कर्कशः आरवः तमसि आगतः।
“प्रधान! रक्तकेश! ते अपसृताः। तान् पश्यत!”
कश्चित् शालायाः छिद्रेण संघर्षन् आसीत्, उन्मत्तस्वरेण आक्रोशन्, अन्यान् तस्करान् पलायनस्य सूचनां ददात्।
“गृहं प्रति!” इति फेन्टन् हार्डीः सत्वरम् उक्तवान्। सः प्राङ्गणं प्रति शीघ्रं धावित्वा महत् निरानन्दं गृहं प्रति अगच्छत्। फ्रैङ्क् जो च अनुसृतवन्तौ।
शालायां स्थितः पुरुषः चलन्तः आकृतिं अपश्यत्।
तमः रक्तिमेन प्रकाशेन भिन्नं, रिवाल्वरः त्रिवारं अवदत्।
मार्गात् धावन्तः पादशब्दाः आगताः। कश्चित् आक्रोशन् आसीत्:
“किम् अस्ति? किं सम्पन्नम्?”
“ते अपसृताः! हार्डी तस्य पुत्रौ! ते पलायिताः। पश्यत! ते इदानीं प्राङ्गणं प्रति धावन्तः!”
रिवाल्वरः पुनः अवदत्। परं गोलिकाः व्यर्थाः आसन्, यतः अन्वेषकः तस्य पुत्रौ च शीघ्रं गृहस्य छायायां दृष्टेः बहिः अभवन्।
पृष्ठतः कोलाहलः वर्धमानः सन् ते गृहस्य आश्रयं प्रति पलायिताः। तद् एव तेषाम् एकमात्रं शरणम् आसीत्। यदि ते मार्गं प्रति पलायितुं प्रयत्नं कुर्युः तर्हि तस्करैः सह मिलितुं निश्चितम् आसीत्। ते मार्गं प्रति पुनः न गन्तुं शक्नुवन्ति स्म। यदि ते पृष्ठतः गच्छेयुः तर्हि ते प्रपातस्य किनारं प्रति नीताः भवेयुः।
फेन्टन् हार्डीः पृष्ठद्वारं प्रति धावित्वा तत् उद्घाटितवान्। पलायिताः रसोईगृहं प्रति धावित्वा द्वारं पृष्ठतः अवरुद्धवन्तः।
तमसः भीतस्वरः आगतः।
“कः अस्ति?”
तत् अत्यन्तं आकस्मिकं अप्रत्याशितं च आसीत् यत् तेषां नाडीः उत्प्लुताः अभवन्।
ते न उत्तरितवन्तः।
“कः अस्ति, अहं वदामि? त्वं एव असि, रक्तकेश?”
तथापि ते न उत्तरितवन्तः। फेन्टन् हार्डीः तमसि स्वरस्य दिशायां सञ्चरितवान्।
“वद! शीघ्रं! वद, अन्यथा अहं अग्निं करिष्यामि!”
बालकौ अकस्मात् संघर्षशब्दं श्रुतवन्तौ। तेषां पिता अन्यं पुरुषं प्रति स्वयं निपातितवान्। बालकौ संघर्षमानयोः आकृतियोः प्रति धावितवन्तौ।
बधिरीकरणशब्दः अग्निपुञ्जश्च अभवत्। गृहस्य पुरुषः शॉट्गन् धारयति स्म, संघर्षे च सः विस्फोटितः अभवत्।
सौभाग्येन, हार्डीपुत्रौ गोलिकापथे न आसन्। परं शब्देन गृहबहिः तस्कराणां ध्यानं आकृष्टम्, किञ्चित् क्षणेषु पृष्ठद्वारं उद्घाटितम् अभवत्।
“ते अत्र सन्ति!” कश्चित् आक्रोशितवान्। “ते गृहे सन्ति!”
