बेपोर्टे पुनः प्रत्यागत्य बालकाः स्वस्य प्रस्तरस्य गृहस्य दर्शनं सर्वतः विचारयन्ति स्म।
रक्तरञ्जितस्य टोपस्य गृहे उपस्थितेः विषये रक्तकेशस्य पुरुषस्य यः व्याख्यां दत्तवान् तया कश्चन अपि सन्तुष्टः न आसीत्।
“अहं निश्चितं जानामि यत् सः तस्मिन् विषये अधिकं जानाति यत् कथयितुं न इच्छति,” इति फ्रैङ्कः अवदत्।
“अन्यः पुरुषः प्रथमं तस्य दावीं कर्तुम् आरब्धवान्, ततः सः स्वकथां कथयित्वा प्रविष्टवान्,” इति चेट् अकथयत्।
“एतत् एव सन्देहस्य भागः। ततः, यदा अहं प्रथमं पाकगृहं प्रविष्टवान्, तदा किमर्थं सः टोपं गोपितवान्?”
“एतत् अतीव गूढं वस्तु अस्ति,” इति जोः अवदत्। “तथ्यं यत् पिता अदृश्यः अभवत् तथा च यत् तस्मिन् टोपे रक्तस्य चिह्नानि सन्ति—”
“अस्माभिः एतत् चीफ् कोलिग्-स्य समक्षं प्रस्तुतं करणीयं,” इति फिल् सूचितवान्।
बालकाः परस्परं सन्देहेन अवलोकयन्ति स्म। पुलिसाध्यक्षः कोलिग् स्थूलः, गर्वितः अधिकारी आसीत् यस्य बुद्धेः अतिरेकः कदापि न आसीत्। तस्य प्रमुखः उपग्रहः सहायकश्च ओस्कार् स्मफ् आसीत्, बेपोर्ट-पुलिसबलस्य जासूसः। यथा चेट् उक्तवान्, “यदि तयोः उभयोः बुद्धिं संयोजयेत् तर्हि अर्धबुद्धेः योग्यं भवेत्।”
“अहं न मन्ये यत् एतत् अधिकं लाभं करिष्यति,” इति फ्रैङ्कः अवदत्। “किन्तु एतत् किमपि हानिं न करिष्यति। कोलिग् तान् भयभीतान् कर्तुं शक्नोति, यदि सः तं गृहं गत्वा प्रश्नान् पृच्छेत्।”
ततः बालकाः पुलिसस्थानकं गत्वा, डेस्क-सार्जेण्ट्-स्य समक्षं स्वकार्यं निवेद्य, अध्यक्षस्य निजकक्षं प्रविष्टवन्तः। ते चीफ् कोलिग् तथा जासूसः स्मफ् चेकर्स्-क्रीडायां निमग्नौ दृष्टवन्तः।
“स्मफ्, तव चालः अस्ति,” इति अध्यक्षः अवदत्। “बालकाः, किम् अस्ति?” इति सः उक्त्वा उन्नतवान्।
फ्रैङ्कः रक्तरञ्जितं टोपं प्रदर्श्य, कथं कुत्र च तत् प्राप्तम् इति व्याख्यातवान्। एतावता स्मफ् स्वशिरः किञ्चित् कालं यत्नेन खर्जितवान्, ततः स्वप्रतिद्वन्द्विनः राजानं जितवान्।
चीफ् कोलिग् गुञ्जितवान्, राज्ञः हानेः निराशायां वा टोपस्य विषये सूचनायां स्वीकृतौ वा, बालकाः न ज्ञातवन्तः।
“तर्हि एतत् फेन्टन् हार्डी-स्य टोपः अस्ति, न वा?” इति अध्यक्षः अपृच्छत्।
“तस्य एव अस्ति, निश्चितम्।”
“तर्हि तस्य किम् अभवत् इति त्वं मन्यसे?”
