फेन्टन् हार्डी इति नामकः पुरुषः ग्रीष्मावकाशस्य आरम्भेऽपि अदृश्यः एव आसीत्।
तस्मात् किमपि वार्ता न आसीत्। तस्य सर्वेषु जीवनवर्षेषु अन्वेषणकार्येषु सः कदापि एतावता कालं यावत् गृहात् इत्थं पूर्णतया अदृश्यः न अभवत्। सः अतीव चिन्ताशीलः पुरुषः आसीत्, तस्य प्रथमं चिन्तनं सदैव तस्य पत्न्याः पुत्राणां च कृते एव भवति स्म। कदाचित् तस्य गृहात् अकस्मात् यात्रायां गन्तुं आवश्यकता भवति स्म, या तं किञ्चित् कालं यावत् दूरे रक्षति स्म, कदाचित् तस्य स्थानस्य ज्ञानं स्वयं एव रक्षितुं श्रेयस्करं भवति स्म। परन्तु सः सदैव श्रीमती हार्डी सह सम्पर्कं कर्तुं प्रयत्नं करोति स्म, येन तस्य सुरक्षायाः विषये तां विश्वासयेत्।
परन्तु इदानीं, संदिग्धं पत्रं विना, तादृशः कोऽपि विश्वासः न आसीत्। काने गृहस्य अपहरणस्य परदिने प्रातः गृहात् निर्गतस्य तस्य क्षणात् सः पृथिव्या ग्रस्तः इव पूर्णतया अदृश्यः अभवत्।
हार्डी पुत्रौ बेपोर्ट नगरे तत्समीपे च बहून् जनान् प्रश्नान् पृष्टवन्तौ, परन्तु कश्चन अपि तस्य पितरं तस्मिन् दिने दृष्टवान् इति स्मरति स्म। रेलस्थानके तौ अवगच्छतां यत् तस्मिन् दिने कदापि अपि तेन अन्वेषकेन रेलपत्रिका न क्रीता। कर्मचारी अङ्गीकृतवान् यत् फेन्टन् हार्डी रेलयानं गृहीत्वा तत्रैव मूल्यं दत्तवान् इति सम्भवति, परन्तु तत् सम्भाव्यं न इति अवदत्। स्टीमबोट कार्यालये अपि तादृशः एव उत्तरं प्राप्तम्। अन्वेषकः न दृष्टः इति।
स्थानीयाः पुलिसाधिकारिणः कश्चन अपि तस्मिन् प्रातः श्रीमान् हार्डी इति दृष्टवान् इति न स्मरन्ति स्म। अन्वेषकः बेपोर्ट नगरे सुप्रसिद्धः व्यक्तिः आसीत्, अतः तं नगरस्य मार्गेषु कश्चन अपि न दृष्टवान् इति विचित्रं प्रतिभाति स्म, यद्यपि सः प्रातःकाले एव गृहात् निर्गतः आसीत्। पुत्रौ तं द्रष्टुं सम्भाव्यान् सर्वान् जनान् प्रश्नान् पृष्टवन्तौ, यावत् तत्काले मार्गेषु गवां पालकान् अपि, परन्तु यावत् तौ तेषां प्रश्नानां अनुसरणं कृतवन्तौ, तावत् तस्य रहस्यं गभीरतरं अभवत्।
श्रीमान् हार्डी इति अदृश्यस्य विषये एकः पुत्रः अतीव रुचिं दर्शितवान् आसीत्, सः पेरी रॉबिन्सन् इति। पेरी इति हेन्री रॉबिन्सन् इति पुत्रः आसीत्, यः कदाचित् किञ्चित् मूल्यवान् वस्तूनां अदृश्यत्वेन कठिनाभिः परिस्थितिभिः सम्मुखः अभवत्, यथा “द टावर ट्रेजर” इति ग्रन्थे वर्णितम्। हार्डी परिवारः रॉबिन्सन् परिवाराय बहु कृतवान्, तथा च रॉबिन्सन् परिवारः तत्कृते तदनुरूपं कृतज्ञः आसीत्।
