त्रयः प्रबलाः मोटरसायकाः तीरमार्गेण बेपोर्ट् नगरात् बर्मेट् खाडीं परितः अटलाण्टिक् समुद्रतीरं प्रति धावन्ति स्म। जूनमासस्य प्रकाशवान् शनिवासरः आसीत्, यद्यपि नगरं उष्णतया दह्यमानम् आसीत्, खाड्याः शीतलाः समीराः प्रवहन्ति स्म।
द्वयोः मोटरसायकयोः अतिरिक्तः यात्री आसीत्। सर्वे चालकाः पञ्चदश-षोडशवर्षीयाः बालकाः आसन्, तेषां सर्वेषां बेपोर्ट् उच्चविद्यालये अध्ययनम् आसीत्। ते शनिवासरस्य अवकाशं प्राप्य नगरस्य उष्णतातः किञ्चित् कालं निर्गत्य आनन्दं प्राप्नुवन्ति स्म।
यदा अग्रगामी मोटरसायकः तीरमार्गस्य उत्तरं गच्छतः अन्यस्य राजमार्गस्य संगमस्थानं प्राप्तवान्, तदा सः स्वयं यन्त्रं स्थगितवान् अन्येषां समीपागमनं प्रतीक्षितवान्। सः षोडशवर्षीयः उन्नतः कृष्णवर्णः युवकः आसीत्, चतुरः सुशीलः च। तस्य नाम फ्रैङ्क् हार्डी इति आसीत्।
“अत्रतः कुत्र गच्छामः?” इति सः अन्यान् प्रति आह्वानं कृतवान्।
अन्ये द्वौ मोटरसायकौ स्थगितौ, चालकौ स्वान् ललाटान् मार्जितवन्तौ, अन्यौ द्वौ बालकौ अवरुह्य पादप्रसारणाय सुखं प्राप्तवन्तौ। एकः चालकः पञ्चदशवर्षीयः गौरः सुन्दरः कुन्तलकेशः जो हार्डी इति, फ्रैङ्क्-स्य अनुजः, अन्यः युवकः चेट् मोर्टन् इति, हार्डी-बालकयोः मित्रम्। अन्यौ युवकौ जेरी गिल्रॉय् “बिफ्” हूपर् इति, उच्चविद्यालयवयस्काः सामान्याः स्वस्थाः अमेरिकीयाः युवकाः आसन्।
“त्वम् नेता असि,” इति जो स्वस्य अनुजं प्रति अवदत्। “वयं त्वाम् अनुगच्छामः।”
“अहं निश्चयं कर्तुम् इच्छामि। वयं कस्यचित् विशिष्टस्थानस्य उद्देश्यं विना प्रस्थिताः। केवलं ग्रामप्रदेशे भ्रमणं न अतीव रोचकम्।”
“अहं कुत्र गच्छामः इति न अतीव चिन्तयामि, यावत् वयं गच्छामः,” इति जेरी अवदत्। “यावत् वयं गच्छामः तावत् वायुः प्रवहति, किन्तु यदा वयं स्थगिताः भवामः तदा अहं स्वेदं करोमि।”
चेट् मोर्टन् तीरमार्गं दृष्ट्वा अवदत्।
“अहं वदामि यत् वयं किं कर्तुं शक्नुमः,” इति सः अकस्मात् अवदत्। “वयं भूतगृहं द्रष्टुं गच्छामः।”
“पोलुक्का-स्य स्थानम्?”
“निश्चयेन। वयं तत्र कदापि न गताः।”
“अहं तत् प्राप्तवान्,” इति फ्रैङ्क् अवदत्। “किन्तु अहं तस्य स्थानस्य अतीव समीपं न गतवान्, अहं वदामि।”
जेरी गिल्रॉय्, यः बेपोर्ट्-नगरे नूतनः आसीत्, विस्मितः अभवत्।
“पोलुक्का-स्य स्थानं कुत्र अस्ति?”