फेन्टन् हार्डीः येन सह संघर्षं करोति स्म तं पुरुषं एकपार्श्वे निपातितवान्।
“उपरि!” इति सः द्वयोः बालकयोः प्रति आहूतवान्, अन्यं कक्षं प्रति धावितवान् च।
मन्दः प्रकाशः ज्वलति स्म, सोपानस्य अधः तस्यैव स्नेहे स्थितः मोमबत्तिः। एतान् सोपानान् आरुह्य ते पलायिताः, जो मोमबत्तिं निर्वापयितुं यावत् विरमितवान्। कक्षः तमसि निमग्नः अभवत् यावत् प्रथमः तस्करः द्वारं प्रति धावितवान्।
फेन्टन् हार्डीः सोपानस्य उपरि प्रतीक्षितवान् यावत् बालकौ तस्य सहितौ अभवन्।
अधः कक्षे कश्चित् अग्निशलाकां प्रज्वालितवान्।
अन्वेषकः स्फुरन्तं प्रकाशं प्रति सीधं अग्निं कृतवान्। मर्मरितं आक्रोशः अभवत्। तस्करेण अग्निशलाका तत्क्षणं निर्वापिता यः एवं स्वस्य स्थानं प्रकटितवान्। किञ्चित् क्षणानन्तरं मर्मरितः संवादः अभवत्।
“सः सोपानस्य उपरि अस्ति!” इति तस्कराणाम् एकः उक्तवान्। “वयं तं प्रति धावितुं न शक्नुमः। सः रिवाल्वरं धारयति।”
“एकमात्रम्?”
“आम्। बालकौ निरायुधौ स्तः।”
“प्रतीक्षत यावत् सः स्वस्य गोलिकाः समापयति। तदनन्तरं वयं तं प्राप्स्यामः।”
अन्यः मर्मरितः संवादः अभवत्, तदनन्तरं तस्कराः रसोईगृहं प्रति गच्छन्तः इव प्रतीयन्ते स्म। तदनन्तरं क्षणे एव गोलिकानां वर्षा आरब्धा।
परं फेन्टन् हार्डीः बालकौ च सोपानस्य वक्रं प्रति पृष्ठतः गतवन्तः, सुरक्षिताः च आसन्। ते गोलिकानां कोलाहलं श्रुतवन्तः यदा तस्कराः सोपानं गोलिकाभिः छिद्रितं कृतवन्तः।
“तत् तान् समाप्तं कृतवत्!” इति ते स्नैक्लेयस्य वचनं श्रुतवन्तः। “यदि ते सोपाने सन्ति तर्हि ते इदानीं मृताः सन्ति।”
“सावधानं भवतु,” इति एकः पुरुषः मर्मरितवान्। “हार्डीः आयुधं धारयति।”
“सः कुतः प्राप्तवान्?”
“रक्षकात्। ते तं बद्धवन्तः।”
सौभाग्यं यत् ते सर्वथा न पलायिताः। यावत् अहं मल्लोय् सह संवदामि तावत् प्रतीक्षत!”
“सः शय्यायां दृढं बद्धः आसीत् यदा वयं सोपानान् आरुह्य पुनः आगतवन्तः। ते तस्य आयुधं गृहीतवन्तः, तं मुखबन्धनेन बद्धवन्तः च। सः उक्तवान् यत् ते एव गतवन्तः, अतः वयं तान् अनुसृत्य गुप्तद्वारेण आगतवन्तः। ते शालातः निर्गच्छन्तः आसन् यदा वयं तान् अपश्याम।”
“कियत् सुन्दरं पलायनं भविष्यति स्म यदि ते वनं प्रति निर्गच्छेयुः। वयं तान् अधुना अवरुद्धवन्तः।”
मर्मरितवचनानि अनुसृतानि। बालकौ श्रुतवन्तौ। एकवारं कश्चित् उक्तवान्:
“पृष्ठसोपानः—”
फ्रैङ्कः स्वस्य पितरं प्रति अवदत्।
“ते पृष्ठसोपानेन अस्मान् प्रति धाविष्यन्ति!”