“अहं भवतां पितरं मार्गे एकदा दृष्टवान्, बालकाः,” इति पेरी अवदत्। “सः मम हस्तं प्रचालितवान्।”
“कदा इति?” इति फ्रैङ्क् इति शीघ्रं पृष्टवान्।
“अहो, भवद्भिः तस्य अदृश्यत्वस्य पूर्वदिने वा द्विदिने वा। हे सखायः, अहं भवद्भ्यः साहाय्यं कर्तुम् इच्छामि!” इति पेरी अवदत्।
“भवान् नेत्राणि उन्मील्य तिष्ठतु, यदि किमपि ज्ञातं तर्हि अस्मान् अवगमयतु,” इति जो इति अवदत्, तथा च पेरी इति सहर्षं अङ्गीकृतवान्।
पेरी रॉबिन्सन् सह वार्तालापं कृतवन्तः पुत्रौ अल्पकालानन्तरं तेषां बह्वीनां सखीनां सम्मुखम् अभवताम्। तासु एका सखी अपि श्रीमान् हार्डी इति दृष्टवती आसीत्, परन्तु बहून् प्रश्नान् पृष्ट्वा पुत्रौ निर्णीतवन्तौ यत् तस्य साक्षात्कारः तस्य पितुः अदृश्यत्वस्य पूर्वदिनेषु एव अभवत् इति।
“अहो, एतत् घटितं इति अतीव खेदः अस्ति,” इति एका सखी अवदत्, तथा च अन्याः सर्वाः सहानुभूतिं दर्शितवत्यः।
हार्डी पुत्रौ नगरात् बहिः अपि अन्वेषणं प्रचालितवन्तौ। तौ चिन्तितवन्तौ यत् तेषां पिता काने गृहं गतवान् इति, तथा च तौ तत्र गतवन्तौ। परन्तु कृषकः तस्य पत्नी च अवदतां यत् अपहरणस्य तस्य स्मरणीयस्य रविवारस्य अनन्तरं कश्चन अपि गृहं न आगतवान् इति।
“ते अस्मान् शान्तौ स्थापितवन्तः, धन्यवादः!” इति श्रीमती काने अवदत्। “तैः दुष्टैः गतेभ्यः अनन्तरं कश्चन अपि गृहस्य समीपे न आगतवान्।”
पुत्रौ तस्य स्नेहशीलस्य दम्पत्योः तेषां पितुः वर्णनं दत्तवन्तौ, परन्तु श्रीमान् काने इति अङ्गीकृतवान् यत् गतसप्ताहे कदापि अपि कृषकगृहस्य समीपे श्रीमान् हार्डी इति सदृशं कश्चन अपि न दृष्टवान् इति। सः क्षेत्रेषु कार्यं करोति स्म, इति अवदत्, तथा च मार्गे कश्चन अपि अज्ञातः व्यक्तिः दृष्टः चेत् सः अवश्यं ध्यानं दत्तवान् इति।
अतः पुत्रौ बेपोर्ट नगरं प्रत्यागतवन्तौ, तेषां अन्वेषणस्य असफलतायाः कारणेन विस्मितौ निराशौ च। तौ चिन्तितवन्तौ यत् फेन्टन् हार्डी इति कुत्र गतवान् इति, यदि सः काने गृहस्य समीपे न आसीत् इति।
“तस्य किमपि घटितम्, अहं निश्चितः अस्मि,” इति फ्रैङ्क् अवदत्। “एतावता कालं यावत् किमपि वार्तां विना दूरे स्थातुं तस्य स्वभावः न अस्ति।”
“सम्भवतः सः एतत् पत्रं लिखितवान् इति।”
“सः किञ्चित् अधिकं व्याख्यातवान् इति। तथा च सः गोपनीयं चिह्नं निवेशितवान् इति।”
