॥ ॐ श्री गणपतये नमः ॥

वियुक्ताःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

फ्रैङ्क् हार्डीः मार्गं निर्दिशति स्म

सः मार्गे किञ्चित्कालं विरम्य बहिर्गुहायाः दृश्यं परीक्षितवान्

सर्वे पुरुषाः निद्रिताः आसन्ते स्वकीयेषु कम्बलेषु वेष्टिताः छायासु विस्तारिताः आसन्अग्नेः अङ्गाराणां मन्दः रक्तिमः प्रकाशः एव आसीत्

सः चतुष्पादवत् गतवान्; सः केवलं नम्रः भूत्वा निद्रितानां मध्ये गुहायां चलितवान्शीघ्राः, निश्चिताः पदक्षेपाः, मार्जारस्य पदक्षेपैः इव नीरवाः, तं बहिर्द्वारं प्रति नीतवन्तः

तेषां पलायनं बहु निर्भरं आसीत् इति युवकाः अतीव नीरवाः आसन्ते छायाः इव प्रतीयन्ते स्म यदा ते एकैकशः गुहायाः मुखं प्रति अगच्छन् कश्चन शब्दः आसीत्निद्रितानां दस्यूनां घ्राणध्वनिः अविच्छिन्ना आसीत्

फ्रैङ्क् द्वारे प्रतीक्षितवान्चेट् किञ्चित्कालान्तरे तस्य सहायः अभवत्ततः बिफ्, अन्ते जोगुहायाः बहिः सुरक्षिताः भूत्वा युवकाः शिलासु क्षणं विरमितवन्तः

अहं अग्रगतिं करिष्यामि,” इति फ्रैङ्क् मन्दं उक्तवान्। “हस्तान् संयोज्य मां अनुसरत।”

अत्यन्तं अन्धकारः आसीत्, वनस्य प्रान्तं प्रति शिलामयः मार्गः अविश्वसनीयः भविष्यति इति सः ज्ञातवान्सः पृष्ठतः गत्वा चेटस्य हस्तं गृहीतवान्ततः सः सावधानतया प्रत्येकं पदं परीक्ष्य अग्रे गतवान्तेषां वनं प्रति पलायनस्य सफलता तस्योपरि निर्भरा आसीत्एकः पतनः, एकः विचलितः शिलाखण्डः सर्वं विनाशयितुं शक्नोति स्म

पदे पदे सः सावधानतया अग्रे गतवान्सः वनमार्गस्य आरम्भस्थानं सम्यक् ज्ञातवान्, तत्र गतवान्एकवारं ते मार्गं प्राप्य सुरक्षिताः भविष्यन्ति इति सः निश्चितः आसीत्

फ्रैङ्कस्य एकः विचारः अभवत्सः विरम्य अन्यान् प्रति अवर्तत

यदि किमपि घटते,” इति सः मन्दस्वरे उक्तवान्, “एकत्र तिष्ठतविस्तार्य नौकां प्रति प्रयत्नं कुरुतयदि अपि एकः एव प्राप्नोति तर्हि सः मुख्यभूमिं प्रति गन्तुं शक्ष्यति।”

अन्ये मन्दं स्वीकृतवन्तःसः परिवर्त्य शिलासु गतवान्

इयं सावधानता बुद्धिमती इति सः अनुभूतवान्यदि दस्यवः तेषां पलायनं ज्ञातवन्तः तर्हि पूर्वघटनायाः पुनरावृत्तिं निवारयिष्यन्तिअन्धकारे अत्यन्तं सम्भाव्यं यत् एकः यदि अधिकाः तर्हि पुनर्ग्रहणात् बचितुं शक्ष्यन्ति

किन्तु यदा सः अग्रे गतवान् तदा तस्य आशाः वर्धिताःशिलागुहायाः कश्चन शब्दः आसीत्अन्धकारः गाढनिश्चलतायां आसीत्

सः मन्दं सम्मुखे वृक्षाणां झाडीनां कृष्णं समूहं द्रष्टुं शक्तवान्यदि ते मार्गं प्राप्नुवन्ति तर्हि!

