॥ ॐ श्री गणपतये नमः ॥

विचित्रं पत्रम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

इंजनं गर्जितवान् यदा फ्रैङ्क् हार्डीः थ्रटलम् उद्घाटितवान् तथा स्लूथ् इत्यस्य नौकायाः नियन्त्रणं गृहीतवान्

प्रवाहस्य ग्रहणं प्रतिबन्धस्य स्थले इतिवत् दृढम् आसीत् यत्, क्षणं यावत्, एतत् प्रतीतम् आसीत् यत् मोटरनौका तस्य विरुद्धं युद्धं कर्तुं शक्नोतिततः, मन्दं मन्दं, नौका परिवर्तिता, क्षणं यावत् स्थिरा इव प्रतीता, ततः प्रवाहात् दूरं गन्तुं प्रारभत

प्रवाहस्य बलस्य विरुद्धं युद्धं कुर्वती मोटरनौका मन्दं प्रगतिं करोति स्मतथापि, सा भूमिं प्राप्नोति स्मबालकाः तन्याः, यावत् नौका संकटात् बहिः युद्धं करोतिक्रमेण, स्लूथ् प्रतिबन्धात् दूरं गच्छति, क्रमेण प्रवाहस्य ग्रहणं शिथिलं भवतिफ्रैङ्क् सावधानतया नौकां वामं प्रति नयति तथा प्रवाहात् सम्पूर्णतया बहिः नेतुं समर्थः भवति

सम्पूर्णं घटनाक्रमः कतिपयक्षणेषु एव घटितः, परं नौकायां स्थितानां बालकानां तथा अन्यायां नौकायां स्थितानां मित्राणां कृते एतत् अनन्तकालः इव प्रतीतःकेवलं कतिपयक्षणेषु एव ते शीघ्रं प्रतिबन्धस्य विश्वासघातकस्थले नीताः भविष्यन्ति स्म

एतत् मां शिक्षयिष्यति यत् अहं कुत्र गच्छामि इति पश्यामि,” इति फ्रैङ्क् अवदत्, यदा सः पृष्ठतः उपविष्टः तथा स्वस्य ललाटं मार्जितवान्

तस्मिन् प्रतिबन्धे अधिकं भग्नावशेषं भविष्यति स्म,” इति स्लिम् गम्भीरतया उक्तवान्। “यदि वयं तेषु शिलासु आहताः भवेम, तर्हि नौका दीर्घकालं तिष्ठेत्।”

अहं वदामि यत् सा तिष्ठेत्! अहं मन्ये यत् वयं अत्रतः दूरं गच्छेमवयं कदापि तस्य भग्नावशेषस्य पहचानं कर्तुं समीपं गन्तुं शक्नुमःसमुद्रतटं प्रति गच्छामः।”

ते नापोली इत्यस्य समीपं आगतवन्तः तथा, प्रतिबन्धे उत्पन्नस्य संकटस्य विषये चर्चां कृत्वा, अन्यान् बालकान् स्वस्य निर्णयेन अवगतान् कृतवन्तः यत् ते अन्वेषणं जारी रक्षिष्यन्ति

तस्य भग्नावशेषस्य समीपं गन्तुं प्रयासः निरर्थकः,” इति फ्रैङ्क् अवदत्। “सर्वं लघुखण्डेषु विभक्तम् अस्ति तथा वयं कदापि वदेम यत् एतत् एन्वाय् इत्यस्य आसीत् वा वा, यदि वयं तत् प्राप्नुमःवयं समुद्रतटं प्रति गच्छेम तथा अन्येषु ग्रामेषु पृच्छां कुर्वेम।”

