शीघ्रं, हार्डी-कुमारौ श्री-श्रीमत्योः केन-दम्पत्योः समीपं धावित्वा तौ मोचयितुं प्रारब्धवन्तौ। कृषकः तस्य भार्या च दृढरज्जुभिः बद्धौ आस्ताम्, तौ च सुगुप्तं मुखबन्धनं कृतवन्तौ यत् तौ किमपि वक्तुं न शक्तवन्तौ। केवलं किञ्चित् कालान्तरे एव तयोः बन्धनानि शिथिलानि अभवन्, मुखबन्धनं च अपसारितम्।
“धन्यवादः!” इति श्रीमती केन उक्तवती, विश्रामनिःश्वासेन सह, यदा मुखबन्धनं अपसारितम्। तस्याः पतिः, क्रोधेन स्फुरन्, आसनात् उत्थाय रज्जून् एकस्मिन् पार्श्वे प्रक्षिप्तवान्।
“किम् अभवत्?” इति कुमारौ आश्चर्येण पृष्टवन्तौ।
किञ्चित् कालं यावत् श्री-श्रीमत्यौ केन-दम्पती स्वानुभवं सुसङ्गतं वक्तुं न शक्तवन्तौ, यतः तौ अतीव तनावं प्राप्तवन्तौ, परन्तु अन्ते कृषकः गवाक्षं प्रति गत्वा तीरमार्गं दर्शितवान्।
“ते तेन मार्गेण गतवन्तः!” इति सः अक्रोशत्। “तेन मार्गेण! तान् अनुगच्छत!”
“के?”
“ये दुष्टाः अस्मान् बबन्धुः। ते जोन्सं स्वसहितं नीतवन्तः।”
“तं अपहृतवन्तः?”
“आम्—तं अपहृतवन्तः! तेषां चत्वारः आसन्। ते अत्र प्रविश्य मम भार्यां मां च बबन्धुः। ततः ते उपरि गत्वा जोन्सं स्वसहितं नीतवन्तः। ते तं याने निक्षिप्य पलायनं कृतवन्तः।”
“चत्वारः पुरुषाः!”
“चत्वारः अतिक्रूराः दुष्टाः यान् त्वं कदापि दृष्टवान् नासि।”
“कति कालात् पूर्वम्?” इति फ्रैङ्कः शीघ्रं पृष्टवान्।
“ते दश मिनिटात् पूर्वं न गतवन्तः। यदि त्वं किञ्चित् पूर्वमेव अत्र आगतवान् तर्हि त्वं तेषां समूहं सम्मुखं प्राप्तवान् भवेत्।” कृषकः क्रुद्धः उत्तेजितः च आसीत्। “परन्तु अद्यापि समयः अस्ति। त्वं तान् ग्रहीतुं शक्नोषि। ते तीरमार्गेण गतवन्तः।”
“आगच्छ, जो!” इति फ्रैङ्कः अक्रोशत्। “तान् अनुधावामः। ते जोन्सं अपहृतवन्तः।”
जोः प्रोत्साहनं न अपेक्षितवान्। हार्डी-कुमारौ कृषकं तस्य भार्यां च स्वाङ्गुलीषु पादेषु च मर्दयन्तौ त्यक्त्वा गृहात् बहिः धावित्वा स्वयानयानं प्रति गतवन्तौ। किञ्चित् क्षणेषु एव तेषां शक्तिशालिनां यानानां ध्वनिः शान्ते वायौ उत्पन्नः, ततः ते पथं प्रति चलित्वा तीरमार्गे प्रविष्टवन्तौ।
“अत्युच्चः प्रक्रियाः, अहं वदामि,” इति फ्रैङ्कः अक्रोशत्, यानध्वनिं अतिक्रम्य स्वयं श्रावयितुं।
“ते दुष्टाः कारागारे भवेयुः,” इति तस्य भ्राता उक्तवान्।
