् एकवारं अवलोकितवन्तः।”
चेट् एकं समाधानं प्रस्तुतवान्।
“सम्भवतः ते मन्यन्ते स्म यत् वयं अन्ये केचन स्मः तथा तेषां भ्रान्तिं ज्ञात्वा ते गतवन्तः।”
“परं ते न गतवन्तः,” इति फ्रैङ्क् अवदत्। “ते अस्मान् संकटे न्यस्तवन्तः। तेषां एकः बिफं प्रति अङ्गुलिं निर्दिष्टवान्।”
“माम्?”
“आम्।”
“अहं तत् न अवलोकितवान्।”
“सः भवन्तं ज्ञातवान् इति प्रतीयते तथा अन्यान् व्यक्तीन् प्रति भवन्तं निर्दिष्टवान्।”
“यदि सः मां ज्ञातवान् तर्हि अहं तस्य प्रतिदानं न कर्तुं शक्नोमि। अहं तेषां कस्यापि पूर्वं कदापि न दृष्टवान्।”
“सः सम्भवतः भवन्तं विशिष्टं नमूना इति निर्दिष्टवान्,” इति जो हसन् अवदत्। “सम्भवतः ते संग्रहालयात् आगताः, बिफ्। ते सम्भवतः भवतः मृतस्य शरीरं क्रेतुं प्रस्तावं करिष्यन्ति तथा तत् स्थापयित्वा काचपात्रे प्रदर्शयिष्यन्ति। तस्मात् एव ते इतिजिज्ञासुः आसन्।”
जो इत्यस्य सूचनायाः बिफ् उष्णवचनानि दत्तवान् तथा मैत्रीपूर्णं संघर्षः आरब्धः। यतः बिफ् हूपरः बेपोर्ट् उच्चविद्यालयस्य चाम्पियन् मुष्टियोद्धा आसीत्, जो असहायः आसीत्, तथा तस्य अवमानकारीवचनानां मूल्यं दत्तवान् यत् सः ग्रीवायाः पृष्ठभागं धृत्वा जले निमज्जितः यावत् सः कृपां याचितवान्।
यावत् बालकाः बेपोर्ट् प्रति आगच्छन्ति तावत् वृष्टिः तीव्रा आसीत्, तथा एन्वॉय् नौकागृहे स्थापयित्वा ते हार्डीबालकानां गृहं प्रति धावितवन्तः। पृष्ठभूमौ स्थितं गोष्ठं तेषां मित्राणां प्रियं स्थानं आसीत् तत्र ते बहवः शनिवारस्य अपराह्णान् व्यतीतवन्तः। गोष्ठं व्यायामशालायाः रूपे सज्जितं आसीत्, यत्र समानान्तरदण्डाः, ट्रापेज्, मुष्टियुद्धस्य दस्तानाः, पंचिङ्ग् बैग् च आसन्, तथा वृष्टिदिने आदर्शं आश्रयस्थानं आसीत्। पालनौकाभिः सह तीव्रानुभवः तथा विचित्रायाः मोटरनौकायाः रहस्यं शीघ्रं विस्मृतम् अभवत्।
फिल् कोहेन् तथा टोनी प्रीटो, हार्डीबालकानां विद्यालयमित्राः, अपराह्णे आगतवन्तः, तथा जेरी गिल्रॉय् तथा “स्लिम्” रॉबिन्सन् अपि। एते “गैङ्ग्” इति ज्ञाताः, यस्य हार्डीबालकौ प्रमुखप्रेरणास्रोतौ आस्ताम्।
फ्रैङ्क् तथा जो हार्डी फेन्टन् हार्डी इत्यस्य पुत्रौ आस्ताम्, यः अन्ताराष्ट्रियप्रसिद्धः जासूसः आसीत्। श्रीमान् हार्डी बहुवर्षाणि यावत् न्यूयॉर्क् पुलिसबलस्य जासूसः आसीत्, यत्र सः इतिसफलः आसीत् यत् स्वस्य व्यवसायं आरब्धवान्। तस्य द्वौ पुत्रौ तस्य क्षमतायाः चिह्नानि प्रदर्शयन्तौ आस्ताम् तथा बहुषु अवसरेषु कठिनानि अपराधिकप्रकरणानि समाधानं कृतवन्तौ।