“त्वं अत्रतः तत् द्रष्टुं शक्नोषि। पश्य,” इति चेट् तं बाहुं गृहीत्वा मार्गस्य पार्श्वं प्रति आनीतवान्। “दृष्ट्वा यत् तीरमार्गः निम्नः भवति, बर्मेट् खाड्याः अन्ते। त्वं तां शिलां पश्यसि?”
“आम्। तत्र शिलागृहं शिखरे अस्ति।”
“तर्हि, तत् पोलुक्का-स्य स्थानम्।”
“पोलुक्का कः अस्ति?”
“पोलुक्का कः आसीत्, इति त्वं वदसि,” इति फ्रैङ्क् अन्तरायं कृतवान्। “सः तत्र निवसति स्म। किन्तु सः हतः।”
“ततः एव तत् स्थानं भूतगृहम् इति मन्यते?”
“पर्याप्तः कारणः, न वा?” इति बिफ् हूपर् अवदत्। “अहं भूतानां विश्वासं न करोमि, किन्तु अहं जगत् वदामि यत् पोलुक्का-स्य हत्यायाः अनन्तरं तस्य गृहस्य विषये कतिचन विचित्राः कथाः प्रचलन्ति।”
“सः निश्चयेन विचित्रः व्यक्तिः आसीत्,” इति जेरी अवदत्, “यः तादृशे स्थाने गृहं निर्मातवान्।”
निश्चयेन, पोलुक्का-स्य स्थानं असामान्ये स्थाने निर्मितम् आसीत्। खाड्याः जलानाम् उपरि उच्चे शिलायाः कठोरे अतिथिसत्काररहिते शिखरे तत् स्थापितम् आसीत्। तत् मार्गात् किञ्चित् दूरे आसीत्, मीलान्तरे अन्यं गृहं न आसीत्। बालकाः बेपोर्ट्-नगरात् निर्गत्य त्रयः मीलान् अधिकं गतवन्तः, पोलुक्का-स्य स्थानं पञ्च मीलानि दूरे आसीत्। यदि तत् शिखरे प्रमुखस्थाने न भवति स्म, तर्हि तत् द्रष्टुं न शक्यम् आसीत्, आकाशे स्पष्टं सिल्हौट्-रूपेण दृश्यमानम् आसीत्।
“सः निश्चयेन विचित्रः व्यक्तिः आसीत्,” इति फ्रैङ्क् अवदत्। “कः अपि तस्य विषये अधिकं न जानाति स्म। सः अतिथीनां स्वागतं न करोति स्म। वस्तुतः, सः सदा द्वौ क्रूरौ श्वानौ तस्य स्थाने रक्षति स्म, अतः कः अपि तत्र निमन्त्रणं विना न तिष्ठति स्म।”
“सः कृपणः आसीत्,” इति जो हार्डी अवदत्।
“सः भवेत्। न्यूनातिन्यूनं सः सिद्धान्तः आसीत्। सर्वे वदन्ति स्म यत् पोलुक्का-स्य बहु धनम् आसीत्, किन्तु तस्य मृत्योः अनन्तरं गृहे एकः अपि निकेल् न प्राप्तः।”
“फेलिक्स् पोलुक्का सदा वदति स्म यत् सः बैङ्कानां विश्वासं न करोति,” इति बिफ् हूपर् अवदत्। “किन्तु यदि तस्य धनम् आसीत्, तर्हि अहं न जानामि यत् सः कुत्र तत् अर्जितवान्, यतः सः किमपि कार्यं न करोति स्म, सः नगरं प्रति अतीव विरलं आगच्छति स्म।”
“सम्भवतः सः तत् उत्तराधिकारेण प्राप्तवान्,” इति जेरी सूचितवान्।
“सम्भवतः। कस्यचित् काले तस्य धनम् आसीत्, येन तत् गृहं निर्मातवान्। तत् महत् विस्तृतं शिलागृहम् आसीत्, यत् सहस्राधिकं मूल्यं अर्हति स्म।”
“अद्य कः अपि तत्र निवसति वा?”
