चत्वारः पुरुषाः शिबिराग्नेः समीपे भोजनं कृतवन्तः, भोजनस्य समाप्तौ यः पुरुषः रक्तः इति उच्यते सः उत्थितः।
“गुहायां प्रत्यागच्छामः,” इति सः अवदत्। “अत्रापेक्षया शीतलतरम् अस्ति।”
“एतेषु शिलासु निद्रां प्राप्तुं पुरुषाय उष्णम् अस्ति,” इति अन्यः अवदत्। “आम्, गुहायां प्रत्यागच्छामः।”
“गुहायाः समीपे अतिशयेन स्थातुं मम रोचते न,” इति अग्नेः समीपे यः पुरुषः आसीत् सः गर्जितवान्। “यदि कश्चित् अत्र आगच्छति चेत् अस्मान् अन्वेष्टुं प्रयत्नः करिष्यति, यावत् वयं गुहायाः समीपे न स्मः, तावत् तान् अन्वेष्टुं प्रयत्नः करिष्यति, पश्यति किम्?”
“अस्तु, पीट्,” इति रक्तः प्रत्यवदत्। “यदि कश्चित् अस्य द्वीपस्य आगच्छति तर्हि वयं तस्य विषये बहुकालात् पूर्वम् एव ज्ञास्यामः यत् गुहायाः दूरे गच्छामः। शीतलतां प्राप्नुमः।”
पीट् इति गर्जितं सम्मतिं दत्तवान्, ततः हार्डी-कुमारौ पादचारस्य शब्दान् श्रुतवन्तौ यत् चत्वारः पुरुषाः तृणेषु गच्छन्तः। ते यावत् पुरुषाः श्रवणात् दूरे गताः तावत् प्रतीक्षितवन्तौ, ततः गुल्मेषु प्रेक्षितवन्तौ।
“किं वयं तान् अनुगच्छामः?” इति जोः उत्सुकतया पृष्टवान्।
“निश्चयेन अनुगच्छामः! अहं ज्ञातुम् इच्छामि यत् एषा गुहा कुत्र अस्ति यां ते कथयन्ति। च अहं ज्ञातुम् इच्छामि यत् तैः उक्ताः बन्दिनः के सन्ति।”
“किं ते खचितः चेत् च बिफ् स्तः?”
“अहं निश्चितः अस्मि यत् ते एव स्तः। किं त्वं न श्रुतवान् यत् सः पुरुषः अवदत् यत् बन्दिनः निरन्तरं कथयन्ति यत् भ्रान्तिः अभवत्? वयं सर्वदा सहीतः आस्मः। ते अस्मान् स्थाने चेत् च बिफ् इति गृहीतवन्तः।”
हार्डी-कुमारौ चत्वारः पुरुषाः अनुगच्छन्तः गुल्मेषु गच्छन्तः। ते नमन्तः गुल्मानां आश्रयं गृहीत्वा वेगेन गच्छन्तः यत् ते दृष्टेः बहिः न आसन्।
“यदि वयं गुहायां प्रविश्य चेत् च बिफ् इति मुक्तौ कर्तुं शक्नुमः!” इति जोः उक्तवान्।
“तत् सुकरं न भविष्यति। ते तान् सावधानतया रक्षन्ति इति प्रतीयते। प्रथमतः वयं निश्चिताः भवितुं अर्हामः यत् ते एव स्तः।”
“अहं निश्चितः अस्मि यत् ते एव स्तः। सर्वं सम्यक् संगच्छते। यदि वयं तान् मुक्तौ कर्तुं शक्नुमः तर्हि नौकायां धावित्वा तान् मुख्यभूमौ प्रापयितुं शक्नुमः।”
“तत् एव वयं योजयितुं अर्हामः। परं मुख्यं कार्यं एषा गुहा अन्वेष्टुम्।”
“आम्, निश्चयेन।”
चत्वारः पुरुषाः द्वीपस्य मध्यभागस्य समीपे एकस्य लघुवनस्य प्रान्तं प्रविष्टवन्तः। फ्रैंक् अन्तिमस्य पुरुषस्य शिरः कण्ठं च वनस्य अन्तर्गतं गच्छन्तं दृष्टवान्। सः स्थानं चिन्हितवान् यत्र सः पुरुषः वनं प्रविष्टवान्, ततः हार्डी-कुमारौ तस्य दिशि गतवन्तौ। ते पथं अनुसर्तुं सुकरम् आसीत्, यतः अन्यैः तृणानि शाखाः च पदाति पदाति नमिताः आसन्, ततः कतिपयक्षणेषु वनं प्राप्तवन्तौ।
“मन्दं गच्छामः,” इति फ्रैंक् सावधानतया अवदत्, यदा ते वृक्षाणां छायायां प्रविष्टवन्तः। “ते अस्मान् मार्गं पारयन्तं दृष्टवन्तः स्युः।”
ते क्षणं श्रुतवन्तौ। ते शाखानां भङ्गस्य शब्दं श्रुतवन्तौ, दूरस्थानां वाणीनां गुणगुणनं च, यत् चत्वारः पुरुषाः वने गच्छन्तः, ततः ते अग्रे गतवन्तौ।