तेषां प्रथमं प्रकरणं टावर् मैन्शन् इत्यस्य मूल्यवान् रत्नानां तथा बाण्ड् इत्यस्य चोरी इत्यस्य रहस्यं आसीत्, यत् बेपोर्ट् इत्यस्य उपनगरे स्थितं प्राचीनं भवनं आसीत्। हार्डीबालकैः कथं तत् रहस्यं समाधानं कृतं इति अस्माकं शृङ्खलायाः प्रथमे ग्रन्थे “द टावर् ट्रेजर्” इत्यस्मिन् वर्णितम् अस्ति।
द्वितीये ग्रन्थे “द हाउस् ऑन् द क्लिफ्” इत्यस्मिन् हार्डीबालकाः तेषां मित्रैः सह बार्मेट् खाडी इत्यस्य उपरि स्थिते प्रेतगृहे इति प्रसिद्धे गृहे तीव्रानुभवं प्राप्तवन्तः। एतत् तस्कराणां पृष्ठानुसरणस्य आरम्भः आसीत्, यस्मिन् हार्डीबालकाः स्वस्य पितुः रक्षां कृतवन्तः यदा ते क्लिफ् गुहासु बहूनि संकटानि अनुभूतवन्तः।
शृङ्खलायाः तृतीयः ग्रन्थः “द मिस्टरी ऑफ् द ओल्ड् मिल्” इत्यस्मिन् हार्डीबालकाः बेपोर्ट् इत्यस्य समीपे कार्यं कुर्वतां जालीकाराणां गिरोहस्य अन्वेषणं कृतवन्तः तथा बार्मेट् खाडी इत्यस्य पृष्ठभूमौ स्थिते परित्यक्ते चक्रिकायाः रहस्यं समाधानं कर्तुं प्रयत्नं कृतवन्तः।
फ्रैङ्क् हार्डी, षोडशवर्षीयः उच्चः कृष्णकेशः बालकः, स्वस्य अनुजात् जो इत्यस्य एकवर्षेण ज्येष्ठः आसीत्, तथा सामान्यतः तेषां कार्येषु नेतृत्वं कृतवान्, यद्यपि जो स्वस्य ज्येष्ठभ्रातुः चतुरतायां तथा निर्णयक्षमतायां किञ्चित् अपि पश्चात् न आसीत्।
श्रीमती हार्डी तेषां जासूसकार्यस्य प्रति उत्साहं बहु चिन्तां कुर्वती आसीत्, यत् ते विश्वविद्यालयं प्रति गच्छेयुः तथा तेषां ऊर्जां व्यवसायेषु प्रवेशाय नियोजयेयुः इति इच्छन्ती आसीत्; परं बालकानां सफलता तेषां प्रकरणेषु इतिप्रसिद्धा आसीत् यत् सा अद्यापि तेषां निजजासूसत्वेन भविष्यं द्रष्टुं प्रायः स्वीकृतवती।
परं अद्य तेषां मनसि जासूसकार्यं सर्वथा दूरं आसीत्। फ्रैङ्क् तथा टोनी प्रीटो समानान्तरदण्डेषु किञ्चित् जटिलं कार्यं कुर्वन्तौ आस्ताम्, जो बिफ् हूपरात् मुष्टियुद्धस्य पाठं गृह्णन् आसीत्, तथा फिल् कोहेन् जेरी गिल्रॉय् तथा स्लिम् रॉबिन्सन् इत्यस्य मार्गदर्शने हस्तचालनं शिक्षितुं प्रयत्नं कुर्वन् आसीत्।