एतां योजनां ते अनुसृतवन्तः, परं निष्फलाः

तेषां पृच्छाः निष्फलाः आसन्एन्वाय्, चेट् तथा बिफ् सहितः, वायौ विलीनः इव प्रतीतःमत्स्यग्रामेषु कुत्रापि ते कंचन प्राप्नुवन् यः हरितनौकायाः दृष्टः वा श्रुतः आसीत्प्रतिबन्धे स्थितस्य भग्नावशेषस्य विषये, कः अपि प्राप्तः यः तेषां ज्ञानं वर्धयेत्द्वे त्रयः वा मत्स्यनौकाः वात्यायां भग्नाः आसन्, परं ताः समुद्रतटस्य दूरस्थे स्थले नाशिताः आसन् तथा प्रत्येकं घटनायाः स्थलं मत्स्यजीविभिः ज्ञातम् आसीत्

एतत् भवतः मित्रस्य नौका आसीत् वा, वात्यया समुद्रतटं प्रति प्रक्षिप्तः केवलं कश्चन पुरातनः भग्नावशेषः आसीत्,” इति एकः तीक्ष्णदृष्टिः मत्स्यजीवी अवदत्। “भवन्तः अन्वेषणं त्यजन्तुयदि ते मग्नाः, तर्हि ते मग्नाः, तत् एव अस्तियदि ते भग्नाः तथा स्वयं रक्षितुं समर्थाः अभवन्, तर्हि ते निकटतमं ग्रामं प्रति गच्छेयुः ततः ते कस्यापि समस्यां विना गृहं प्रति गच्छेयुःयदि भवन्तः अद्यावधि तेषां किमपि चिह्नं प्राप्तवन्तः, तर्हि अधिकं गन्तुं निरर्थकम् अस्ति, यतः ते कदापि एतावत् दूरं समुद्रतटं प्रति गच्छेयुः यदि ते मत्स्यजीविभिः दृष्टाः भवेयुः।”

बालकाः अनिच्छया स्वीकृतवन्तः यत् तस्य सल्लाहः उचितः आसीत्ते बेपोर्ट् प्रति प्रत्यावृत्ताः

यदा ते नगरं प्रत्यागताः तथा स्वस्य अन्वेषणं निष्फलम् इति अवदन्, तदा ते समाचारस्य कारणात् उत्पन्नस्य संवेदनायाः कृते सज्जाः आसन्हूपर्-परिवारः चिन्तया उन्मत्तः आसीत्, यतः तेषां अन्तिमाः आशाः नष्टाःमोर्टन्-परिवारः प्रायः मूर्च्छितः आसीत्ते आशां कुर्वन्तः आसन् यत् अन्वेषणं तेषां हरितबालकानां विषये किमपि समाचारं आनेष्यति

स्थानीयाः पत्रिकाः कथां प्रकाशितवत्यः तथा नगरः जागरितःसमुद्रतटस्य प्रत्येकं ग्रामे नगरे , उत्तरदक्षिणयोः, जनाः मोटरनौकायाः तस्य मानवभारस्य रहस्यमयस्य विलोपस्य विषये चर्चां कुर्वन्तः आसन्मत्स्यजीविनः नौकायाः किमपि चिह्नं पश्यन्तः आसन्समुद्रतटरक्षकाः वचनं दत्तवन्तः यत् ते स्वस्य शक्त्यानुसारं रहस्यं निराकर्तुं प्रयासं करिष्यन्ति

परं, यदा त्रयः दिनाः अतिरिक्ताः गताः तथा अद्यापि लेशमात्रं समाधानं दृष्टम्, तदा मतिः सामान्या अभवत् यत् नौका वात्यायां भग्ना अभवत् तथा अधः गताद्वौ बालकौ नष्टौ इति मन्यते स्महार्डी-बालकाः तेषां मित्राणां क्रमेण विश्वासं कृतवन्तः यत् चेट् तथा बिफ् नष्टौ

ततः एका घटना आगता या क्षणिकरूपेण दुःखदायकं घटनाक्रमं फ्रैङ्क् तथा जो इत्येतयोः मनसः बहिः नीतवती, यतः एतत् तेषां स्वस्य गृहस्य विषये अधिकं सम्बद्धम् आसीत्