“अस्माकं न ज्ञातम्। एतत् एव अस्माभिः त्वया सहायतां कर्तुम् इच्छामः। किन्तु, अस्य टोपस्य दृष्ट्या, अस्माभिः भयः अस्ति यत् कश्चन अनिष्टं घटितम् अस्ति।”
“स्मफ्, क्षणं प्रतीक्षस्व—क्षणं प्रतीक्षस्व।” अध्यक्षः चेकर्बोर्डं किञ्चित् कालं चिन्तितवान्, ततः चालं कृतवान्। सः आसने पुनः स्थितवान्। “इदानीं तत् जेतुं प्रयत्नं कुरु!” इति सः उक्त्वा पुनः बालकान् अवलोकितवान्। “किं कर्तुम् इच्छसि?” इति सः अपृच्छत्।
“अस्माकं सहायतां कुरु तं प्राप्तुम्।”
अध्यक्षः तान् कृपया अवलोकितवान्।
“शायद् सः एकद्व्योः दिनेषु प्रकटिष्यति।”
“सः पूर्वं एव दीर्घकालं लुप्तः अस्ति,” इति जोः प्रतिवादं कृतवान्। “त्वं पोलुक्का-स्थानं गत्वा तान् जनान् प्रश्नं कर्तुम् इच्छामः। ते घटनायाः विषये अधिकं जानन्ति यत् कथयितुं न इच्छन्ति।”
“पोलुक्का-स्थानम्!” इति अध्यक्षः उक्त्वा ओष्ठौ संकुचितवान्। “त्वं पश्यसि, एतत् नगरस्य सीमायां न अस्ति।”
“किन्तु फेन्टन् हार्डी बेपोर्ट-नगरस्य नागरिकः अस्ति।”
“स्मफ्, त्वं किं मन्यसे?”
“क्षणं प्रतीक्षस्व—मम चालः अस्ति।” स्मफ् चेकर्बोर्डं किञ्चित् कालं चिन्तितवान्, स्वचालं कृतवान्, ततः न्यायिकरूपेण उन्नतवान्। “सत्यं वक्तुं, अध्यक्ष,” इति सः अवदत्, “अहं मन्ये यत् अस्माभिः पोलुक्का-स्थानात् दूरे एव स्थातव्यम्। तत्र विचित्राः कथाः प्रचलिताः सन्ति।”
“अहं अपि तथा एव मन्ये,” इति अध्यक्षः सहमतवान्।
“किं त्वं वदसि यत् अस्माकं सहायतां न करिष्यसि?” इति फ्रैङ्कः उक्त्वा आश्चर्यं प्रकटितवान्।
“अहो, अस्माभिः स्वनेत्राणि उन्मीलितानि भविष्यन्ति,” इति अध्यक्षः वचनं दत्तवान्। “किन्तु सः निश्चितं प्रकटिष्यति। सः प्रकटिष्यति। चिन्तां मा कुरु।”
“यदि अस्माभिः बेपोर्ट-पुलिसविभागस्य क्रियां प्रतीक्षामहे तर्हि सः कदापि प्रकटं न भविष्यति,” इति चेट् उत्साहेन अवदत्।
“किम् एतत् सत्यम्?” इति चीफ् कोलिग् क्रुद्धः अभवत्।
“निश्चितं, अध्यक्ष,” इति फ्रैङ्कः स्निग्धतया अवदत्, “यदि त्वं पोलुक्का-स्थानं गन्तुं भीतः असि यतः तत् भूतगृहम् इति कथ्यते, तर्हि चिन्तां मा कुरु। अस्माभिः समाचारपत्रेषु वक्तुं शक्नुमः यत् अस्माकं पिता अनिष्टेन घटनया प्रभावितः अस्ति इति तथा च यत् त्वं तस्य विषये अनुसन्धानं कर्तुं न इच्छसि इति, किन्तु अस्माभिः त्वां किमपि व्यथितं मा कुरु—”
“समाचारपत्रेषु किम् उक्तम्?” इति अध्यक्षः उक्त्वा आसनात् तूर्णं उत्थितवान् येन चेकर्बोर्डः स्मफ्-स्य उरुणि पतितवान्। “एतत् समाचारपत्रेषु न प्रकाशयन्तु।” अध्यक्षः प्रचारात् सर्वदा भीतः आसीत् यदि सः अत्यन्तं अनुकूलः न आसीत्।