“अहं तत् न चिन्तितवान्,” इति श्रीमान् हार्डीः उक्तवान्। “अहं चिन्तयामि यदि अट्टिकां प्राप्तुं कोऽपि मार्गः अस्ति।”
फ्रैङ्कः स्वस्य पाकेटात् टॉर्चं गृहीतवान्, तत् प्रज्वालितवान् च। केवलं किञ्चित् यार्द् दूरे सः सोपानपङ्क्तिं विभक्तुं शक्तवान् या छादस्य गुप्तद्वारं प्रति गच्छति। सः अन्यस्य सोपानस्य अधः सावधानं शब्दं श्रुतवान् यः रसोईगृहं प्रति गच्छति।
“शीघ्रं!” इति सः मर्मरितवान्, त्रयः मौनं गत्वा प्रकोष्ठं प्रति गतवन्तः यावत् सोपानं प्राप्तवन्तः।
जो प्रथमं आरूढवान्, फ्रैङ्कः प्रकाशेन अनुसृतवान्, फेन्टन् हार्डीः सोपानस्य अधः स्थित्वा तेषां पलायनं रिवाल्वरेण आच्छादितवान्।
जो गुप्तद्वारं प्राप्तवान् यदा सः तत् प्रति धक्कां दत्तवान्। प्रथमं तत् दृढं आसीत्, न उद्घाटितम्। चिन्ताकुलः क्षणः अभवत् यदा सः तत् उद्घाटितुं प्रयत्नं कृतवान्, परं सर्वप्रयत्नैः अपि तत् न चलितम्।
“किं सम्पन्नम्?” इति फ्रैङ्कः अधः पृष्ठतः अपृच्छत्।
“तत् न उद्घाटितम्।”
फ्रैङ्कः अवशिष्टान् सोपानान् आरुह्य स्वस्य प्रयत्नान् भ्रातुः प्रयत्नैः सह योजितवान्। तौ सहित्वा गुप्तद्वारं प्रति धक्कां दत्तवन्तौ, अन्ते तत् चलितम्, तदनन्तरं उद्घाटितम्, महता शब्देन पतितम् च।
सोपानेभ्यः आक्रोशः आगतः।
“शीघ्रं, मनुष्याः! ते अट्टिकां प्रति प्रविशन्ति।”
धावन्तानां पादशब्दानां आक्रमणं अनुसृतम् यदा तस्कराः सोपानान् आरुह्य धावितवन्तः। जो छिद्रेण संघर्षन् प्रविष्टवान्, फ्रैङ्कः अनुसृतवान्। फेन्टन् हार्डीः सोपानस्य अर्धमार्गे एव आसीत्, यदा प्रथमाः तस्कराः प्रकोष्ठं प्राप्तवन्तः। अन्वेषकः तान् प्रति सीधं अग्निं कृतवान्।
अग्रगाः तस्कराः आच्छादनं प्राप्तुं निराशायां पृष्ठतः पतिताः, तथा कुर्वन्तः ते पृष्ठतः स्थितान् सह संघर्षितवन्तः। किञ्चित् क्षणान् यावत् विभ्रमः व्याप्तः आसीत्, फेन्टन् हार्डीः तस्य लाभं गृहीतवान्, अवशिष्टान् सोपानान् आरुह्य, छिद्रेण संघर्षन् प्रविष्टवान्, गुप्तद्वारं पुनः स्थापितवान् च।
हार्डीपुत्राः अट्टिकायाः अञ्जनतमसि स्वयं प्राप्तवन्तः। फ्रैङ्कः टॉर्चं प्रज्वालितवान्, तस्य प्रकाशे ते दृष्टवन्तः यत् ते धूलिपूर्णे कक्षे स्थिताः यत् छादस्य अधः आसीत्। पुरातनाः पेटिकाः कचराः च सर्वत्र आसन्।
“ते कुतः गताः?” इति तस्कराणाम् एकः अपृच्छत्।
“अट्टिकां प्रति,” इति अन्यः उत्तरितवान्। “अधुना वयं तान् यत्र इच्छामः तत्र प्राप्तवन्तः।”
“तत् एव त्वं पूर्वम् उक्तवान्।”
“ते ततः निर्गन्तुं न शक्नुवन्ति। वयं तान् कोणे अवरुद्धवन्तः।”
स्नैक्लेयस्य स्वरः मध्ये आगतः।
“हार्डी!” इति सः आक्रोशितवान्।
श्रीमान् हार्डीः न उत्तरितवान्।
“शृणु, हार्डी!” इति स्नैक्लेयः अग्रे गतवान्। “वयं तुभ्यम् एकं मिनटं दास्यामः यत् त्वं ततः अवरोहितुं शक्नोषि।”
तथापि न उत्तरम्।
“भूमयः सूक्ष्माः सन्ति, हार्डी! वयं ताः भित्त्वा अग्निं कर्तुं शक्नुमः। त्वं निर्गन्तुं न शक्नोषि। वयं त्वां कोणे अवरुद्धवन्तः। श्रेयः अवरोह।”
फ्रैङ्कः प्रकाशं पार्श्वतः पार्श्वं प्रति प्रक्षिप्तवान्। स्पष्टम् आसीत् यत् तस्करः सत्यं वदति स्म। ते निश्चितं कोणे अवरुद्धाः आसन्।
किञ्चित् कालं यावत् मौनम् अनुसृतम्। तदनन्तरं आगतः:
“त्वस्य अन्तिमा अवसरः, हार्डी!”
