हार्डी-कुमारौ स्वस्य संकटस्य ज्ञानेन आतङ्कितौ आस्ताम्।
छतस्य मध्ये लम्बमानः प्रबलः विद्युत्प्रकाशः तादृशं स्पष्टं प्रकाशं प्रसारयति स्म यत् तौ निश्चितं दृष्टौ भविष्यतः इति तौ निश्चितवन्तौ, विशेषतः यदा तौ ज्ञातवन्तौ यत् ताभ्यां पृष्ठतः स्थिताः पेटिकाः किञ्चित् दूरे स्थिताः आसन्। यदि ताभ्यां पृष्ठतः स्थिताः रेशमस्य पट्टिकाः न भवेयुः तर्हि तौ निश्चितं दृष्टौ भविष्यतः इति।
“अत्र किञ्चित् विशेषं रेशमम् अस्ति,” इति तौ प्रथमं पुरुषं वदन्तं श्रुतवन्तौ। “कदाचित् अहम् अपि तत् उपरि आनेयं। बर्कः वदति स्म यत् सः अधिकं रेशमं संभालितुं शक्नोति इति।”
“अस्माकं विनाशः सम्पन्नः!” इति फ्रैङ्कः चिन्तितवान्। “यदि सः कदाचित् तत् रेशमं ग्रहीतुं समीपं आगच्छति तर्हि सः निश्चितं अस्मान् द्रक्ष्यति।”
किन्तु अन्यः पुरुषः विरोधं कृतवान्।
“किं प्रयोजनम्? यदि बर्कः तत् गृह्णाति तर्हि अपि त्वं सर्वं तत् उपरि आनेन न किञ्चित् अधिकं धन्यवादं प्राप्स्यसि। यदि सः न गृह्णाति तर्हि त्वं तत् पुनः अधः नेतव्यं भविष्यसि। अस्मिन् समूहे मम सूक्तिः अस्ति यत् स्नैक्लेयः यत् आज्ञापयति तत् एव करोमि, न अधिकम्।”
“त्वं सम्यक् वदसि इति मन्ये। वयं केवलं मादकद्रव्यम् उपरि आनेष्यामः।”
कुमारयोः सुखाय सः पुरुषः परावृत्य चाम्बरस्य अन्यं पार्श्वं गतवान्। तौ किञ्चित् सरसरायाः शब्दं श्रुतवन्तौ। ततः शब्दाः आगताः:
“भवतु, वयं तत् प्राप्तवन्तः। वयं पुनः उपरि गच्छामः।”
स्विचः स्फुटितः, ततः गुहा तत्क्षणं अन्धकारे निमग्ना अभवत्। सः अन्धकारः पेटिकाभ्यां पृष्ठतः कुर्चितैः कुमारैः अतीव सुखकरः आसीत्। तौ सुखेन श्वसितुं प्रारभेताम्। तौ द्वारं बद्धं श्रुतवन्तौ, ततः तौ द्वयोः पुरुषयोः पदचारं श्रुतवन्तौ यत् तौ प्रवेशमार्गे सोपानानि आरोहतः।
यदा पदचारः न श्रूयते स्म, तदा फ्रैङ्कः निर्वेदसहितं विद्युत्प्रकाशं प्रज्वालितवान्।
“सः अतीव निकटः आसीत्। हे भगवन्, अहं निश्चितं मन्ये यत् तौ अस्मान् प्राप्तवन्तौ इति।”
“ताभ्यां सह अस्माकं किञ्चित् अपि अवसरः न आसीत्। त्वं निश्चितं जानीहि यत् तौ शस्त्राणि धारयतः इति।”
“भवतु, वयं तान् अनुगच्छामः।”
“अहं त्वया सह अस्मि। वयं जानीमः यत् अस्माकं मार्गः सम्यक् अस्ति इति।”
“चौराणां सम्पूर्णं गुहां वयं प्रविष्टाः भवेम यदि वयं सावधानं न भवेम। अतः अधुना अतीव सूक्ष्मं भविष्यति।”
“अधुना यत् सूक्ष्मं भविष्यति तत् पूर्वं यत् आसीत् ततः अधिकं न भविष्यति। तौ यावत् अत्र आस्ताम् तावत् अहं दश वर्षाणि जीवितवान् इति मन्ये।”
तौ चाम्बरं प्रतिगत्य पुनः द्वारं उद्घाटितवन्तौ। सावधानतया तौ प्रवेशस्थले निर्गत्य, द्वारं पृष्ठतः बद्ध्वा, पुनः सोपानानां पङ्क्तिं प्रत्यक्षीकृतवन्तौ।