चेट् मोर्टन्, कौतुककारी, गवाक्षोपरि उपविष्टः आसीत्, चिन्तनं कुर्वन्। चेट् मोर्टन् यदा चिन्तनं करोति तदा सामान्यतः कौतुकं भविष्यति इति अर्थः।
“अहं शपथं करोमि यत् भवान् तस्मिन् ट्रापेज् इत्यस्मिन् ‘स्किन् द कैट्’ इति कर्तुं न शक्नोति, जेरी,” इति सः अकस्मात् अवदत्।
जेरी गिल्रॉय् ऊर्ध्वं अवलोकितवान्।
“स्किन् द कैट्?” इति सः अवदत्। “निश्चितं कर्तुं शक्नोमि।”
“शपथं करोमि यत् भवान् न शक्नोति।”
“शपथं करोमि यत् शक्नोमि।”
“न शक्नोति।”
“शक्नोति।”
“तर्हि करोतु।”
“मां पश्यतु।”
प्रत्येकः बालकः जानाति यत् “स्किन् द कैट्” इति कौतुकं प्राणिनां प्रति क्रूरतां न अन्तर्भवति। जेरी गिल्रॉय् स्वस्य ट्रापेज् इत्यस्मिन् कौशलस्य प्रति अन्यायेन गर्वं न कृतवान् तथा चेट् मोर्टन् इत्यस्य स्वस्य कौशलस्य प्रति सन्देहः तस्य सरलतमं कौतुकं कर्तुं प्रेरितवान् यत् सः “स्किन् द कैट्” इति यावत् शक्यं मन्दं विस्तृतं च कर्तुं निश्चितवान्।
सः ट्रापेज् दण्डं द्वाभ्यां हस्ताभ्यां गृहीतवान्, ततः अग्रे प्रसर्पितवान्, पादौ भूमेः उन्नतौ कृत्वा, जानुनी वक्रीकृत्य। चेट् अग्रे अगच्छत्, सम्भवतः कार्यस्य उत्तमं दर्शनं प्राप्तुं, परं तदैव सः गवाक्षोपरि स्थितं दीर्घं समतलं दण्डं दृढं गृहीतवान्।
जेरी मन्दं वक्रीभूतः यावत् तस्य पादौ दण्डस्य अधः अभवत्, ततः भूमिं प्रति मन्दं अवरोहितवान्। अस्मिन् समये तस्य पृष्ठवस्त्रस्य पृष्ठभागः चेट् इत्यस्य प्रलोभनस्य लक्ष्यं अभवत्। एतत् कौतुकस्य अंशः आसीत् यत् कौतुककारी प्रतीक्षां कृतवान् तथा सः समतलं दण्डं उन्नतं कृत्वा तस्य मानवलक्ष्ये प्रहारं कृतवान्।
जेरी इत्यस्य वेदनायाः आर्तनादः आसीत् तथा चेट् इत्यस्य हास्यस्य गर्जनं आसीत्। दण्डे वक्रीभूतः सः तत्क्षणं भूमिं प्रति न प्रत्यागच्छत्, तथा चेट् तं द्विवारं प्रहारं कृतवान् यावत् दुर्भाग्यशाली कलाकारः अन्ततः स्वस्य स्थानं प्राप्तवान्। सः तत्र स्थित्वा विस्मितः आसीत्, पृष्ठवस्त्रस्य पृष्ठभागं मर्दयन्, मुखे खेदभावः आसीत्, यावत् चेट् भित्तिं प्रति आश्रितः आसीत्, हास्येन असहायः आसीत्।
अन्ये बालकाः अपि हास्ये सम्मिलिताः अभवन्, यतः ते घटनां द्रष्टुं स्थगितवन्तः आसन्, तथा किञ्चित् समयानन्तरं जेरी विषमं हास्यं कृतवान्, यद्यपि सः स्वस्य पीडकं प्रति चिन्तनशीलः आसीत् यत् तस्य प्रतिशोधः कः भवेत् इति।