“करदातारः तत् न रोचयेयुः,” इति जोः सूचितवान्। “ते त्वां नियमं पालयितुं वेतनं ददति यदि ते जानन्ति यत् त्वं पोलुक्का-स्थानं गन्तुं भीतः असि—”
“अधुना, अधुना,” इति अध्यक्षः चिन्तितः अभवत्। “कः किमपि उक्तवान् यत् पोलुक्का-स्थानात् भीतः अस्मि? किं त्वं परिहासं ग्रहीतुं न शक्नोषि? निश्चितं अहं गत्वा अनुसन्धानं करिष्यामि—अन्ततः अहं स्मफ्ं- प्रेषयिष्यामि—”
“कः, अहम्?” इति स्मफ् भयेन अपृच्छत्।
“स्मफ् च अहं च, उभौ सह गमिष्यावः।”
“अहं निश्चितं न गमिष्यामि एकाकी,” इति स्मफ् अवदत्।
“यावत् अस्माभिः निश्चितं यत् त्वं अनुसन्धानं करिष्यसि, तावत् अस्माभिः समाचारपत्रेषु किमपि न वदिष्यामः,” इति फ्रैङ्कः अवदत्, ततः चीफ् कोलिग् निश्वासं मुक्तवान्।
“एतत् उत्तमम्। एतत् उत्तमम्,” इति सः अवदत्। “स्मफ् च अहं च, श्वः प्रातः एव तत्र गमिष्यावः यदि किमपि ज्ञास्यावः तर्हि त्वां सूचयिष्यावः।”
किन्तु यद्यपि चीफ् कोलिग् तथा जासूसः स्मफ् श्वः प्रातः बेपोर्टतः अत्यन्तं शब्दायमानेन जीर्णेन फ्लिवर-यानेन प्रस्थितवन्तौ, स्मफ् चक्रस्य समीपे भयेन स्थितवान्, तथापि ते मध्याह्नात् पूर्वं प्रत्यागत्य फेन्टन् हार्डी-स्य विषये अधिकं किमपि ज्ञातुं न शक्तवन्तौ इति सूचितवन्तौ। ते उक्तवन्तौ यत् ते गृहं गत्वा, तत्रस्थाः जनाः टोपस्य प्राप्तेः विषये युक्तियुक्तां व्याख्यां दत्तवन्तः।
“अतीव सुशीलाः जनाः आसन्,” इति चीफ् कोलिग् अधिकं कथितवान्। “पुरुषः उक्तवान् यत् सः टोपं मार्गे प्राप्तवान्, तर्हि किमर्थं सः असत्यं वदेत्? अतः स्मफ् च अहं च, प्रत्यागतवन्तौ।”
“आम्,” इति स्मफ् गम्भीरतया सहमतवान्, “अस्माभिः प्रत्यागतम्।”
“शीघ्रतया,” इति जोः व्यङ्ग्येण सूचितवान्।
कोलिग् स्मफ् च अस्वस्थं अनुभूतवन्तौ। सत्यं वक्तुं, ते प्रस्तरस्य गृहस्य विषये याः भीतिजनकाः कथाः श्रुतवन्तः ताभिः एवं प्रभाविताः आसन् यत् ते आवश्यकात् अधिकं कालं न तस्थुः। ते केवलं रक्तकेशस्य पुरुषस्य किञ्चित् प्रश्नान् पृष्टवन्तौ, टोपस्य प्राप्तेः विषये तस्य व्याख्यां प्राप्य, ततः गृहात् यथा गौरवं रक्षितुं शक्यते तथा शीघ्रतया प्रस्थितवन्तौ।
“अस्माभिः स्वकर्तव्यं कृतम्,” इति चीफ् कोलिग् अवदत्। “न कोऽपि पुरुषः अधिकं कर्तुं शक्नोति।”
एतेन सह बालकाः सन्तुष्टाः भवितुं बाध्याः अभवन्।
किन्तु ते सन्तुष्टाः न आसन्।
“अस्य गूढव्यापारस्य गणस्य प्रस्तरस्य गृहस्य च मध्ये कश्चन सम्बन्धः अस्ति,” इति फ्रैङ्कः अवदत्। “अयं पुरुषः स्नैक्ली एतस्मिन् सर्वेण संलग्नः अस्ति, अहं निश्चितः अस्मि।”
“किं माता न उक्तवती यत् सः फेलिक्स् पोलुक्का-स्य सम्बन्धी अस्ति?”