वनम् उष्णं आसीत्, भूमिः च सिक्ता आसीत्। तृणानि दीर्घाणि आसन्, वृक्षाणां पत्राणि च स्वस्य भारेण नमन्ति आसन्। एकवारं फ्रैंक् एकं कृष्णसर्पं तृणेषु धावन्तं दृष्टवान्, परं कश्चित् सर्पः तान् उपद्रवं न अकरोत्। पथः यं बालकौ अनुसृतवन्तौ सः पुरुषैः पदाति पदाति नमितः आसीत्, ते सुकरतया अग्रे गतवन्तौ यावत् अग्रे एकस्य मार्गस्य दर्शनं तान् सावधानतायाः स्मारयत्।
ते वृक्षेषु गुल्मेषु च सर्पन्तः गतवन्तौ यावत् मार्गः पूर्णतया दृष्टः अभवत्। तत् द्वीपस्य अन्तःभागस्य भागः आसीत् यत्र जलाशयः शिलाः च परिवर्तिताः आसन्, तृणानां मार्गः च क्रमेण उच्चशिलायाः दिशि गच्छति, यस्य आधारे गुहायाः मुखम् आसीत्। हार्डी-कुमारौ यदा प्रेक्षितवन्तौ तदा ते चत्वारः पुरुषाः मुखे दृष्टवन्तौ। एकः पुरुषः, उच्चः कृष्णवर्णः, रुमालेन स्वस्य ललाटं मार्जयन् आसीत्, अन्यः च, रक्तकेशः, गुहायां प्रविष्टवान्। अन्यौ द्वौ पुरुषौ कतिपयानां गुल्मानां छायायां शिलासु पतितौ आस्ताम्।
“सा गुहा अस्ति!” इति फ्रैंक् उक्तवान्।
“किं चेत् च बिफ् अन्तः स्तः?”
“सम्भाव्यतः। अहं इच्छामि यत् वयं किञ्चित् समीपं गच्छामः।”
“अतिशयेन सङ्कटपूर्णम्। ते मार्गं प्रविशन्तं कंचित् द्रष्टुं शक्नुवन्ति।”
इदं सत्यम् आसीत्। गुहा न केवलं आश्रयस्य सम्भावनायाः कारणात् अपितु रक्षायाः गुणानां कारणात् अपि चिता आसीत्। स्पष्टतया सा गुहा दस्यूनां आश्रयः आसीत्।
“अस्माकं कार्यं कठिनं भविष्यति यत् तत्र प्रविशामः,” इति फ्रैंक् मर्मरितवान्। “स्थानम् अतिशयेन उद्घाटितम् अस्ति। अस्माकं एकमात्रा सम्भावना यत् केचित् तेषां गच्छन्ति तावत् प्रतीक्षामः।”
“वयं तेषां निद्रायां समीपं सर्पितुं शक्नुमः।”
“प्रयासं करिष्यामः। अस्माकं एकमात्रं कार्यं यत् सर्वेषां निद्रायाः प्रतीक्षां कर्तुम्।”
बालकौ गुल्मेषु स्थित्वा सायंकालस्य प्रतीक्षां कृतवन्तौ। सायंकालः आसीत्, यदा फ्रैंक् आकाशं प्रेक्षितवान् तदा सः दृष्टवान् यत् मेघाः संगृहीताः आसन्। सूर्यः गतः, यतः एकः घनः कृष्णमेघः सूर्यं आच्छादितवान्। सायंकालस्य उष्णता चापल्यं च वात्यायाः पूर्वसूचकम् आसीत्।
“वर्षायाः आभासः अस्ति।”
“निश्चयेन अस्ति,” इति जोः सहमतिं दत्त्वा उक्तवान्।
यथा समर्थनाय, एकः भयङ्करः गर्जनशब्दः अभवत्। वायुः शान्ता अभवत्। प्रत्येकं पत्रं, प्रत्येकं तृणं च शान्तम् आसीत्। मेघाः मौनं संगृहीताः आसन्।
तथापि, वात्या विलम्बिता आसीत्, यद्यपि आकाशं मेघाच्छन्नं भयङ्करं च आसीत्, तथापि सायंकालः वर्षां विना अभवत्। फ्रैंक् च जोः, स्वस्य गुल्मेषु आश्रये स्थित्वा, चत्वारः पुरुषाः गुहायां सायंकाले अनिश्चिततया चलन्तः दृष्टवन्तौ। द्वौ पुरुषौ गुहायाः अन्तः दीर्घकालं स्थितवन्तौ यदा अन्यौ द्वौ पुरुषौ शिलासु बहिः संभाषणं कृतवन्तौ।
अन्ततः रात्रिः आगता। गुहायाः अन्तः ज्वालानां चमकः आसीत्, हार्डी-कुमारौ ज्ञातवन्तौ यत् दस्यवः रात्र्यर्थं अग्निं कृतवन्तः।
उष्णता अद्यापि चापल्यं च आसीत्। रात्रिः चन्द्रः तारकाः विना अभवत्।