आण्टी गर्ट्रूड् तेषां प्रत्यागमनं स्वस्य तीक्ष्णटिप्पण्याः वर्षायाः सहितं स्वागतं कृतवती यत् ते तस्याः स्पष्टं अस्वीकरणं सत्यपि यात्रायां गमनस्य विषये अवज्ञां कृतवन्तः, तथा तेषां जीवितेषु प्रत्यागमनस्य विषये महान् आश्चर्यं व्यक्तं कृतवती

भवन्तः प्रभुं धन्यवादं ददन्तु यत् भवन्तः प्रत्यागताः,” इति सा स्वस्य सामान्यकठोरशैल्या अवदत्। “एतत् भवतः स्वस्य कौशलस्य कारणात् आसीत्, अहं निश्चितं वदामिभवतः दीनाः माता अहं भवतः अभावे सर्वदा चिन्तया मृताः आस्मः⁠—समुद्रे विचरणं कुर्वन्तः।”

आण्टी गर्ट्रूड् एतत् अवदत् यत् श्रीमती हार्डी-महोदयायाः चिन्ताः प्रायः तस्याः आण्टी-महोदयायाः भयानकपूर्वानुमानस्य कारणात् आसन् यत् अन्वेषणे बालकानां निश्चितं मृत्युः भविष्यतितथापि, तस्याः स्वरः किञ्चित् परिवर्तितः अभवत् यदा सा अवगतवती यत् ते वास्तविकरूपेण हरितमित्राणां अन्वेषणं कुर्वन्तः आसन् तथा सा हूपर्-परिवारं मोर्टन्-परिवारं समाश्वासयितुं स्वस्य कर्तव्यं कृतवती, यतः सा स्वस्य मार्गेण शुभहृदया आसीत्⁠—यद्यपि एतत् भयम् अस्ति यत् तस्याः समाश्वासनं बालकानां मग्नत्वस्य निश्चिततां वर्धयितुं अधिकं योगदानं दत्तवत् यत् तत् दुःखितानां मातापितृणां हर्षं वर्धयितुं सेवां कृतवत्

हार्डी-बालकानां प्रत्यागमनस्य तृतीये दिने सा प्रातःडाकस्य वर्गीकरणं कुर्वती आसीत्, यतः सा गृहस्य प्रत्येकं विभागं सम्यक् रूपेण नियन्त्रितवती आसीत्

हा!” इति सा उक्तवती, पत्रं प्रकाशे धृत्वा। “अत्र फेन्टन् हार्डी-महोदयायाः नाम्नि पत्रम् अस्तिअस्मिन् दुःखदः समाचारः अस्ति, अहं निश्चितं वदामि।”

आण्टी गर्ट्रूड् दुःखदं समाचारं मीलदूरात् आघ्रातुं शक्नोति स्म, इति फ्रैङ्क् अवदत्

अस्मिन् दुःखदः समाचारः अस्तिअहं ज्ञातुं शक्नोमिअहं रात्रौ घासस्य ढेरस्य स्वप्नं दृष्टवतीघासस्य ढेरः! यदा अहं घासस्य ढेरस्य स्वप्नं पश्यामि, तदा दुःखदः समाचारः भवतिएतत् कदापि असफलं भवतिपत्रं उद्घाटय, लौरा।”

परं एतत् मम नाम्नि अस्ति,” इति श्रीमती हार्डी-महोदया आक्षेपं कृतवती

व्यर्थम्! एतत् भवतः पत्युः नाम्नि अस्ति वा? भवत्याः अधिकारः तस्य समानः अस्तिअधिकःपत्न्याः कर्तव्यम् अस्ति यत् सा स्वस्य पतिं यथा शक्यते तथा साहाय्यं करोति तथा तस्य कार्याणि पालयतिपतिः पत्नी एकम्, वा? पत्रं उद्घाटय।”

श्रीमती हार्डी-महोदया, किञ्चित् संशयेन, लिफाफां विदारितवती तथा आण्टी गर्ट्रूड्, या अतृप्तकौतूहलेन युक्ता आसीत्, तत्क्षणं पत्रं गृहीतवती