“अहं प्रथमं गच्छामि,” इति फ्रैङ्कः अवदत्। “मम पृष्ठतः निकटं तिष्ठ।”
सः विद्युत्प्रकाशं निर्वापयितुं निश्चितवान्, यतः सम्भवतः चौराः सोपानानां शिरसि रक्षकं स्थापितवन्तः स्युः, तदा तेषां आगमनं ज्ञातं भवेत्। अतः घोरे अन्धकारे तौ सोपानानि आरोहतः, पदं पदम्।
तौ प्रथमानां सोपानानां शिरः प्राप्तवन्तौ, ततः तौ काष्ठानां निर्मितं प्रवेशस्थलं प्राप्तवन्तौ यत् शिलायाः भित्तेः पार्श्वे किञ्चित् दूरं गत्वा अन्यानि सोपानानि प्रति गच्छति स्म।
अत्र कुमारौ पुनः श्रोतुं स्थगितवन्तौ। समुद्रस्य तरङ्गाणां दूरस्थं प्रहारं विना सर्वं श्मशानवत् नीरवं आसीत्।
“अहं किञ्चित् अपि शब्दं न शृणोमि,” इति जोः मन्दं अवदत्,
“आगच्छ,” इति तस्य भ्राता अवदत्।
शिलायाः मध्ये प्रवेशमार्गः अतीव गभीरः आसीत्, ततः तौ अगणितानि सोपानानि आरुह्य यावत् तयोः अङ्गानि श्रान्तानि अभवन्। तौ न ज्ञातवन्तौ यत् शिला इतनी उच्चा आसीत् इति।
किन्तु अन्ते तौ अन्तिमं प्रवेशस्थलं प्राप्तवन्तौ, तत्र तौ अन्यं द्वारं प्रत्यक्षीकृतवन्तौ। एतत् द्वारं, तौ अनुमितवन्तौ, यत् तत् बहिः मुक्तं प्रदेशं प्रति गच्छति वा भूमेः सतहस्य अधः कस्याश्चित् गुहायाः प्रति गच्छति। कदाचित्, फ्रैङ्कः चिन्तितवान्, तत् पोलुक्का-गृहस्य भूगृहं प्रति अपि गच्छति।
कुमारौ द्वारस्य समीपं गत्वा, शब्दं न कुर्वन्तौ, श्रुतवन्तौ।
तौ किञ्चित् अपि शब्दं न श्रुतवन्तौ।
तथापि, पूर्वस्य संकटस्य सावधानतया, तौ किञ्चित् कालं प्रतीक्षितुं निश्चितवन्तौ। यथा पश्चात् घटनाः प्रदर्शितवत्यः, तथा तौ शोभनं कृतवन्तौ।
किञ्चित् कालं यावत् तौ द्वारस्य पार्श्वतः किञ्चित् अपि शब्दं न श्रुतवन्तौ, न च कश्चित् तत्र अस्ति इति कोऽपि संकेतः आसीत्। किन्तु, पञ्च मिनिटानि यावत् तीव्रतया श्रुत्वा, तौ किञ्चित् विचित्रं सरसरायाः शब्दं श्रुतवन्तौ, ततः निःश्वासः। एतत् एव आसीत्।
“तत्र कोऽपि अस्ति!” इति फ्रैङ्कः मन्दं अवदत्।
जोः अन्धकारे शिरः अचालयत्।
तौ किं कर्तव्यं इति न ज्ञातवन्तौ। प्रतीयते स्म यत् द्वारस्य पार्श्वतः कोऽपि अस्ति। सम्भवतः रक्षकः। यदि एकः एव पुरुषः अस्ति तर्हि तं आक्रम्य तस्य शस्त्रं हर्तुं शक्यते, यद्यपि तौ एतत् शब्दं विना, चौराणां ध्यानं आकर्षयितुं विना कर्तुं न शक्नुवतः इति।
तयोः समस्या स्वयमेव समाधानं प्राप्तवती।
दूरे द्वारं ध्वनितम्। ततः मन्दः स्वराणां मर्मरः आगतः, यः प्रबलः अभवत्, पदचारश्च।
“अहं वदामि यत् एतत् मूर्खतायाः अन्तः समाप्तः। सः हस्ताक्षरं करिष्यति, सः अधुना एव हस्ताक्षरं करिष्यति, वा अहं कारणं ज्ञास्यामि।”
कुमारौ चकितौ अभवताम्। यतः स्वरः तस्य एव पुरुषस्य आसीत् यः तौ अपराह्ने खाडीं निर्गन्तुं आदिष्टवान् आसीत्।