“अद्य वयं तेषां समीपं सर्पितुं शक्नुमः,” इति फ्रैंक् अवदत्। “यदि वयं समीपं गच्छामः तर्हि तेषां वाणीं श्रुत्वा निश्चिताः भवितुं शक्नुमः यत् तेषां सह चेत् च बिफ् स्तः किम्।”
बालकौ अग्नेः शान्तेः प्रतीक्षां कृतवन्तौ। चत्वारः पुरुषाः सर्वे गुहायाः अन्तः गतवन्तः।
“शान्ताः भवामः,” इति फ्रैंक् मर्मरितवान्। सः गुल्मेषु गच्छन् आसीत्। जोः तस्य पृष्ठतः अनुगतवान्। ते गुहायाः प्रवेशद्वारस्य समीपं सर्पितवन्तौ।
ते मार्गस्य मध्ये आसन् यदा एकस्य विद्युत्प्रकाशस्य तीव्रतेजसा सर्वं दृश्यं अकस्मात् स्पष्टतया प्रकाशितम् अभवत्। तत् तुरन्तं गर्जनशब्देन अनुसृतम् अभवत् यत् शिलाः कम्पिताः इति प्रतीयते। यथा एतत् प्रस्तावना आसीत्, तथा वर्षा आरब्धा, प्रथमं मृदुतया, ततः वेगेन। अन्याः विद्युत्प्रकाशाः अनुसृताः। ततः वात्या सर्वेण वेगेन आरब्धा।
क्रमेण वायुः वृक्षशिखराणि आकर्षितुं आरब्धा, पत्राणां शब्दः शाखानां च शब्दः स्पष्टतया श्रुतः अभवत्। दूरस्थस्य तीरस्य तरङ्गाणां गर्जनशब्दः, वायोः करुणध्वनिः, वर्षायाः प्रहारः, निरन्तरं गर्जनशब्दः च शब्दः वर्धमानः अभवत्, वर्षा च कृष्णाकाशात् प्रचण्डतया पतिता।
वात्या अकस्मात् आरब्धा यत् हार्डी-कुमारौ विस्मिताः अभवन्। तेषां प्रथमः प्रवृत्तिः गुहायाः आश्रयं प्रति धावितुम् आसीत्, परं द्वितीयः विचारः अवदत् यत् इदं अविवेकपूर्णं स्यात्, यतः गुहायाः पुरुषाः वात्यायाः कारणात् जागरिताः स्युः।
“वयं नौकायां प्रत्यागच्छामः,” इति फ्रैंक् अवदत्, परिवर्त्य। “सा नष्टा स्यात्।”
जोः स्वस्य मोटरनौकायाः विषये प्रायः विस्मृतवान् आसीत्। सा द्वीपस्य समुद्रतटस्य पार्श्वे आसीत्, वात्या च समुद्रात् आगच्छति आसीत्। यद्यपि नौका लघुखाडिकायाः आश्रये आसीत्, तथापि सङ्कटम् आसीत् यत् वात्या नौकां शिलासु आक्षिप्य नष्टां कर्तुं शक्नुयात्। तस्य परिणामाः गम्भीराः स्युः। ते दस्यूनां समक्षं स्वयं समर्पणं विना कृष्णसर्पद्वीपात् पलायितुं न शक्नुयाताम्।
बालकौ शिलासु पार्श्वतः धावितवन्तौ। वर्षा तेषु पतिता। गर्जनशब्दः अभवत्। विद्युत्प्रकाशाः चमकिताः, क्षणं यावत् वृक्षान् शिलाः च प्रकाशयन्तः।
जोः, सायंकाले, वनस्य गुहायाः च स्थानं नौकायाः स्थानस्य सापेक्षं निर्धारितवान्, ततः सः निर्णयं कृतवान् यत् वनं द्वीपस्य अन्तस्य समीपे आसीत्, खाडिकायाः समीपे च। अद्य, तीरस्य दिशि धावन्तः, सः अग्रे गतवान्, शिलायाः दिशि।
हार्डी-कुमारौ वने धावन्तः पथं अनुसृतवन्तौ। ते विद्युत्प्रकाशैः सहायिताः आसन् ये क्षणं यावत् सिक्तानि पत्राणि, कृष्णाः शाखाः, वायुना नमन्तः वृक्षशिखराः च प्रकाशयन्तः।
वात्या प्रचण्डशब्देन आरब्धा। वायुः द्वीपस्य समुद्रस्य गर्जनशब्दात् शीघ्रं गच्छन्ती आसीत्, गर्जनशब्दः च तोपानां इव आसीत्, वर्षा च वने प्रचण्डतया पतिता।
बालकौ तरलाः अभवन्। ते तीरस्य दिशि धावितवन्तौ, स्वस्य प्रवृत्त्या अधिकं निर्णयेन च न, तेषां मनसि सर्वदा भयः आसीत् यत् यदि स्लूथ् शिलासु आक्षिप्यते चेत् नष्टा स्यात्।