कुमारौ कृषकेण दर्शितेन दिशा अनुगतवन्तौ। फ्रैङ्कः तदा स्मृतवान् यत् केन-कृषकगृहं प्रति प्रवेशात् पूर्वं सः मुख्यमार्गे धूलिस्तम्भं दृष्टवान्, यः वेगवता यानेन उत्पन्नः आसीत्, परन्तु तदा सः तस्य विषये किमपि न चिन्तितवान्, यतः तीरमार्गे यानचलनं विशेषतः रविवासरे आश्चर्यं न जनयति स्म।
“यदि वयं किञ्चित् पूर्वमेव आगतवन्तः!” इति सः विलपितवान्।
“वयं तान् ग्रहीष्यामः। तेषां प्रारम्भः न अतीव दूरः। सम्भवतः वयं तान् कस्याश्चित् नगरस्य दिशि अनुगच्छित्वा समूहं सर्वं बन्धयितुं शक्नुमः।”
यानानि अत्युच्चवेगेन धावितानि। हार्डी-कुमारौ निपुणौ चालकौ आस्ताम्, तथा च किञ्चित् कालं यावत् फ्रैङ्कः धूलौ ताजानां चक्रचिह्नानां अनुसरणं कृत्वा तेषां अनुसरणं कर्तुं शक्तवान्। परन्तु यदा मार्गः मोर्टन-कृषकगृहं प्रति गच्छता मार्गेण संगच्छति स्म, तदा चक्रचिह्नानि लुप्तानि अभवन्, यतः सम्भवतः अन्यं यानं पार्श्वमार्गात् निर्गत्य ताजानि चिह्नानि इतस्ततः अपसारितवान्।
ते पोलुक्का-स्थानं प्रति गच्छन्तं पथं अतिक्रम्य तीरमार्गेण गतवन्तौ यावत् ते एकं शिखरं प्राप्तवन्तौ यतः विस्तृतं देशं द्रष्टुं शक्यते स्म। अत्र ते मार्गं वक्रं निम्नं च दृष्ट्वा एकमीलपर्यन्तं गच्छन्तं द्रष्टुं शक्तवन्तौ, यावत् सः वृक्षसमूहे लुप्तः अभवत्। परन्तु तेषां अन्वेषणस्य यानस्य किमपि चिह्नं न आसीत्।
“ते अस्मान् अपसारितवन्तः, इति मन्ये,” इति फ्रैङ्कः उक्तवान्, यदा सः स्वयानं स्थगितवान्।
“तेषां प्रारम्भः श्रेष्ठः आसीत्, ते च पादेषु तृणं न वर्धयन्ति स्म। वयं अनुगच्छेम किम्?”
“न अतीव उपयोगः। वयं कृषकगृहं प्रति गत्वा श्री-श्रीमत्योः केन-दम्पत्योः विषये श्रोतुं श्रेयः।”
ते स्वयानानि परिवर्त्य कृषकगृहं प्रति गतवन्तौ। मार्गे ते रहस्यमयं अपहरणं विषये चर्चितवन्तौ।
“स्पष्टं यत् अन्ययाननौकायाः पुरुषाः अस्मान् जोन्सं उद्धर्तुं दृष्टवन्तः, अथवा ते श्रुतवन्तः यत् सः कृषकगृहं नीतः इति,” इति जोः उक्तवान्। “ते अवश्यं निराशाः पुरुषाः आसन्।”
“अहं चिन्तयामि यत् दरिद्रस्य जोन्सस्य किं भविष्यति,” इति फ्रैङ्कः गम्भीरतया उक्तवान्। “ते प्रथमं तं हन्तुं प्रयत्नं कृतवन्तः। इदानीं—”
“त्वं मन्यसे यत् ते तं हनिष्यन्ति?”