फ्रैङ्कः स्वस्य पितरं प्रति प्रकाशं प्रक्षिप्तवान्। श्रीमान् हार्डीः रिवाल्वरस्य कक्षं परीक्षितवान्। सः निराशायाः भावेन आयुधं प्रसारितवान्। न अधिकाः गोलिकाः आसन्।
अधः गोलिकाशब्दः आगतः, गोलिका भूमिं भित्त्वा उग्रतया गतवती, त्रयाणां उपविष्टानां पादात् एकः फुटः दूरे। अन्या गोलिका गुप्तद्वारस्य काष्ठं भित्त्वा गतवती।
हार्डीपुत्राः पृष्ठतः उत्प्लुत्य, यथाशक्यं मौनं कृत्वा, अट्टिकायाः ढल्वान्ताः भित्तिं प्रति स्वयं निपातितवन्तः, गुप्तद्वारात् यथाशक्यं दूरे स्थित्वा।
किञ्चित् अधिकाः गोलिकाशब्दाः आगताः। गोलिकाः अप्रियतया समीपे आसन्।
तदनन्तरं स्नैक्लेयः पुनः अवदत्।
“अधुना त्वं किं मन्यसे, हार्डी? त्वं तव पुत्रौ च अवरोहितुं सिद्धौ स्तः?”
ते न उत्तरितवन्तः, यतः ते जानन्ति स्म यदि ते उत्तरेयुः तर्हि तेषां स्वराः तेषां स्थानं प्रकटयेयुः, गोलिकां आनयेयुः च। यदा ते न उत्तरितवन्तः तदा स्नैक्लेयः स्वस्य मनुष्यान् प्रति अवदत्।
“तेभ्यः किञ्चित् अधिकं दत्त!”
क्रुद्धः रिवाल्वरगोलिकानां कोरसः अनुसृतवान्। कोलाहले मध्ये किञ्चित् तस्कराः दीर्घं दण्डं प्राप्तवन्तः, तेन गुप्तद्वारं प्रति धक्कां दत्तवन्तः। उपरि स्थिताः यावत् ते खतरं निवारयितुं शक्नुवन्ति स्म तावत् गुप्तद्वारं विस्तृतं उद्घाटितम्। तत् महता शब्देन पतितम्।
गुप्तद्वारेण हस्तः आगतः, रिवाल्वरं धारयन्, तदनन्तरं तस्कराणाम् एकस्य शिरः स्कन्धौ च अनुसृतवन्तौ। सः तमसि पश्यन् आसीत्, आयुधं सज्जं धारयन्। कश्चित् प्रकोष्ठे प्रकाशं प्रज्वालितवान् यत् पुरुषस्य आकृतिः स्पष्टं दृश्यते स्म।
“ततः निर्गच्छ!” इति सः कर्कशं उक्तवान्, रिवाल्वरं फ्रैङ्कस्य अस्पष्टां आकृतिं प्रति सीधं निर्दिशन्। “ततः निर्गच्छ, अन्यथा अहं अग्निं करिष्यामि!”
अधिकं प्रतिरोधः निष्फलः आसीत्।
हृदयेन निमग्नः फ्रैङ्कः भूमेः छिद्रस्य किनारं प्रति अग्रे गतवान्, जो फेन्टन् हार्डीः च हस्तौ उन्नतौ कृत्वा अनुसृतवन्तौ। तस्करः सोपानस्य अधः प्रति पृष्ठतः गतवान्, तान् आच्छादयन् यावत् सः सोपानस्य अधः प्राप्तवान्।
हार्डीपुत्राः अवरोहितवन्तः, स्तम्भिताः स्तः यत् सर्वे रिवाल्वराः तेषां प्रत्येकं चलनं आच्छादयन्ति स्म। ते स्नैक्लेयं समूहस्य अग्रे स्थितं अपश्यन्। ते पुनः बद्धाः अभवन्।