स्नॅक्ले, प्रथमविह्वलतायाः आश्चर्यस्य च पुनः प्राप्तः सन्, उच्चहास्ये आसीत्।
“समये एव!” सः हसन्, सन्तोषेण स्वहस्तौ मर्दयन्। “समये एव! यदि वयं किञ्चित् विलम्बेन आगच्छाम तर्हि ते सर्वथा अस्मत् दूरं गताः स्युः।”
हार्डी-कुमारौ मौनम् आस्ताम्। तौ निराशया पीडितौ आस्ताम्। पलायनं निश्चितम् इति प्रतीतम् आसीत्, ततः क्षणेन पटलं परिवर्तितम्, इदानीं ते सर्वे पूर्वापेक्षया अधिकं दुर्गतिं प्राप्ताः आसन्।
“अस्माभिः किं करणीयम्, प्रमुख?” इति एकः पुरुषः पृष्टवान्।
कुमारयोः कर्णे सः स्वरः परिचितः आसीत्, तौ च उन्नतौ। तयोः आश्चर्यं न आसीत् यत् सः पुरुषः रेड्हेड् एव आसीत्, यं तौ पोलुक्का-स्थाने दृष्टवन्तौ आस्ताम् यदा फ्रॅंक् स्वपितुः टोपीं प्राप्तवान् आसीत्।
“तेषां सह किं करणीयम्?” इति स्नॅक्ले उक्तवान्। “एषः महान् समस्या अस्ति। अस्माकं हस्ते त्रयः सन्ति, यत्र पूर्वम् एकः एव आसीत्। अस्माभिः एकस्य स्थाने त्रयः जनाः मुखं न उद्घाटयेयुः इति करणीयम्। अस्माभिः त्रयः जनाः रक्षणीयाः सन्ति।”
“यत् अहं प्रथमतः कर्तुम् इच्छामि तत् करणीयम्,” इति रेड्हेड् दृढतया उक्तवान्। “यावत् हार्डी जीवति, सः भयङ्करः अस्ति।”
“तव अभिप्रायः अस्माभिः तं नाशयितव्यः?”
“निश्चयेन, अस्माभिः तं नाशयितव्यः—तस्य च तौ पुत्रौ अपि।”
“एतत् कथितं सुलभम्, कृतं दुष्करम्,” इति स्नॅक्ले उक्तवान्, किन्तु शय्यायां स्थितं पुरुषं प्रति कुटिलं दृष्टिं कुर्वन्।
“अहं मन्ये यत् त्वं स्वकीये अन्तःकरणे पूर्णं प्राप्तवान् असि, स्नॅक्ले!” इति फेन्टन् हार्डी उक्तवान्। “किन्तु अहं मन्ये यत् त्वं कस्यापि कृते कठोरः असि,” इति सः कटुतया अवदत्। सः स्वपुत्रयोः तयोः च सम्भावितं भाग्यं चिन्तयन् आसीत्, न तु स्वस्य।
“मम अन्तःकरणं प्रति चिन्तां मा कुरु,” इति स्नॅक्ले उपहसन् उक्तवान्; किन्तु तस्य मुखे छाया आगता। “त्वं मम विषये किं जानासि?” इति सः कर्कशं पृष्टवान्।
“अहं सर्वं जानामि यत् फेलिक्स् पोलुक्का-विषये किम् अभवत्। तस्य गिरिशिखरस्य गृहे महान् निधिः आसीत्, त्वं च तं प्राप्तवान्, ततः त्वं तं स्थानं स्वकीयानां तस्करक्रियाणां कृते उपयुक्तं कृतवान्।”
“ओ, मौनं भव!” इति स्नॅक्ले क्रोधेन उक्तवान्। “अहं त्वां स्थिरं करिष्यामि, तव च तौ बालकौ अपि! केवलं प्रतीक्षां कुरु तथा पश्य!”
प्रमुखतस्करेण गुप्तचरेण च एतस्याः वार्तायाः समये चत्वारः तस्कराः कक्षस्य पृष्ठभागे स्वयं मध्ये किञ्चित् कथयन्तः आसन्, इदानीं तेषां मध्ये एकः पुरुषः अग्रे आगतवान्।
“त्वां प्रति किञ्चित् वक्तुम् इच्छामि, प्रमुख,” इति सः आरभत, स्नॅक्ले प्रति सम्बोधयन्।
“इदानीं किम् अस्ति?” प्रमुखतस्करस्य स्वरः क्रोधपूर्णः आसीत्।
“एतेषां त्रयाणां सह किं करणीयम् इति विषये अस्ति, यदा अस्माभिः ते बन्दिनः सन्ति,” इति पुरुषः सन्दिग्धतया उक्तवान्। “निश्चयेन, तव व्यवसायः तव स्वकीयः अस्ति, फेलिक्स् पोलुक्का-विषये किम् अभवत् इति अस्माभिः न किमपि पृच्छामः, किन्तु अस्माभिः एतस्यां तस्करक्रियायां सहभागिनः स्मः, पश्यतु? अस्माभिः अतिशयेन रक्तहस्तस्य कस्यापि कृते न स्थास्यामः।”
“एतत् सत्यम्!” इति अन्यः पुरुषः उक्तवान्।
“किञ्चित् भीरुः,” इति स्नॅक्ले उपहसन् उक्तवान्। “त्वं सावधानं भव अन्यथा अहं सर्वान् निष्कासयिष्यामि!”