अन्ये शिरःकम्पनं कृतवन्तः। “हत्यायाः अनन्तरं कः अपि तत्र न निवसति, अहं न मन्ये यत् कदापि कः अपि निवसिष्यति,” इति फ्रैङ्क् हार्डी अवदत्। “गृहं अतीव दूरे अस्ति, एकं कारणम्, ततः अनन्तरं—कथाः याः प्रचलन्ति—”
“अहं न वदामि यत् अहं कस्यचित् स्थानस्य भूतगृहत्वे विश्वसिमि, किन्तु पोलुक्का-स्य स्थानं निश्चयेन विचित्रम् अस्ति। रात्रौ तत्र विचित्राः प्रकाशाः दृष्टाः। विशेषतः वात्यायुक्तेषु रात्रिषु। एकदा एकः मोटरचालकः तत्र समीपे यन्त्रभङ्गं प्राप्तवान्, अतः सः साहाय्याय गृहं प्रति गतवान्। सः तस्य स्थानस्य इतिहासं न जानाति स्म। सः स्वस्य जीवनस्य भयानकं भयं प्राप्तवान्!”
“किं अभवत्?”
“सः अग्रे गत्वा गृहस्य प्राङ्गणे निर्जनम् इति निश्चितवान्, सः प्रतिनिवर्तितुम् इच्छति स्म, यदा सः एकः वृद्धः पुरुषः उपरिस्थिते किञ्चित् वातायने तिष्ठन् तं पश्यन् दृष्टवान्। सः आह्वानं कृतवान्, वृद्धः पुरुषः गतवान्, यद्यपि मोटरचालकः सर्वं गृहं अन्विष्य अपि तस्य वृद्धस्य कोऽपि चिह्नं न प्राप्तवान्। अतः सः तत् स्थानं यथा शीघ्रं शक्यं त्यक्तवान्।”
“अहं तं न निन्दामि,” इति जेरी अवदत्। “किन्तु गृहं रोचकं प्रतीयते। अहं तत् द्रष्टुं सज्जः अस्मि।”
“अहम् अपि!” इति अन्ये अवदन्।
“अग्रे गच्छ!” इति चेट् हसितवान्। “सः साहसिकः भूतः भविष्यति यः अस्माकं पञ्चानां सह युद्धं करिष्यति।”
जेरी चेट्-स्य पृष्ठे आरूढः, बिफ् जो-स्य मोटरसायके आरूढः। यन्त्राणि गर्जितवन्ति, तेषां लघुः यात्रासमूहः तीरमार्गेण शिलागृहं प्रति प्रस्थितवान्।
निरुद्देश्ययात्रायाः स्थाने, अवकाशः अद्य साहसस्य सर्वाणि रूपाणि प्राप्तवान्। जेरी-व्यतिरिक्तं सर्वे बालकाः एकदा वा अन्यदा पोलुक्का-स्य स्थानं प्राप्तवन्तः, किन्तु कः अपि मुख्यमार्गात् निर्जनस्थानं अन्वेष्टुं न प्रवृत्तः।
पोलुक्का-स्य भूमिं प्रति गच्छन् मार्गः, स्वामिनः जीवनकाले अपि सदा सुसंस्कृतं न आसीत्, अद्य प्रायः अदृश्यः आसीत्, तृणैः झाडीभिः च आच्छादितः आसीत्। गृहं स्वयं मार्गात् वृक्षैः आच्छादितम् आसीत्। अधिकांशाः जनाः भूतानां विश्वासं कुर्वन्तु वा न कुर्वन्तु, तत् स्थानं दूरेण परिहरन्ति स्म, यतः फेलिक्स् पोलुक्का-स्य हत्यायाः अनन्तरं विस्तृतशिलागृहस्य विषये कथिताः कथाः पुरातने गृहे विचित्राणि घटनानि अभवन् इति सूचयन्ति स्म। तेषां अलौकिकं उत्पत्तिः वा न इति विवादस्य विषयः आसीत्।