अहं भवत्याः कृते पठिष्यामि!” इति सा अवदत्

“ ‘फेन्टन् हार्डी⁠—बेपोर्ट्,’ ” इति सा आरभत। “ ‘प्रिय महोदयः: वयं भवन्तं सूचयामः यत् वयं⁠—’ हे भगवन्! किम् एतत्? किम् एतत्? हे देव! सा अस्पष्टं मुखरं कुर्वती पत्रस्य शेषं स्वयं पठितवती, आश्चर्यस्य उद्गारान् प्रकटयन्ती यावत् तस्याः नेत्रे आश्चर्येण विस्फारिते अभवताम्

श्रीमती हार्डी-महोदया तथा बालकाः स्वस्य अधीरतां नियन्त्रितुं शक्नुवन्तः स्म यावत् अन्ते आण्टी गर्ट्रूड् पत्रं न्यस्यति तथा स्वस्य चश्मानि उपरि विजयिनी इव तान् पश्यति

किम् अहं अवदम्?” इति सा तीव्रस्वरेण अवदत्। “किम् अहं अवदम् यत् अस्मिन् पत्रे दुःखदः समाचारः अस्ति? किम् अहं अवदम् यत् अहं रात्रौ घासस्य ढेरस्य स्वप्नं दृष्टवती? घासस्य ढेरः सर्वदा दुःखदं समाचारं सूचयति।” सा पत्रं पुनः पश्यति। “यद्यपि मम जीवनस्य कृते अहं जानामि यत् पुरुषः किम् अर्थं करोतिहम्! अपहरणम्!” सा अकस्मात् हार्डी-बालकान् पश्यति तथा तेषां विषये क्रुद्धा भवति

भवन्तः बालकाः अद्यतनकाले अपहृताः अभवन्? निश्चितं कः व्यर्थः! कः भवतः अपहरणं कर्तुं प्रयासं कृतवान्?”

, आण्टी गर्ट्रूड्,” इति फ्रैङ्क् अवदत्, अत्यन्तं विस्मितः

तर्हि,” इति आण्टी गर्ट्रूड् अवदत्, पत्रं श्रीमती हार्डी-महोदयायाः समीपे प्रेरयन्ती तथा स्वस्य बाहुः संयोजयन्ती यथा सा प्रलयपर्यन्तं सन्तोषजनकं उत्तरं प्रतीक्षितुं सज्जा अस्ति, “किम् एतत् पत्रं अर्थं करोति?”

श्रीमती हार्डी-महोदया पत्रं गृहीतवती तथा उच्चैः पठितवती, यावत् आश्चर्यस्य भावः तस्याः मुखे प्रकटितः

फेन्टन् हार्डी⁠—बेपोर्ट्,इति पत्रं आरभत। “प्रिय महोदयः: वयं भवन्तं सूचयामः यत् वयं भवतः द्वौ पुत्रौ सुरक्षितस्थले धृतवन्तः तथा वयं तौ भवते प्रत्यर्पयिष्यामः यावत् भवन्तः निम्नलिखितानां शर्तानां सहमतिं ददति: भवन्तः अस्मभ्यं $5,000 मूल्यस्य फिरौतीं ददातु, अस्बरी पार्क् बैङ्क् डकैतीप्रकरणे साक्ष्यं दातुं निराकरोति, तथा अस्माकं नेतारं बाल्डी टर्क् इत्यस्य अन्वेषणं त्यजतिएताः अस्माकं शर्ताःभवतः पुत्रौ अन्वेषितुं प्रयासः निष्फलः भविष्यति, यतः वयं तयोः हत्यां करिष्यामः यदि भवन्तः अस्माकं गुप्तस्थलं ज्ञातुं प्रयासं करिष्यन्तितथा , यावत् भवन्तः अस्माकं याचनां स्वीकुर्वन्ति, तावत् तयोः विषये कठिनं भविष्यतिभवन्तः एतस्य पत्रस्य शर्तानां सहमतिं सूचयितुं शक्नुवन्ति यदि भवन्तः बेपोर्ट् इत्यतः 5:15 इत्यस्य एक्स्प्रेस् इत्यस्य र्थ् रोड् इत्यस्य ग्रेड् क्रसिङ्ग् इत्यस्य समीपे अग्रिमे गुरुवासरे अपराह्णे धनस्य पैकेजं तथा बाल्डी टर्क् इत्यस्य अन्वेषणं त्यजामि इति स्वाक्षरितं वचनं पतयन्ति।”