“तत् एव प्रतीयते। ते तस्मै किमपि दयां न दर्शितवन्तः खड्गे। ते तं मृतं मत्वा त्यक्तवन्तः। इदानीं ते निश्चितं करिष्यन्ति।”
जोः कम्पितवान्। “यदि ते तं हन्तुं इच्छन्ति स्म तर्हि ते तस्य अपहरणस्य सर्वं कष्टं न स्वीकुर्युः,” इति सः उक्तवान्। “सम्भवतः ते तं मार्गात् दूरं रक्षितुं इच्छन्ति स्म। सम्भवतः ते भीताः आसन् यत् सः तेषां पृष्ठानुसरणं स्वयानं च दग्धवान् इति वदिष्यति।”
“ते तं ग्रहीतुं अतीव उत्सुकाः आसन्, यदा ते दिवसप्रकाशे गृहे प्रविश्य श्री-श्रीमत्यौ केन-दम्पती बबन्धुः। धन्याः, यत् वयं यदा आगतवन्तः तदा ते तत्र बद्धाः आसन्! ते तत्र बहुकालं यावत् बद्धाः भवेयुः यदि वयं न आगतवन्तः भवेम।”
यदा ते कृषकगृहं प्रत्यागतवन्तः, तदा ते दृष्टवन्तः यत् कृषकः तस्य भार्या च स्वानुभवात् किञ्चित् सुस्थितौ अभवताम्, यद्यपि तौ अद्यापि अस्थिरौ आस्ताम्। श्रीमती केन, सदैव सत्यगृहिणी, रसोईकक्षं जीवनकक्षं च सुव्यवस्थितं कर्तुं प्रारब्धवती, यतः आक्रान्ताः संघर्षे सर्वं विपर्यस्तं कृतवन्तः।
“वयं तान् हृतवन्तः,” इति फ्रैङ्कः उक्तवान्।
केनः अङ्गीकृतवान्।
“अहं न मन्ये यत् त्वं तान् ग्रहीष्यसि,” इति सः उक्तवान्। “ते अत्र अतीव शीघ्रं गतवन्तः। परन्तु अहं आशां कृतवान्। तेषां महत्, उच्चशक्तियुक्तं यानं आसीत्, ते च पलायने किमपि समयं न व्ययितवन्तः।”
“तेषां चत्वारः आसन्, इति त्वं उक्तवान्?”
“चत्वारः। क्रूराः दुष्टाः।”
“ते कथं दृश्यन्ते स्म?”
“अहं अतीव अल्पं दृष्टवान्। सर्वं अतीव शीघ्रं अभवत्। एकः तेषां द्वारं प्रति आगतवान्—सः दीर्घः कृशमुखः च आसीत्—अपृच्छत् यदि अहं एकं पुरुषं पालयामि यः ह्यः प्रायः मग्नः आसीत्। अहं उक्तवान् यत् आम्, ततः सः उक्तवान् यत् सः तस्य भ्राता आसीत्, सः च तं नेतुं आगतवान्। अहं सन्देहं प्राप्तवान्, तस्य नाम अपृच्छम्। परन्तु तदा अहं द्वारात् बहिः निर्गतवान्, ततः कस्यचित् पृष्ठतः आक्रमणं प्राप्तवान्। अहं यथा शक्तं युद्धं कृतवान्, परन्तु अन्ये गृहस्य कोणात् आक्रमणं कृतवन्तः ये तत्र गुप्ताः आसन्, ततः अहं बद्धः अभवम्। ततः ते मम भार्यां बबन्धुः, अस्मान् जीवनकक्षे त्यक्त्वा उपरि गतवन्तः।”
“जोन्सः यदा ते तं नीतवन्तः तदा सः युद्धं कृतवान् किम्?”