“एतत् एव सम्यक्, नायक!” इति अन्यः कश्चित् प्रत्यवदत्। “तं हस्ताक्षरं कर्तुं प्रेरय, तस्य मुखं बद्धं कर्तुं च प्रतिज्ञां कर्तुं प्रेरय।”
“यदि सः न करोति तर्हि सः कदापि जीवित्वा कथयितुं न शक्ष्यति, एतत् निश्चितम्!” इति प्रथमः पुरुषः शुष्कतया अवदत्।
स्विचस्य स्फुटनस्य शब्दः आसीत्, ततः कुमारौ पादयोः द्वारस्य अधः पीतं प्रकाशस्य किरणं द्रष्टुं शक्तवन्तौ। शब्देभ्यः तौ अनुमितवन्तौ यत् त्रयः वा चत्वारः पुरुषाः पार्श्वस्य कक्षं प्रविष्टवन्तः इति।
“भवतु, सः अत्र एव अस्ति,” इति “नायक” इति सम्बोधितः पुरुषः अवदत्। सः कक्षं प्रतिगत्य कुमारौ काष्ठस्य भूमौ आसनस्य सरसरायाः शब्दं श्रुतवन्तौ। “त्वं ज्ञास्यसि यत् एतत् प्रवेशाय सुलभं स्थानं, निर्गमाय दुर्लभं स्थानं इति।”
एकः श्रान्तः स्वरः तं प्रत्यवदत्। स्वरः मन्दः आसीत्। कुमारौ शब्दान् न ज्ञातवन्तौ।
“त्वं अत्र बन्दी अस्ति, त्वं अत्र बन्दी एव भविष्यसि यावत् त्वं मरिष्यसि, यावत् त्वं एतत् पत्रं हस्ताक्षरं न करोषि।”
पुनः श्रान्तः स्वरः अवदत्, किन्तु पूर्ववत्, स्वरः इतना मन्दः आसीत् यत् शब्दाः अस्पष्टाः आसन्।
“त्वं हस्ताक्षरं न करोषि, किम्? वयं तत् द्रक्ष्यामः!”
“किञ्चित् दिनानि यावत् सः क्षुधितः भविष्यति, ततः सः भिन्नं चिन्तयिष्यति,” इति अन्यः पुरुषः अवदत्। तस्य सहचराणां कर्कशः हासः आसीत्।
“आम्, अस्माभिः सह यावत् त्वं न भविष्यसि तावत् त्वं क्षुधितः भविष्यसि। अहं तुभ्यं एतत् वचनं ददामि,” इति कर्कशः स्वरः अवदत्। “त्वं हस्ताक्षरं करिष्यसि वा?”
“न,” इति तौ पार्श्वस्य कक्षे बन्दी पुरुषः उत्तरं दत्तवान् इति श्रुतवन्तौ।
कः एषः पुरुषः यः चौरैः भूगृहे बन्दीकृतः आसीत्? एषा एव चिन्ता प्रत्येकस्य कुमारस्य मनसि आसीत् यदा सः संवादं श्रुतवान्।
“त्वम् अस्मासु अतीव ज्ञातवान् असि। त्वम् अतीव ज्ञातवान् असि, च अस्माभिः त्वं कदापि निर्गन्तुं न दास्यामः यत् त्वं तत् ज्ञानं उपयोक्तुं शक्नोषि। त्वं एतत् स्पष्टं जानीहि। त्वं एतत् पत्रं पठितवान् असि। यदि त्वं हस्ताक्षरं न करोषि तर्हि त्वं क्षुधया मरिष्यसि।”
बन्दी पुरुषः स्पष्टं न प्रत्यवदत्।
“तस्मै उष्णलोहस्य स्वादं दातुं प्रयत्नं कुरु,” इति चौराणां एकः सूचितवान्।
“न, एतादृशं किञ्चित् न। एतत् अतीव कठोरम्। अहं तस्मै अवसरं ददामि। सः एतत् पत्रं अधुना हस्ताक्षरं करोतु वा परिणामान् स्वीकरोतु।”
तथापि कोऽपि उत्तरं न आसीत्।
“त्वं दुराग्रहं करोषि, किम्? त्वं माम् उत्तरं अपि न दास्यसि!” इति समूहस्य नायकः स्पष्टं क्रुद्धः अभवत्। सहसा सः अक्रोशत्:
“एतत् पत्रं हस्ताक्षरं कुरु, हार्डी, वा त्वं क्षुधया मरिष्यसि—यथा मम नाम स्नैक्लेयः इति निश्चितम्!”