फेलिक्स् पोलुक्का-स्य हत्या अतीव नृशंसा आसीत्। सः वृद्धः इटालियन् आसीत्, फ्रैङ्क्-स्य अनुसारं कृपणः इति सन्देहः आसीत्। सः स्वस्य आचरणे अतीव विचित्रः आसीत्, अधिकांशाः जनाः तं मानसिकरूपेण अस्वस्थं मन्यन्ते स्म।
यदि तत् भवेत्, बेपोर्ट्-नगरं एकस्मिन् प्रातः आश्चर्यचकितम् अभवत् यत् वृद्धः पुरुषः स्वस्य गृहस्य पाकशालायां मृतः प्राप्तः, तस्य शरीरं गोलिकाभिः छिद्रितम् आसीत्। प्रेरणा, प्रत्यक्षतः, लूटनम् आसीत्, यतः सर्वे मन्यन्ते स्म यत् वृद्धः पुरुषः बहु धनं स्वस्य गृहे रक्षति स्म, किन्तु तत् अतीव परिश्रमेण अन्विष्य अपि न प्राप्तम्।
इदं तस्य स्थानस्य म्लानः इतिहासः आसीत्, यत् हार्डी-बालकाः तेषां मित्रैः सह अद्य द्रष्टुं अन्वेष्टुं च प्रस्थिताः। रोमाञ्चकरस्य वातावरणस्य यत् तेषां मनसि पुरातनगृहस्य उल्लेखात् आरभ्य आसीत्, तस्य अधिकं कर्तुं, यदा ते शिलायाः समीपं गच्छन्ति स्म, सूर्यः मेघस्य पृष्ठे गतवान्, आकाशं क्रमेण अधिकं अञ्जनं अभवत्।
फ्रैङ्क् उपरि दृष्टवान्। यद्यपि आकाशं प्रकाशवत् निर्मलं च आसीत् यदा समूहः बेपोर्ट्-नगरात् निर्गतवान्, पूर्वदिशि मेघाः संगताः, तूफानस्य आगमनं स्पष्टम् आसीत्।
“दृश्यते यत् वयं पोलुक्का-स्य स्थानं प्रति गन्तव्याः, यदि वयं इच्छामः वा न,” इति सः अन्यान् प्रति आह्वानं कृतवान्। “वृष्टिः भविष्यति।”
किञ्चित् काले ते भूतगृहं प्रति गच्छन् मार्गं प्राप्तवन्तः। यद्यपि तत् तृणैः झाडीभिः च आच्छादितम् आसीत्, बालकाः मन्दं परिभाषितं मार्गं प्रति यन्त्राणि चालयितुं शक्ताः, यावत् अन्ते एकः जर्जरः लौहद्वारः तेषां गतिं अवरुद्धवान्।
फ्रैङ्क्, यः अग्रे आसीत्, स्वस्य यन्त्रात् अवरुह्य द्वारं प्रति गतवान्, जर्जराः शृङ्खलाः विषादेन शब्दं कुर्वन्त्यः स्थापनातः पतिताः। ततः समूहः भूमौ प्रविष्टवान्।
तूफानस्य आगमनं सूचयन्त्या अञ्जने आकाशे, पोलुक्का-स्य स्थानस्य भूमिः आमन्त्रणात् दूरे आसीत्। आर्द्राः उच्चाः तृणाः असंस्कृतवृक्षानाम् अधः वर्धन्ते स्म, कण्टकाः तृणाः च मार्गस्य मध्ये प्ररोहन्ति स्म। उद्यतः वायुः वृक्षाणां शाखासु प्रवहति स्म, तरङ्गयन्तः तृणाः शोकपूर्णं शब्दं कुर्वन्ति स्म।
“भयानकं स्थानम्,” इति जेरी मर्मरितवान्।
“गृहं द्रष्टुं प्रतीक्षस्व,” इति चेट् सूचितवान्।