किन्तु यदा सः अन्ते झाडीं प्राप्तवान् तदा सः कथञ्चित् मार्गं विस्मृतवान् इति ज्ञातवान्वृक्षाः तस्य सम्मुखे घनं समूहीभूताः आसन्ते निश्चितं कोलाहलं उत्पादयिष्यन्ति यदि ते तस्मिन् स्थाने घनझाडीं प्रविशन्ति इति सः ज्ञातवान्ते निश्चितं मार्गभ्रष्टाः भविष्यन्ति इति अपिते मार्गं अन्वेष्टव्याः

प्रत्येकं क्षणं मूल्यवान् आसीत्फ्रैङ्क् वामं गतवान् किन्तु सम्मुखे झाड्यः अद्यापि घनाः आसन्

जो तस्य समीपे आगतवान्

मार्गः दूरतरे अस्ति इति मन्ये,” इति सः शान्तं उक्तवान्

फ्रैङ्क् निर्दिष्टदिशि परिवर्तितवान्

अन्ते ते मार्गं प्राप्तवन्तःजो फ्रैङ्क् अग्रे आस्ताम्चेट् बिफ् अनुगतवन्तौअत्र ते किञ्चित् शब्दं कर्तुं निवारयितुं अशक्ताः आसन्शाखाः शिलाश्च पादतले कर्कशध्वनिं कृतवत्यःइयम् अपरिहार्या आसीत्, किन्तु प्रत्येकः शब्दः बधिरीकरणीयः प्रतीयते स्म

अकस्मात् पृष्ठतः भीषणः कोलाहलः उत्थितः

आक्रोशाः, चीत्काराः, रिवाल्वरस्य ध्वनिः, गुरुपदक्षेपाः, निश्चलतां खण्डशः विदारितवन्तःशब्दाः गुहायाः आगताः

ते गताः!” इति एकः स्वरः गर्जितवान्। “प्रबोध्यन्ताम्! ते गताः!”

युवकाः मार्गस्य अन्धकारे क्षणं स्थिराः अभवन्

ते अस्मान् अनुसरिष्यन्ति,” इति फ्रैङ्क् शीघ्रं उक्तवान्। “शान्तं भवतखातं प्रति गच्छतअहं अग्रगतिं करिष्यामियथा शक्यं नीरवं भवत।”

सः धावित्वा प्रस्थितवान्, अन्ये अनुगतवन्तःपृष्ठतः कोलाहलः वर्धितःते दस्यून् परस्परं आक्रोशन्तः श्रुतवन्तः; ते शिलाः खण्डशः पतन्तीः श्रुतवन्तः यदा तेषां पुरस्कर्तारः गुहायाः धावन्तः आगतवन्तः

तेषां पूर्वग्राहकाः मार्गं प्रति शीघ्रं धावन्तः आसन्ते अनुमतवन्तः यत् युवकाः शीघ्रं स्वकीयां नौकां प्राप्तुं प्रयत्नं करिष्यन्ति

एकः स्वरः आक्रोशति स्मः

तान् तीरे अवरोधयत! तान् स्वकीयां नौकां प्रति गन्तुं मा ददातु!”

युवकाः स्वकीयां गतिं वर्धितवन्तःअद्य गोपनस्य प्रयत्नः आसीत्ते शाखाः पृष्ठतः खण्डशः पतन्तीः श्रुतवन्तः यदा दस्यवः झाडीं मध्ये शीघ्रं गच्छन्तः आसन्

घनान्धकारे वृक्षसमूहे ते ठोकिताः पतिताः , स्खलिताः चलन्तः आसन् यदा ते धावन्तः आसन्

चेट् बिफ् मार्गस्य अभ्यासरहितौ भूत्वा मन्दगत्या गन्तुं बद्धौ आस्ताम्, एवं ते पृष्ठतः पतितौहार्डीयुवकौ अज्ञातवन्तौवृक्षसमूहे शब्दानां एतावती अव्यवस्था आसीत्, स्वकीयपलायनस्य कोलाहलेन पुरस्कारस्य कोलाहलेन, यत् ते ज्ञातवन्तौ यत् तेषां मित्राः पृष्ठतः पतिताः आसन्

मार्गस्य द्विशाखायां फ्रैङ्क् जो वामं गतवन्तौ, मार्गः अत्र अधोगतिं प्रति आसीत्, खातं प्रति ते समुद्रतरङ्गाणां ध्वनिं दूरे श्रुतवन्तः, ते ज्ञातवन्तौ यत् ते स्वकीयं लक्ष्यं समीपं प्राप्तवन्तः

यदा चेट् बिफ् शीघ्रं आगतवन्तौ तदा तौ घनान्धकारे मार्गस्य द्विशाखां अज्ञातवन्तौचेट् अग्रगतः आसीत्, तस्य पदक्षेपाः तं दक्षिणं प्रति नीतवन्तःसः हार्डीयुवकयोः पदक्षेपान् अग्रे श्रुतवान्, किन्तु सः अनुमतवान् यत् तौ अत्यन्तं अग्रे आस्ताम् इति सः तयोः पदक्षेपान् श्रुतवान्