“न, त्वं न करिष्यसि, प्रमुख,” इति प्रथमः पुरुषः उक्तवान् यः तं सम्बोधितवान् आसीत्। “अस्माभिः एतस्यां तस्करक्रियायां साहाय्यं कृतम्, अस्माभिः च अस्माकं पूर्णं भागं प्राप्स्यामः।”
“अस्माकं तेषां त्रयाणां बन्दिनां विषये अन्यः योजना अस्ति,” इति एकः पुरुषः उक्तवान् यः अद्यापि न उक्तवान् आसीत्। “अहं मन्ये यत् एषा योजना उत्तमं कार्यं करिष्यति।”
“का योजना?” इति प्रमुखतस्करः संक्षिप्तं पृष्टवान्।
“अस्माभिः लि चाङ्ग-विषये कथयन्तः आस्मः।”
“तस्य विषये किम्?”
“तेषां सह लि चाङ्ग-प्रति प्रदातव्यम्। सः प्रातः चीनं प्रति प्रयाणं करिष्यति। तेषां तस्य जहाजे आरोपणं करणीयम्।”
स्नॅक्ले किञ्चित् कालं स्वशिरः कण्डूयितवान्। स्पष्टतया सः विचारः तस्य मनः प्रति आगतः।
“असत् न,” इति सः मन्दं उक्तवान्। “अहं लि चाङ्ग-विषये न चिन्तितवान् आसम्। आम्, सः तेषां रक्षणं कर्तुं शक्ष्यति। सः तेषां पुनरागमनं न भविष्यति इति सुनिश्चितं करिष्यति,” इति सः क्रूरतया हसितवान्।
“सः सम्भवतः तान् चीनं प्राप्तुं पूर्वम् एव समुद्रे क्षिप्स्यति,” इति रेड्हेड् सन्तुष्टतया उक्तवान्। “लि चाङ्ग यात्रिणां पोषणं न इच्छति यदि ते नाशितुं शक्याः स्युः।”
“ततः अधिकं श्रेयस्करम्। अस्माभिः उत्तरदायित्वं न भविष्यति।”
“लि चाङ्ग-प्रति एतत् त्यक्तव्यम्। सः पुरातनः दुष्टः त्रीणि श्वेतवर्णीयान् पुरुषान् स्वाधीनं कर्तुं इच्छति। सः तेषां रक्षणं करिष्यति।”
स्नॅक्ले अग्रे आगत्य संघर्षे पतितं दस्तावेजं भूमेः उन्नीतवान्। सः तं दृष्ट्वा खण्डशः विदारितवान्।
“अस्माभिः एतस्य आवश्यकता नास्ति। त्वं स्वकीयं अवसरं हतवान् असि, हार्डी। यदि त्वं एतत् हस्ताक्षरितं कृतवान् असिस् तर्हि इदानीं मुक्तः भविष्यसि। किन्तु त्वं कदापि मुक्तः न भविष्यसि—त्रयः जनाः अस्माकं गोपनीयं जानन्ति इति। एतत् अतिशयेन जोखिमपूर्णम् अस्ति। त्वं सर्वे लि चाङ्ग-प्रति प्रदास्यन्ते। सः अस्मिन् सप्ताहे किञ्चित् मालं आनीतवान् आसीत्, तस्य च जहाजं प्रातः प्रयाणं करिष्यति। त्वं तेन सह गमिष्यसि।”
फेन्टन् हार्डी मौनम् आसीत्। सः स्वस्य सुरक्षायाः कृते निवेदनं न कर्तुं निश्चितवान् आसीत्।
“भवतु,” इति स्नॅक्ले उक्तवान्, “त्वं किमपि वक्तुं न इच्छसि?”