“सः प्रयत्नं कृतवान्। सः साहाय्यं प्रार्थितवान्, परन्तु अहं किमपि कर्तुं न शक्तवान्, सः च अतीव दुर्बलः आसीत् यत् अधिकं युद्धं कर्तुं न शक्तवान्। ते तं अधः नीत्वा याने निक्षिप्तवन्तः। ततः ते पलायनं कृतवन्तः।”
“अस्माकं कल्पनातः अधिकं किमपि अस्ति,” इति फ्रैङ्कः चिन्तितवान्। “एतत् गम्भीरं भवति यदा ते एतादृशं निजगृहं प्रविश्य आक्रमणं कुर्वन्ति।”
“निश्चयेन एतत् गम्भीरं भवति!” इति कृषकः अक्रोशत्। “एतत् तेषां कृते अतीव गम्भीरं भविष्यति यदि ते पुनः प्रयत्नं करिष्यन्ति।” सः मेजं प्रति इङ्गितं कृतवान् यत्र एकं बन्दुकं शयितं आसीत्। “अहं तं बन्दुकं सज्जं कृतवान्, अग्रिमस्य समूहस्य प्रतीक्षां कुर्वन् यः एतादृशं किमपि कर्तुं प्रयत्नं करिष्यति। अहं केवलं इच्छामि यत् अहं एतत् प्रातः सज्जं कृतवान् भवेयम्।”
“अहं न मन्ये यत् त्वं तस्य उपयोगं करिष्यसि,” इति फ्रैङ्कः आश्वासयन् उक्तवान्। “ते जोन्सस्य पृष्ठानुसरणं कृतवन्तः। ते त्वां पुनः न बाधिष्यन्ति।”
“ते न बाधेरन् इति श्रेयः।”
“अहं मन्ये यत् वयं बेपोर्ट्-नगरं प्रत्यागत्य पितरं एतस्य विषये सूचयामः, जो।”
“श्रेयः विचारः। वयं अत्र स्थित्वा किमपि कर्तुं न शक्नुमः।”
“त्वं ह्यः उक्तवान् यत् तव नाम हार्डी, इति?” इति कृषकः उक्तवान्। “फेन्टन् हार्डी-सम्बन्धीः किम्?”
“सः अस्माकं पिता।”
“जासूसः?”
हार्डी-कुमारौ अङ्गीकृतवन्तौ।
“श्रेयः!” इति केनः अक्रोशत्। “त्वं शीघ्रं गत्वा तस्मै एतस्य विषये सूचय। यदि कश्चन एतस्य रहस्यस्य तलं प्राप्तुं शक्नोति तर्हि सः एव। अहं तान् दुष्टान् दण्डं विना पलायमानान् द्रष्टुं न इच्छामि।”
फ्रैङ्क-जोः कृषकं तस्य भार्यां च विदायं दत्त्वा स्वयानयानं प्रत्यागतवन्तौ। तौ वचनं दत्तवन्तौ यत् तौ केन-कृषकगृहं पुनः आगमिष्यतः यदा किमपि अधिकं सूचना प्राप्तवन्तौ, तथा च श्री केनः अपि वचनं दत्तवान् यत् सः तान् सूचयिष्यति यदि अपहर्तॄणां रहस्यमयस्य जोन्सस्य च किमपि चिह्नं प्राप्तवान्।
यदा ते बेपोर्ट्-नगरं प्रत्यागतवन्तः, तदा तौ गृहं प्राप्तुं किमपि समयं न व्ययितवन्तौ। फेन्टन् हार्डी स्वस्य दुर्लभस्य विश्रामदिवसस्य एकस्यां अपराह्णे पठनं कुर्वन् आसीत्, परन्तु सः स्वपुस्तकं पार्श्वे निक्षिप्तवान् यदा कुमारौ पुस्तकालयं प्रविष्टवन्तौ।
“श्री जोन्सः उक्तवान् किम्?” इति सः शीघ्रं पृष्टवान्, तेषां मुखचेष्टां दृष्ट्वा यत् किमपि असामान्यं अभवत् इति ज्ञात्वा।
“अस्माभिः तं द्रष्टुं अवसरः न प्राप्तः!” इति जोः उक्तवान्।
“किम् अभवत्? सः निर्गतवान् किम्?”
“सः अपहृतः!”
“अपहृतः!”
