“त्वं निश्चितं शोभनं यात्रां करिष्यसि।”
“अहं वदामि यत् वयं करिष्यामः, फ्रैंक्! वयं निश्चितं इच्छामः यत् त्वं सह आगच्छेत्।”
फ्रैंक् हार्डी दुःखेन स्मितं कृत्वा शिरः अचालयत्।
“अहं भीतः अस्मि यत् वयं दुर्भाग्ये स्मः। जो एवं अहं पश्चात् अल्पं यात्रां करिष्यावः, किन्तु इदानीं न शक्नुमः।”
“तत् चिन्तयतु!” चेत् मोर्टन्, अन्यः वक्ता, अवदत्। “समुद्रतीरे एकं सप्ताहं मोटरबोटेन यात्रा! वयं भाग्यशालिनः बालकाः स्मः, हं, बिफ्?”
बिफ् हूपर्, स्वपितुः नूतनस्य मोटरबोटस्य चक्रे, प्रबलं शिरः अचालयत्।
“त्वं शपथं कुरु यत् वयं भाग्यशालिनः स्मः। अहं प्रसन्नः अस्मि यत् पिता इमां नौकां ग्रीष्मावकाशस्य काले प्राप्तवान्। अहं वर्षेभ्यः एतादृश्याः यात्रायाः स्वप्नं पश्यामि।”
“हार्डी बालकैः विना समानं न भविष्यति,” चेत् प्रत्यवदत्। “अहं सर्वं योजितवान् आसीत् यत् फ्रैंक् एवं जो स्वनौकया सह आगमिष्यतः एवं वयं वास्तविकं समारोहं करिष्यामः।”
“न शक्यते,” जो हार्डी अवदत्, स्वयं नौकायाः पृष्ठभागे अधिकं सुखेन स्थापयन्। “न किमपि फ्रैंक् एवं अहं अधिकं इच्छावः—किन्तु कर्तव्यं आह्वयति!” इति नाटकीयरूपेण अवदत्, स्ववक्षःस्थले प्रहरन्।
“कर्तव्यं, मम ग्रीवा!” फ्रैंक् गर्जितवान्। “वयं केवलं गृहे स्थातव्यं यदा पिता शिकागो-नगरे अस्ति, एतत् एव। चेत् एवं बिफ् विना समयं हन्तुं नीरसं भविष्यति।”
“त्वं घण्टाः बिफ् एवं मम विषये चिन्तयितुं शक्नोषि,” चेत् सान्त्वयितवान्। “रात्रौ त्वं अस्मान् समुद्रतीरे अग्निसमीपे उपविष्टान् चिन्तयितुं शक्नोषि, एवं दिवसे अस्मान् समुद्रे शीघ्रं गच्छतः कल्पयितुं शक्नोषि।” सः एकं पादं नौकायाः किनारे स्थापयन् अवदत्। “मम जीवनं नाविकस्य जीवनं, हे मित्राः! यो हो, एवं मस्यस्य कूपी!”
तस्मिन् क्षणे नौका अकस्मात् चलितवती, यतः बिफ् हूपर् नौकाचालनकलां न प्राप्तवान् आसीत् एवं चेत् किञ्चित् कालं अनिश्चितरूपेण चलितवान्, अन्ते संतुलनं हत्वा नौकायाः अधः तैललेपे भारेण उपविष्टवान्।
“यो हो, एवं मस्यस्य कूपी
एवं सः समुद्रे पतितुम् अभ्यासीत्,”
फ्रैंक् हार्डी गायितवान्, यदा बालकाः स्वमित्रस्य असुखं दृष्ट्वा हसितवन्तः।
“कविः!” चेत् नासिकां धुन्वन् अवदत्। ततः, सः सावधानतया स्ववस्त्रस्य आसनं स्पृष्टवान्: “अन्यं वस्त्रं मार्जकाय सज्जम्। अहं नौकायां यदा गच्छामि तदा सम्पूर्णवस्त्रं धारयितव्यम्।” सः स्मितं कृत्वा अवदत्, यतः चेत् मोर्टन् शोभनस्वभावस्य आत्मा आसीत् एवं तैललेपस्य अधिकं आवश्यकता आसीत् यत् तस्य सहजं स्मितं नष्टं करोतु।