“आम्—तर्हि किं सम्भावना नास्ति यत् सः पोलुक्का-कृषिगृहं लब्धवान् यदा वृद्धः कृपणः मृतः? शायद् एतत् एव तं प्रेरितवत् यत् सः स्वस्य गूढव्यापारस्य क्रियाः अत्र स्थानान्तरितवान्।”
“शायद् स्नैक्ली अस्माभिः कृषिगृहे दृष्टयोः पुरुषयोः एकः आसीत्।”
“अहं न आश्चर्यं मन्ये,” इति फ्रैङ्कः अवदत्। “किन्तु यत् अहं चिन्तयामि तत् एतत्—तयोः मोटरनौकयोः कुतः आगतवत्यौ यदा जोन्स् गोलीकृतवान्? अस्माभिः ते खाडीं न दृष्टवन्तः। ते प्रस्तरस्य अधः एव आगतवत्यौ इति प्रतीयते।”
“किं त्वं मन्यसे यत् तत्र गुप्तः बन्दरः अस्ति?”
“सम्भावना अस्ति। एतत् एवं पश्य। स्नैक्ली एव सः पुरुषः यः जोन्स्-स्य विषये उक्तवान्। स्नैक्ली पोलुक्का-स्य सम्बन्धी आसीत्, तथा च सम्भवतः अधुना कृषिगृहस्य स्वामी अस्ति। स्नैक्ली बार्मेट् खाडीं प्रति गूढव्यापारं करोति यस्य आधारं सरकारीयाः पुरुषाः प्राप्तुं न शक्तवन्तः। शायद् सः आधारः पोलुक्का-कृषिगृहम् अस्ति।”
“किन्तु तत् प्रस्तरस्य शिखरे अस्ति!”
“सम्भवतः गृहात् प्रस्तरस्य पादस्य कस्यचित् गुप्तस्य बन्दरस्य गुप्तः मार्गः अस्ति।”
“अरे, फ्रैङ्क्, एतत् युक्तियुक्तं प्रतीयते!”
“तथा च सम्भवतः एतत् एव कारणं यत् अपहर्तारः जोन्स्-स्य सह तूर्णं पलायितवन्तः। यदि ते केन्-कृषिगृहात् अस्माकं पूर्वं किञ्चित् कालं पूर्वं प्रस्थितवन्तः, तर्हि अस्माभिः तेषां दृष्टिं प्राप्तुं शक्तवन्तः। किन्तु अस्माभिः न दृष्टवन्तः।”
“त्वं मन्यसे यत् ते पोलुक्का-स्थानं प्रविष्टवन्तः?”
“किमर्थं न? सम्भवतः जोन्स् तत्र एव गुप्तः अस्ति। तत् एव—यदि ते तं न हतवन्तः,” इति सः संकोचेन अधिकं कथितवान्।
“किन्तु पितुः किम् अभवत्?”
“एतत् एव अस्माभिः ज्ञातुं प्रयत्नं करिष्यामः। किं त्वं मन्यसे यत् टोनी-स्य पिता अस्मभ्यं स्वस्य मोटरनौकां दातुं शक्नोति येन अस्माभिः प्रस्तरस्य पादस्य अनुसन्धानं कर्तुं शक्नुमः?”
“त्वं किं प्राप्तुम् आशंसे?”
“अस्माभिः ज्ञास्यामः यदि मोटरनौकाः गोपितुं कुत्रचित् स्थानं अस्ति। यदि अस्माभिः किमपि सूचनां प्राप्स्यामः तर्हि तत् सरकारीयाधिकारिणां समक्षं प्रस्तुत्य पोलुक्का-स्थानं आक्रमणं कर्तुं शक्नुमः। ततः अस्माभिः किञ्चित् सन्तोषं प्राप्स्यामः, तथा च सम्भवतः पितुः किम् अभवत् इति ज्ञास्यामः।”