तेषां कस्यापि सहजः भयस्य कम्पनं न अभवत् यदा अन्ते ते पुरातनशिलागृहस्य दृष्टिं प्राप्तवन्तः। तत् वृक्षाणां झाडीनां तृणानां च समूहेन आवृतः आसीत्, यः सर्वतः तत् ग्रसितुम् इच्छति स्म। तृणाः प्रवेशद्वारं आच्छादयन्ति स्म। झाडयः रिक्तानाम् अधःस्थितानां वातायनानां स्तरं प्रति वर्धन्ते स्म। वृक्षाः गृहस्य द्वयोः पार्श्वयोः पृष्ठतः च शाखाः छादयन्ति स्म, छादनस्य उपरि प्रसारयन्ति स्म। एकः वातायनपटः एकस्मिन् कब्जे लम्बमानः आसीत्, प्रत्येकं वायुप्रवाहेण शब्दं कुर्वन् आसीत्।
मृतकस्य निःशब्दता पुरातने गृहे अवस्थिता आसीत्। अञ्जने आकाशे, यत् अद्य सर्वं आकाशं व्याप्तवत्, तत् म्लानतायाः भयस्य च वातावरणेन युक्तम् आसीत्।
“आगच्छ!” इति फ्रैङ्क् अवदत्। “यतः वयं अत्र आगताः, तर्हि गृहं अन्वेष्टुं शक्नुमः।”
“अद्यापि किमपि भूतं न दृष्टम्,” इति चेट् हसितवान्, हलके मनसि प्रयत्नं कुर्वन्। किन्तु स्वयम् एव, तस्य स्वरः बलात्कृतं प्रतीयते स्म।
ते वृक्षस्य अधः मोटरसायकान् त्यक्त्वा पुरातनशिलागृहं प्रति अग्रे गतवन्तः। प्रवेशद्वारं प्रायः स्वस्य कब्जेभ्यः निर्गतम् आसीत्, फ्रैङ्क्-स्य स्पर्शे कर्कशं शब्दं कुर्वन् उद्घाटितम् अभवत्।
फ्रैङ्क् साहसेन प्रवेशमार्गे प्रविष्टवान्। गृहस्य अन्तः म्लानतया आवृतः आसीत्, यतः पृष्ठवातायनानि तक्षितानि आसन्, किन्तु बालकाः सर्वं धूलिना आच्छादितम् इति द्रष्टुं शक्ताः आसन्। तेषां पुरतः सोपानमार्गः आसीत्, यः गृहस्य उपरिस्थितानां तलानां प्रति गच्छति स्म। वामे, एकं बन्दं द्वारम् आसीत्।
“इदं प्रकोष्ठः भवेत्,” इति फ्रैङ्क् द्वारं उद्घाट्य अवदत्।
कक्षः रिक्तः आसीत्। एकस्मिन् पार्श्वे शिलानिर्मितः अग्निस्थानः आसीत्, यदा बालकाः कक्षे प्रविष्टवन्तः, एकः मूषकः अग्निस्थानात् निर्गत्य भूमिं प्रति धावितवान्, भित्तौ एकस्य छिद्रस्य माध्यमेन अदृश्यः अभवत्। शब्दः सर्वान् उत्प्लावितवान्, यतः बालकानां नाडयः निषेधात्मकवातावरणेन तन्यमानाः आसन्।
“केवलं मूषकः!” इति फ्रैङ्क् अवदत्।
तस्य स्वरः अन्यान् शान्तान् कर्तुं प्रभावं कृतवान्।
ते निर्जने प्रकोष्ठे मध्ये सन्दिग्धाः तिष्ठन्ति स्म। जो वातायनं प्रति गतवान्, किन्तु पोलुक्का-स्य स्थानस्य अग्रवातायनात् दृश्यं अतीव एकाकी भयानकं च आसीत्, यत् जटिलवृक्षाणां तृणानां अधःस्थितानां अञ्जने आकाशे, सः प्रतिनिवृत्तवान्।
“अधुना कुत्र गच्छामः?” इति चेट् अवदत्।
“अत्र किमपि विशेषं नास्ति,” इति फ्रैङ्क् निराशः अवदत्। “इदं केवलं सामान्यं मलिनं पुरातनं निर्जनं गृहम्। वयं उपरि अन्वेष्टुं शक्नुमः—”
तस्मिन् क्षणे एकः आश्चर्यजनकः व्याघातः अभवत्।
एकः विचित्रः आर्तनादः, भयेन कम्पमानः, भूतगृहस्य उपरिस्थितात् भागात् निर्गतवान्!