पत्रं अहस्ताक्षरितम् आसीत्

किम् एतत् अर्थं करोति?” इति श्रीमती हार्डी-महोदया पृष्टवती

फ्रैङ्क् तथा जो परस्परं आश्चर्येण पश्यतः स्मफ्रैङ्क् पत्रं गृहीतुं प्रयासं कृतवान् तथा तस्य परीक्षणं कृतवान्विचित्रं दस्तावेजः सामान्यश्वेतपत्रे टाइप्-कृतम् आसीत्लिफाफः बेपोर्ट्-पोस्टमार्क् धारयति स्म, यत् एतत् नगरस्य डाकघरात् प्रातःकाले प्रेषितम् आसीत्

एतत् कस्यापि प्रायोगिकः परिहासः भवितुम् अर्हति,” इति श्रीमती हार्डी-महोदया विस्मयेन अवदत्

प्रायोगिकः परिहासः, नहि!” इति आण्टी गर्ट्रूड् चतुरतया उक्तवती। “किम् फेन्टन् हार्डी-महोदयः कस्यापि अपराधिनः पश्चात् शिकागो-नगरं गतवान्?”

सः बाल्डी टर्क् इत्यस्य ग्रहणं कर्तुं गतवान्,” इति फ्रैङ्क् उत्तरं दत्तवान्

तत्र!” इति आण्टी गर्ट्रूड् मेजं प्रहारं कृतवती। “एतत् सम्पूर्णं विषयं व्याख्यातिबाल्डी इत्यस्य सहचराः एतत् पत्रं प्रेषितवन्तः यत् एतत् फेन्टन् हार्डी-महोदयं शिकागो-नगरात् अग्रिमे रेलयानेन प्रत्यागमयेत्।”

परं पत्रं बेपोर्ट्-नगरस्य नाम्नि अस्ति।”

निश्चितम्! किमर्थं ? ते शिकागो-नगरे तं प्राप्तुं कुत्र गन्तव्यम् इति जानन्ति स्म, अतः ते पत्रं अत्र प्रेषितवन्तः तथा आशां कृतवन्तः यत् एतत् तं प्रति प्रेषितं भविष्यतितथा यदि अहं अत्र आसम्,” इति आण्टी गर्ट्रूड् अवदत्, “तर्हि एतत् वास्तविकरूपेण प्रेषितं भविष्यतिकिम् अहं सत्यं वदामि?”

अहं सामान्यतया तस्य व्यक्तिगतं डाकं प्रेषयामि,” इति श्रीमती हार्डी-महोदया स्वीकृतवती

तत्र! किम् अहं जानामि? तथा किं घटितं भविष्यतिफेन्टन् हार्डी-महोदयः जालं प्रति पतितः भविष्यतिसः स्वस्य प्रियपुत्रौ अपहृतौ इति मत्वा गृहं प्रत्यागतवान् भविष्यति, तथा एतत् टर्क् इत्यस्य पुरुषस्य पलायनस्य समयं ददातिएतत् आशीर्वादः अस्ति यत् अहं अत्र आसम्, अहं भवत्याः कृते वदामिएतत् भवत्याः कृते पाठः भविष्यति, लौरा हार्डीसर्वदा भवतः पत्युः डाकं उद्घाटय! सर्वदा!”


Standard EbooksCC0/PD. No rights reserved