तेषां पुरस्कर्तारः विस्तारिताः अभवन्केचन तान् मार्गे अनुसरन्तः आसन्अन्ये वृक्षसमूहं परितः गच्छन्तः, तीरं प्रति द्रष्टुं इच्छन्तःदूरे ते कदाचित् प्रकाशस्य चमकान् द्रष्टुं शक्तवन्तःएकद्वयं रिवाल्वरस्य शब्दः आसीत्

यदि ते अस्मान् अद्य द्रक्ष्यन्ति तर्हि अस्माकं स्थितिः सुखदा भविष्यति,” इति फ्रैङ्क् स्वकीयभ्रात्रे उक्तवान्

यदि अस्माभिः तान् नौकां प्रति प्रथमं प्राप्तुं शक्यते तर्हि सर्वं सुखदं भविष्यति,” इति जो श्वासं मुक्त्वा उक्तवान्

ते वृक्षसमूहात् निर्गतवन्तःते समुद्रतरङ्गाणां श्वेतरेखां सम्मुखे तीरस्य शिलानां धूसराकृतिं द्रष्टुं शक्तवन्तःखातं अधः आसीत्

हार्डीयुवकौ शिलामयं ढलानं धावितवन्तौतदा एव ते अज्ञातवन्तौ यत् तेषां मित्रौ अनुगच्छन्तौ आस्ताम्

फ्रैङ्क् विरम्य परिवर्तितवान्

चेट् बिफ् कुत्र स्तः?” इति सः आश्चर्येण पृष्टवान्

अहं मन्ये यत् तौ पृष्ठतः आस्ताम्,” इति जो विस्मयेन उत्तरितवान्

ते श्रुतवन्तःमार्गे धावन्तः पदक्षेपाः आसन्वृक्षसमूहे ते शाखानां उन्मत्तं खण्डनं श्रुतवन्तः, किन्तु तत् स्वकीयमित्रैः उत पुरस्कर्तृभिः कृतम् इति ते ज्ञातवन्तौ

ते अन्धकारे मिथ्या मार्गं गतवन्तौ इति निश्चितम्,” इति फ्रैङ्क् उक्तवान्, यदा समाधानं तस्य मनसि उत्थितम्। “शीघ्रंअस्माभिः नौकां प्रथमं प्राप्तव्यम्! यदि अस्माभिः तान् प्राप्तुं शक्यते तर्हि तान् सह नेष्यामःयदि शक्यते तर्हि अस्माभिः मुख्यभूमिं प्रति एकाकिनः गन्तव्यम्।”

रक्तिमप्रकाशस्य एकः चमकः झाड्याः कृष्णतायां दृष्टः, यदा रिवाल्वरस्य शब्दः उत्थितः, समीपे शिलानां खण्डनं तान् अवदत् यत् गोली तेषां प्रति निर्दिष्टा आसीत्दस्यवः समीपे आसन्

अन्यं वचनं विना हार्डीयुवकौ खातं प्रति शिलामयं मार्गं धावितवन्तौमार्गः अत्यन्तं ढलुवाः शिलामयः आसीत्जो एकवारं स्खलित्वा पतितवान्, किन्तु सः तत्क्षणे उत्थितवान्, तेषां पुनर्ग्रहणस्य भयेन प्रेरितःफ्रैङ्क् तीरं प्रथमं प्राप्तवान्मोटरनौका यत्र तैः त्यक्ता आसीत् तत्र एव आसीत्, किन्तु वालुकायां आरोपिता आसीत्

जो धावित्वा आगतवान्, युवकौ नौकायाः अग्रभागस्य द्वयोः पार्श्वयोः स्थितवन्तौ

सम्यक्!” इति फ्रैङ्क् दृढतया उक्तवान्। “सिद्धाः!”

ते नौकां प्रति निराशया धक्कां दत्तवन्तः, सा खातजले मन्दं चलितवती

दस्यवः समीपं आगच्छन्तः आसन्युवकाः वृक्षसमूहस्य प्रान्ते शिलासु गुरुपदक्षेपान् श्रुतवन्तः

ध्वनिः! ध्वनिः!