चत्वारः बालकाः, फ्रैंक् एवं जो हार्डी, चेत् मोर्टन् एवं बिफ् हूपर्, सर्वे बेपोर्ट् उच्चविद्यालयस्य समानसमूहे मित्राः आसन्, बार्मेट् खाड्यां एन्वॉय्, हूपर् मोटरबोटे, बिफ् नौकां चालयितुं सहायतां कुर्वन्तः आसन्। तेषां सहायता मुख्यतया दुर्भाग्यशालिनः बिफ्-स्य चक्रे स्थितिं उपहसन्तः एवं नौकायाः छिद्रं भवति इति एवं इंजनः विस्फोटं करिष्यति इति विविधाः मिथ्या सूचनाः आसन्। प्रत्येकं घोषणा चालकं भयस्य आवेगे प्रवर्तयति स्म एवं तस्य उपहासकान् हास्यस्य आवेगे प्रवर्तयति स्म।
बिफ् शोभनं प्रगतिं कृतवान् आसीत्, यतः सः पूर्वं हार्डी बालकैः सह स्वमोटरबोटे, स्लूथ्, आसीत् एवं सः नौकां चालयितुं मूलतत्त्वानि प्राप्तवान् आसीत्। सः अग्रिमसप्ताहे चेत् मोर्टन् सह समुद्रतीरे यात्रां प्रारभ्य प्रथमश्रेण्याः चालकः भवितुम् इच्छति स्म। सः यन्त्रकलायां प्रवीणः आसीत् एवं सः सन्तुष्टः आसीत् यत् सः स्वनौकां सम्यक् ज्ञातुं शक्नोति यदा ते प्रारभ्य सज्जाः भविष्यन्ति।
“यदि समुद्ररक्षकाः युवां द्वौ बालकौ महत्यां मोटरबोटे भ्रमन्तौ पश्यन्ति तर्हि ते युवां प्रहृत्य गृहं प्रेषयिष्यन्ति,” फ्रैंक् हसितवान्। “अहं शपथं कुर्वामि यत् युवां द्विदिनेषु बेपोर्ट्-नगरे पुनः भविष्यथः।”
“मूषकाः!” चेत् प्रत्यवदत्, असभ्यतया, यदि प्रबलतया। “यदि अस्माकं भोजनं धारयति तर्हि वयं सप्ताहात् अधिकं दूरं गमिष्यामः।”
“तस्य कोऽपि भयः नास्ति। त्वं सह न,” जो अवदत्, एवं चेत्-स्य प्रक्षिप्तं कचरं सुकुशलतया टालितवान्। चेत् मोर्टन्-स्य विशालः भूकः मित्रेषु प्रसिद्धः आसीत्।
“केवलं क्रुद्धाः यत् युवां अस्माभिः सह आगन्तुं न शक्नुथः,” चेत् उपहसितवान्। “युवां निश्चितं जानीथः यत् युवां द्वौ एतस्यां यात्रायां भवितुं दन्तान् दातुम् इच्छथः। ओह्, शोभनम्, वयं युवाभ्यां सर्वं वर्णयिष्यामः यदा वयं पुनः आगमिष्यामः।”
“बहु सान्त्वनं भविष्यति!”
“छिद्रम्!” चेत् अकस्मात् गर्जितवान्, बिफ्-स्य पृष्ठे प्रहरन्। “नौकायाः छिद्रं भवति। कूपीम् आनयतु!”
“किम्!” बिफ् भयेन चिल्लितवान्, चक्रात् उत्थाय। ततः, तस्य पञ्चमवारं तदा ज्ञातवान् यत् सः मोहितः आसीत् एवं सः विरक्तस्य भावेन पुनः उपविष्टवान्।
“कदाचित् सा नौका छिद्रं करिष्यति एवं अहं त्वां न विश्वसिष्यामि,” सः सावधानं कृत्वा पुनः चक्रं धारयन् अवदत्।
“अहं शोभनः भविष्यामि,” चेत् प्रतिज्ञां कृत्वा उपविष्टवान् एवं खाडीं अवलोकयन्। “अरे, अस्माकं पृष्ठतः एकः विशालः मोटरबोटः आगच्छति, न वा?”