“चत्वारः पुरुषाः कृषकगृहं प्रविश्य तं नीतवन्तः,” इति फ्रैङ्कः शीघ्रं उक्तवान्।
ततः सः केन-कृषकगृहे प्रातःकाले अभूतपूर्वाणां घटनानां कथां वक्तुं प्रारब्धवान्, जोः कदाचित् प्रेरयन्।
श्री हार्डी अतीव रुचिं दर्शितवान्।
“एकः एव सिद्धान्तः यं अहं चिन्तयितुं शक्नोमि,” इति सः अन्ते उक्तवान्। “एषः जोन्सः, यत् तस्य नाम, समूहस्य सदस्यः आसीत्, तथा च सः तेषां विषये वक्तुं प्रयत्नं कृतवान्, अथवा तेषां विषये वक्तुं धमकीं दत्तवान्। ते तं हन्तुं प्रयत्नं कृतवन्तः, सः च यानेन पलायितवान्, परन्तु ते मन्यन्ते स्म यत् ते तं विस्फोटे हतवन्तः। ततः ते ज्ञातवन्तः यत् त्वं तं उद्धृतवान्, अतः ते कृषकगृहं गत्वा तं वक्तुं अवसरं प्राप्तात् पूर्वं नीतवन्तः।”
“त्वं मन्यसे यत् ते तस्कराः सन्ति?”
“सम्भवतः। यदा त्वं प्रातः गतवान्, तदा अहं नगरे एकं सरकारी अधिकारिणं आहूतवान्, सः च उक्तवान् यत् ते मन्यन्ते यत् बार्मेट्-खड्गे महापरिमाणे तस्कराः कार्यं कुर्वन्ति।”
“त्वं तस्मै स्नैक्ले-विषये उक्तवान् किम्?”
श्री हार्डी स्मितवान्। “न अद्यापि। तां सूचनां अहं स्वस्य कृते रक्षितवान्। परन्तु अहं चिन्तयामि यत् स्नैक्लेः अत्र भवितुं शक्यते। सः एवं प्रकारः यः अपहरणात् हत्यापर्यन्तं किमपि न त्यजति।”
“अधिकारिणः तं अत्र भवितुं सन्देहं कुर्वन्ति किम्?”
“अहं मन्ये। यः पुरुषः मया सह वार्तालापं कृतवान् सः उक्तवान् यत् तेषां अन्वेषणस्य तस्कराः औषधव्यवसाये सन्ति। स्नैक्लेः च अटलाण्टिक्-तटस्य मादकद्रव्यतस्कराणां राजा अस्ति।”
“धन्याः! अहं इच्छामि यत् वयं तं ग्रहीष्यामः।”
“निश्चयेन,” इति फेन्टन् हार्डी उक्तवान्, “कश्चन अस्मान् एतस्य विषये कार्यं कर्तुं न आहूतवान्, अहं च निरर्थकं कार्यं कर्तुं न इच्छामि—”
“त्वं साहाय्यं न करिष्यसि किम्?” इति जोः निराशायां उक्तवान्।
फेन्टन् हार्डी-नेत्रे चमकिते अभवतां यदा सः अग्रे गतवान्।
“अहं निरर्थकं कार्यं कर्तुं न इच्छामि,” इति सः पुनः उक्तवान्। “परन्तु यदि वयं एतं स्नैक्लेः ग्रहीष्यामः तर्हि अस्माकं कृते मूल्यवान् भविष्यति।”
“किमर्थम्?”
“पुरस्कारः।”
“तस्य ग्रहणस्य कृते पुरस्कारः प्रदत्तः अस्ति किम्?”
“किञ्चित् कालात् पूर्वं स्नैक्लेः ग्रहणस्य कृते पञ्चसहस्रडॉलरपुरस्कारः प्रदत्तः अस्ति। यदि सः बार्मेट्-खड्गे कार्यं कुर्वन् अस्ति, इति मम सन्देहः, तर्हि सम्भवतः वयं तं पुरस्कारं प्राप्तुं शक्नुमः।”
“श्रेयः!” इति फ्रैङ्कः अक्रोशत्। “वयं तं प्राप्तुं गच्छामः!”