रिवाल्वरस्य शब्दः पुनः उत्थितःगोल्यः जले स्प्लैशं कृतवत्यःहार्डीयुवकौ निराशया स्वकीयया नौकया संघर्षं कृतवन्तौ

अन्ते नौकायाः अधोभागः वालुकां त्यक्त्वा खातजले शीघ्रं सर्पितवान्फ्रैङ्क् जो तरङ्गेषु स्प्लैशं कृतवन्तौ, नौकायाः पार्श्वं प्रति आरोहणं आरब्धवन्तौ

फ्रैङ्कः एकस्य कृष्णाकृतिः शिलामयं ढलानं धावन्ती दृष्टासः इञ्जिनं प्रति उत्प्लुत्य गतवान्

अत्र ते सन्ति!” इति एकः स्वरः गर्जितवान्

अधिकाः पदक्षेपाः तीरे धावन्तः आगतवन्तःदस्यवः खातं प्रति समागच्छन्तः आसन्फ्रैङ्क् इञ्जिनं प्रति शीघ्रं कार्यं कृतवान्स्प्लटर् ध्वनिः उत्थितौ यदा इञ्जिनं प्रतिसादं दत्तवान्नौका खातात् मन्दं पृष्ठतः सर्पितवती

नम्रं भव,” इति सः स्वकीयभ्रात्रे सावधानतां दत्तवान्

जो नम्रः अभवत्, क्षणं अतिरिच्य, यतः तीरात् गोलीनां एकः वर्षाः अकस्मात् उत्थितःगोल्यः उपरि सीट्कारं कृतवत्यःकाष्ठं खण्डशः विदारितवत् यदा एका गोली नौकायाः पार्श्वं प्रति आहतवतीफ्रैङ्कः जले एकः गुरुः स्प्लैशः श्रुतः, सः अनुमतवान् यत् एकः दस्युः जले प्रविश्य पुरस्कारं कर्तुं प्रयत्नं करोति स्म

नौका खातस्य प्रवेशं प्रति मन्दं सर्पितवतीअन्धकारे इयं सूक्ष्मक्रिया आसीत्फ्रैङ्कः सन्देहः आसीत् यत् सः तां कर्तुं शक्ष्यति इतिकदापि सावधानतायाः समयः आसीत्खातप्रवेशः केवलं शिलानां अन्धकारे मन्दं धूसरः धबलः आसीत्सः स्लूथ् नौकां तं प्रति नीतवान्

तीरात् गोलीनां ध्वनिः प्रतिध्वनितवतीएकः कृष्णाकृतिः अकस्मात् नौकायाः पार्श्वे उत्थितवती, रिवाल्वरं उन्नतं कृतवती, किन्तु जो आश्चर्यजनकस्फूर्त्या तं पुरुषं प्रति उत्प्लुत्य गतवान्तस्य मुष्टिः निर्गत्य दस्योः मुखं प्रति आहतवतीमन्दं चीत्कारेण सः पुरुषः पृष्ठतः स्खलित्वा तरङ्गेषु निमग्नः अभवत्सः क्षणे उत्थितवान्, जले कटिप्रदेशे, स्प्लटर् कुर्वन् श्वासं मुक्त्वा , किन्तु तदा स्लूथ् नौका अनेकयार्ड् दूरे आसीत्, जलं गभीरं भूत्वा तं पुरुषं अधिकं प्रविश्य गन्तुं अनुमतवत्तस्य रिवाल्वरः निरर्थकः अभवत्, सः तीरं प्रति गन्तुं आरब्धवान्, स्वयं प्रति गर्जन्

मोटरनौका खातप्रवेशं प्राप्तवतीशिलाः उभयतः उन्नताः आसन्

फ्रैङ्कः श्वासं धृतवान्कदापि शिलानां खर्परध्वनिं श्रोतुं सः अपेक्षितवान्, किन्तु स्लूथ् नौका संकीर्णमार्गेण निर्विघ्नं गतवती, ततः समुद्रं प्रति उत्थितवतीसः चक्रं परिवर्त्य नौकां अग्रे नीतवान्, क्षणान्तरे इञ्जिनं खातस्य दस्यून् प्रति स्वकीयं स्टैक्काटो ध्वनिं गर्जितवान्

फ्रैङ्कः पृष्ठतः अवलोकितवान्सः तीरे र्चलाइट्स् उपरि अधः चलन्तीः द्रष्टुं शक्तवान्

ते स्वकीयाः नौकाः प्रति गच्छन्ति!” इति सः उक्तवान्

ततः, एकेन गम्भीरेण स्मितेन, सः चक्रस्योपरि अग्रे नम्रः अभवत्मोटरनौकां समुद्रं प्रति नीत्वा, सः तीरं प्रति दूरस्थं खातं प्रति नीतवान्, यत्र दस्यवः स्वकीयां नौकां गुप्तं कृतवन्तः आसन्


मानक-पुस्तकानिCC0/PD. न कस्यचित् अधिकाराः सन्ति