“अहं वदामि यत् सः विशालः अस्ति,” फ्रैंक् पृष्ठतः अवलोकयन् अवदत्। “अहं न स्मरामि यत् एषा नौका अस्माकं इतः पूर्वं कदापि दृष्टा आसीत्।”
“अहम् अपि न,” जो अवदत्। “अहं चिन्तयामि यत् सः कुतः आगतः।”
अज्ञाता नौका मलिनं धूसरं वर्णं कृतवती आसीत्। सा विशाला एवं असुगमा आसीत् एवं जले सुखेन न चलति स्म। यद्यपि सा नौका अस्माकं नौकायाः पृष्ठतः किञ्चित् दूरे आसीत् तथापि बालकाः त्रयः पुरुषाः, सर्वे अग्रभागे उपविष्टाः, विभक्तुं शक्नुवन्ति स्म। बिफ् पृष्ठतः अवलोकयत्।
“एषा मम विषये नूतना अस्ति,” सः अवदत्। “अहं एतां पूर्वं न दृष्टवान् अस्मि।”
“निश्चितं बहु शक्तिः अस्ति,” चेत् टिप्पणीं कृतवान्। इंजनस्य गर्जनं जलस्य उपरि स्पष्टतया श्रूयते स्म। तस्य असुगमस्य रूपस्य अपेक्षया, विशाला नौका शोभनवेगेन अग्रे गच्छति स्म, एवं बिल्-स्य एन्वॉय्, तस्य नौका, मन्दीकृता आसीत्, द्वितीया नौका मन्दं मन्दं तान् अतिक्रमति स्म।
“वयं तेषां समीपे आगच्छन्तु एवं तैः सह प्रतियोगितां कुर्मः,” चेत् सूचितवान्।
“न तव जीवने,” बिफ् आक्षेपं कृतवान्। “अहं एतां नौकां चालयितुं केवलं शिक्षमाणः अस्मि एवं अहं प्रतियोगितावर्गे न अस्मि। तथा च, इदानीं खाड्यां बहवः अन्याः नौकाः सन्ति। अहं निश्चितं तासां एकां आक्रमिष्यामि।”
बालकाः अवलोकयन्ति यदा अन्या नौका तान् अतिक्रमति स्म। विशाला मोटरबोटा कोलाहलेन अग्रे गच्छति स्म, अस्माकं पृष्ठतः एव स्थित्वा।
“अहं चिन्तयामि यत् चक्राधारः निद्रितः अस्ति,” फ्रैंक् अवदत्। “सः किमपि प्रयासं न करोति यत् पार्श्वे गच्छेत्।”
“सः जागरितः अस्ति, निश्चितम्,” चेत् अवदत्। “अहं तं तस्य पार्श्वस्थेन सह वदन्तं पश्यामि। सः अस्मान् न आक्रमिष्यति। चिन्तां मा कुरु—कप्तन् हूपर् चक्रे स्थिते, हे मित्राः!”
अनुसरणकर्तुः नौकायाः गर्जनं नूतनं स्वरं गृहीतवती एवं विशाला नौका जलात् उत्प्लुत्य एन्वॉय्-स्य उपरि शीघ्रं आगच्छति स्म। चालकस्य एवं तस्य द्वयोः यात्रिणां शिरसि जलबिन्दवः उड्डयन्ते स्म एवं धनुःतः उभयतः फेनस्य उच्चः शिखरः उत्थितः। बिफ् हूपर् चक्रं किञ्चित् परिवर्तितवान् एवं एन्वॉय् तीरस्य दिशि मुडितवती। बालकानां आश्चर्याय, अन्या नौका अपि स्वमार्गं परिवर्तितवती एवं अस्माकं पृष्ठतः एव स्थित्वा।
“मूर्खाः!” बिफ् उक्तवान्।
“अहं एतस्याः विचारस्य किमपि न प्राप्नोमि,” फ्रैंक् हार्डी स्वभ्रात्रे मर्मरितवान्। “किमर्थं ते अस्मान् इतिनिकटं अनुसरन्ति?”