“न किमपि। मम सह यत् इच्छसि तत् कुरु। किन्तु बालकौ मोचय।”
“अस्माभिः त्वया सह स्थास्यामः, पितः,” इति फ्रॅंक् शीघ्रं उक्तवान्।
“निश्चयेन!” इति जो अवदत्।
“निश्चयेन,” इति स्नॅक्ले उक्तवान्। “अहं त्वां कस्यापि अवसरं न दास्यामि यत् त्वं बेपोर्ट्-प्रति स्वकथां सह पुनरागच्छेः।”
तस्कराणां प्रमुखः कक्षस्य मध्ये किञ्चित् कालं स्थित्वा स्वबन्दिनः कटुहास्येन चिन्तयन् आसीत्। ततः सः अकस्मात् स्वकीये पार्श्वे परिवर्तितवान्।
“भवतु, ते सुरक्षिताः सन्ति,” इति सः रेड्हेड् प्रति उक्तवान्। “अस्माभिः बर्के-सह व्यवहारः करणीयः अस्ति। त्वां द्वौ,” इति सः स्वकीययोः पुरुषयोः प्रति उक्तवान्, “उपत्यकां प्रति गच्छतु तथा नौकां नीत्वा बहिः गच्छतु। लि चाङ्ग-प्रति संकेतं कुरुतु यत् अस्माभिः मोटरनौका तत्कालं प्रेषणीया अस्ति। शेषाः त्वां आगच्छतु तथा बर्के-स्य ट्रकं भारयितुं साहाय्यं कुरुतु। यदि कश्चित् जिज्ञासुः पुलिसकर्मी आगच्छेत् तथा लेन्-मध्ये तं प्राप्नुयात् तर्हि अस्माकं विनाशः भविष्यति।”
“तेषां विषये किम्?” इति रेड्हेड् पृष्टवान्, बन्दिनः प्रति संकेतं कुर्वन्।
“ते सुरक्षिताः सन्ति। किन्तु अहं मन्ये यत् अस्माभिः एकं रक्षकं त्यक्तव्यम्। मल्लोय, त्वं अत्र स्थित्वा प्रहरीं कुरु।”
मल्लोय, एकः क्रोधपूर्णः उग्रः च पुरुषः यः ओव्हरॉल्-वस्त्रं चीर्णं स्वेटरं च धारयन् आसीत्, मस्तकं चालयित्वा द्वारस्य समीपे स्थिते पेटिकायाम् उपविष्टवान्। एषः व्यवस्था स्नॅक्ले-प्रति सन्तोषजनकः आसीत्, तथा च मल्लोय-प्रति चेतावनीं दत्त्वा यत् सः कार्ये निद्रां न गच्छेत् तथा बन्दिनः पलायनं न कुर्युः इति सुनिश्चितं करोतु इति, सः कक्षं त्यक्तवान्, रेड्हेड् अन्यैः तस्करैः च अनुगतः, द्वौ पुरुषौ यौ अन्येन द्वारेण निर्गतवन्तौ आस्ताम् तयोः वर्जनेन। तेषां पदचारः श्रूयते स्म यदा ते गिरिशिखरस्य अधः प्रति गच्छन्तः आसन्।
तस्कराणां गमनानन्तरं कक्षे गुरुतरं मौनम् आगतम्। मल्लोय विषण्णतया पेटिकायाम् उपविष्टः भूमिं प्रति शून्यं दृष्टिं कुर्वन् आसीत्। रिवॉल्वरस्य मूलं तस्य कटिप्रदेशस्य पार्श्वे दृश्यते स्म।
फ्रॅंक् स्वयं बद्धानां रज्जूनां विरुद्धं प्रयत्नं कृतवान्। किन्तु तस्कराः स्वकीयं कार्यं सम्यक् कृतवन्तः आसन्। सः किञ्चित् अपि चालयितुं न शक्तवान्।
“अस्माभिः विनाशः भविष्यति, अहं मन्ये,” इति जो उक्तवान् इति सः श्रुतवान्।
फ्रॅंक् सर्वदा हृदयं न त्यजति स्म, किन्तु इदानीं सः कस्यापि आशायाः किरणं न दृष्टवान्।
“अहं भीतः अस्मि। प्रातः लि चाङ्ग-सह अस्माभिः भविष्यति इति प्रतीयते।”
“किन्तु अस्माभिः चीनं गन्तुं न इच्छामि, फ्रॅंक्!”
“अस्माभिः चीनं प्राप्तुं न शक्नुमः, जो। किं त्वं न श्रुतवान् यत् ते किम् उक्तवन्तः? अस्माभिः सर्वं ज्ञातुं न शक्नुमः, सः दुष्टः चीनी, यः कश्चित् अपि अस्ति, सः समुद्रे गत्वा अस्मान् क्षिप्स्यति।”
“त्वां मौनं भव,” इति मल्लोय गर्जितवान्। “मौनं भव, अहं त्वां कथयामि, अन्यथा अहं त्वां दुःखं दास्यामि,” इति सः स्वकीयं रिवॉल्वरं सूचनात्मकं स्पृष्टवान्।
ततः बन्दिनः मध्ये अशुभं मौनम् आगतम्। फ्रॅंक् जो च विषण्णौ आस्ताम्। तयोः भाग्यं स्थिरं भविष्यति इति प्रतीयते स्म।