चेट् मोर्टन् इत्यस्य कौतुकानि स्वयं तस्मात् अधिकं न कश्चित् आनन्दितवान्। सः हास्येन आर्तनादं कृतवान्, नेत्रयोः अश्रूणि मार्जितवान्, तथा गवाक्षात् बहिः निर्गत्य हास्येन स्फुटितवान्।
“अहो बालक!” इति सः हसन् अवदत्। “भवतः मुखस्य—भावः—!” ततः सः पुनः गवाक्षोपरि आश्रितः आसीत्, हास्येन कम्पमानः।
जेरी गिल्रॉय् मन्दं तस्य पृष्ठतः अगच्छत्। एकं शीघ्रं चलनं कृत्वा सः गवाक्षं न्यूनं कृतवान् यावत् तत् चेट् इत्यस्य पृष्ठे आसीत्।
कौतुककारी अकस्मात् हास्यं विरमितवान्, तथा मुखं परिवर्तितवान्।
“अरे! किं समस्या?” इति सः पृष्टवान्।
सः गवाक्षेन पीडितः आसीत् तथा सः जेरी इत्यस्य समतलं दण्डं गृह्णन्तं न दृष्टवान्। परं सत्यस्य सन्देहः तस्य मनसि आगतः, तथा अन्येषां बालकानां हास्यस्य गर्जनं तं सूचितवत् यत् प्रतिशोधः समीपे आसीत्।
सः आगतः।
प्रहारः!
चेट् मोर्टन् वक्रीभूतः आसीत्, परं सः गवाक्षस्य भारेण असहायः आसीत्, तथा सः जेरी इत्यस्य समतलदण्डस्य प्रहाराणां प्रति अधिकं प्रलोभनस्य लक्ष्यं अभवत्, तथा अधिकं स्थिरं लक्ष्यं अपि आसीत् यत् जेरी इत्यस्य प्रति आसीत्।
प्रहारः! प्रहारः! प्रहारः!
सः वेदनायाः गर्जनं कृतवान्, तथा असहायः आसन्, भूमौ नृत्यं कृतवान् यत् पलायितुं प्रयत्नं कृतवान्। जेरी गिल्रॉय् तं पृष्ठभागे तीक्ष्णदण्डेन प्रहारं कृतवान् यावत् तस्य प्रतिशोधस्य इच्छा पूर्णा अभवत्, यावत् अन्ये बालकाः हास्येन आर्तनादं कृतवन्तः यत् परिस्थितिः परिवर्तिता आसीत्।
अन्ते जेरी समतलं दण्डं दूरे क्षिप्तवान् तथा अन्येषां हास्ये सम्मिलितः अभवत्, चेट् गवाक्षं उन्नतं कृत्वा पलायितवान्।
“किं भवन्तः सर्वे हसन्ति इति न पश्यामि,” इति सः गुणगुणयन् अवदत्, समीपे स्थिते पेटिकायाम् उपविष्टः। ततः सः शीघ्रं उत्थितवान् तथा कोमलस्थानं मर्दितवान्।
“यः अन्ते हसति सः श्रेष्ठं हसति,” इति जेरी गिल्रॉय् उक्तवान्।
“अहं गृहं प्रति गन्तव्यं इति मन्ये,” इति बिफ् अवदत्, तथा शीघ्रं सः तथा अन्ये वृष्टिं वर्जयित्वा गतवन्तः।
ततः फ्रैङ्क् तथा जो गोष्ठं व्यवस्थितं कृतवन्तः तथा गृहं प्रति अगच्छत्। ते विशेषतः निरुद्विग्नाः आस्ताम् तथा तेषां श्रवणीयस्य समाचारस्य प्रति स्वप्नं न कृतवन्तः तथा तत् तेषां तेषां मित्राणां प्रति कथं प्रभावं करिष्यति इति।