जो स्कन्धं कम्पितवान्। “सम्भवतः केवलं अस्मान् भयभीतान् कर्तुं प्रयतन्ते।”
अन्या नौका इदानीं अस्माकं नौकायाः समीपे आगच्छति स्म। सा दक्षिणतः निर्गत्य पार्श्वे आगच्छति स्म, अत्यन्तं निकटं आगच्छति स्म। बालकाः त्रयः पुरुषाः स्पष्टतया पश्यन्ति स्म एवं ते अवलोकयन्ति स्म यत् सर्वे तेषां विषये सावधानतया पश्यन्ति स्म, विशेषतया चेत् एवं बिफ्-स्य विषये।
पुरुषाः अस्वच्छाः दृश्यमानाः आसन्, अनावृतमुखाः, क्रूरभावाः। चक्राधारः तीक्ष्णाकृतिः एवं तीक्ष्णनेत्रः आसीत्, यदा अन्यौ द्वौ गुरुतरौ आसन्। एकः टोपीं धारयति स्म, यदा अन्यः पुरुषः अनावृतशिराः आसीत्, यः कारोटकेशस्य अल्पं समूहं प्रकटयति स्म यत् तस्य कपालस्य सर्वतः निर्गच्छति स्म। एषः पुरुषः, बालकाः अवलोकयन्ति स्म, स्वसहचरं प्रहरति स्म एवं बिफ्-स्य दिशां निर्दिशति स्म, यः स्वनौकायाः चक्रे व्यस्तः आसीत् यत् न अवलोकितुं शक्नोति स्म।
“इतिनिकटं मा गच्छतु!” चेत् चिल्लितवान्, यदा अन्या नौका एन्वॉय्-स्य समीपे खतरनाकरूपेण आगच्छति स्म।
प्रत्युत्तरे, अन्या नौकायाः चक्राधारः केवलं उपहसितवान् एवं स्वनौकां आनयत् यावत् द्वे शीघ्रगामिन्यौ नौके समीपं स्पर्शन्ति स्म।
“कः विचारः?” जो चिल्लितवान्। “अस्मान् आक्रमितुं प्रयतन्ते?”
बिफ् हूपर् चक्रं परिवर्तितवान् यत् एन्वॉय् अन्या नौकातः दूरे गच्छेत्, एवं एतस्मिन् प्रयासे सः सफलः आसीत्, यतः शीघ्रं शीघ्रगामिन्योः नौकयोः मध्ये जलस्य अन्तरं दृश्यते स्म। किन्तु एकं खतरं टालित्वा सः अन्यं खतरं स्वीकृतवान्।
द्वे पालनौके ये बार्मेट् खाड्यां इदानीं वायुना सह धावन्ते स्म ते वायुना सह धावन्ते स्म, एवं ते इदानीं फुल्लितपालैः सह आगच्छन्ति स्म, मोटरबोटस्य मार्गे। बिफ् पालनौके पूर्वं दृष्टवान् आसीत् एवं स्वमार्गं तदनुसारं निर्धारितवान् आसीत्, किन्तु रहस्यमय्याः नौकायाः दूरे गन्तुं प्रयासे सः अनजाने एन्वॉय् एतादृशं स्थानं प्रापितवान् यत् संघट्टः इदानीं अनिवार्यः प्रतीयते स्म।
पालनौके तस्य सम्मुखे उत्थितानि प्रतीयन्ते स्म, शतयार्दात् अधिकं दूरे न। ते समीपे धावन्ते स्म, एका नौका केवलं नासिकया अग्रे। ते वायुना सह उच्चवेगेन धावन्ते स्म एवं मोटरबोटा तेषां उपरि गर्जति स्म।
बिफ् हूपर् निराशया चक्रे झुकितवान्। सः इतिनिकटे आसीत् यत् येन केनापि प्रकारेण सः एकां वा अन्यां पालनौकां टालितुं न शक्नोति स्म। यदि सः दक्षिणतः मुडति तर्हि सः ताभ्यां सह मुखामुखि संघट्टिष्यति; यदि सः वामतः मुडति तर्हि सः ताभ्यां सह धाविष्यति एवं सामान्यः संघट्टः भविष्यति।
पालनौकयोः पुरुषाः अपि स्वखतरं जानन्ति स्म।
बालकाः एकं पुरुषं भुजौ चालयन्तं दृष्टवन्तः। एका नौका अकस्मात् बहिः मुडितवती एवं पालस्य अग्रभागः परिवर्तितवान्। पालनौका एन्वॉय्-स्य मार्गे स्थिता आसीत्।
इंजनस्य गर्जनं, पालानां ध्वनिः, बालकानां सावधानताकारिणः शब्दाः, सर्वे ध्वनिव्याकुलतां निर्मितवन्तः। श्वेताः पालाः शीघ्रगामिन्याः नौकायाः उपरि उच्चाः प्रतीयन्ते स्म। भीषणः संघट्टः अनिवार्यः प्रतीयते स्म।