हार्डी पुत्रौ तेषां पितुः अन्वेषणं कुर्वन्तौ इति तथ्यं बेपोर्ट नगरे क्रमेण ज्ञातं अभवत्, तथा च एकस्मिन् सायंकाले एकः स्थूलः विशालस्कन्धः पुरुषः हार्डी गृहस्य प्रवेशद्वारे आगत्य पुत्रौ प्रति प्रार्थनां कृतवान्। श्रीमती हार्डी इति तं गृहे प्रवेशं कर्तुं आदिष्टवती, सः प्रकोष्ठे प्रतीक्षां कृतवान्, सः तस्य टोपीं हस्तयोः चालयन् आसीत्।
फ्रैङ्क् जो इति च बहिः आगतवन्तौ चेत् अज्ञातः पुरुषः स्वयं सम एट्स इति परिचयं दत्तवान्।
“अहं ट्रकचालकः अस्मि,” इति सः तौ अवदत्। “अहं भवद्भ्यां द्रष्टुं आगतवान् इति कारणं तत् यत् अहं श्रुतवान् यत् भवन्तौ स्वपितुः अन्वेषणं कुर्वन्तौ इति।”
“भवान् तं दृष्टवान् इति?” इति फ्रैङ्क् इति उत्सुकतया पृष्टवान्।
सम एट्स इति स्वपादौ चालितवान्, तथा च संदिग्धतया भूमिं अवलोकितवान्।
“अहं दृष्टवान् इति च न दृष्टवान् इति च, भवन्तौ वदेयुः,” इति सः अवदत्। “अहं भवतां पितरं बहुभिः दिनैः पूर्वं दृष्टवान्, परन्तु सः इदानीं कुत्र अस्ति इति अहं वक्तुं न शक्नोमि, यतः अहं न जानामि।” समः इति स्पष्टतया महाप्राज्ञः पुरुषः न आसीत्। सः मन्दं मन्दं चिन्तापूर्वकं वदति स्म, तथा च तस्य सर्वाधिक स्पष्टाः वचनाः ज्ञानमौक्तिकानां योग्यं गम्भीरतया उच्चारिताः आसन्।
“भवान् तं कुत्र दृष्टवान् इति?”
“अहं ट्रकचालकः अस्मि, दृष्टवान् इति?”
“आम्, भवान् तत् अस्मभ्यं कथितवान् इति,” इति फ्रैङ्क् इति अधीरतया अवदत्। “परन्तु भवान् अस्माकं पितरं कुत्र दृष्टवान् इति?”
सम एट्स इति शीघ्रं वक्तुं न इच्छति स्म। सः कथां वक्तुम् इच्छति स्म, तथा च तां वक्तुं निश्चितवान् आसीत्।
“अहं ट्रकचालकः अस्मि, दृष्टवान् इति?” इति सः पुनः अवदत्। “अधिकतया अहं बेपोर्ट नगरे तत्समीपे च चालयामि, परन्तु कदाचित् ते मां किञ्चित् ग्रामान् प्रति चालयन्ति। तेन कारणेन अहं तस्मिन् प्रातः तत्र आसम्।”
“कुत्र इति?”
“अहं तत् वक्तुं प्रयत्नं करोमि। अहं तस्य दिनस्य स्मरणं न करोमि, परन्तु अहं चिन्तयामि यत् सः गतसोमवारात् सप्ताहः आसीत्। अहं जानामि यत् सः रविवारस्य अनन्तरम् एव आसीत्, यतः यदा अहं तस्मिन् दिने मध्याह्नभोजनाय गृहं गतवान्, तदा मम पत्नी वस्त्राणि प्रक्षालयन्ती आसीत्, तथा च मध्याह्नभोजनं विलम्बितम् आसीत्, अतः अहं पृष्ठप्रकोष्ठे एव भोजनं कृतवान्, यतः पाकशाला सर्वत्र अव्यवस्थिता आसीत्। भवन्तौ जानन्ति यत् प्रक्षालनदिने कथं भवति इति।”
सम एट्स इति तौ सहानुभूतिपूर्वकं अवलोकितवान्, यथा सः किञ्चित् सहानुभूतिं समझं च आशंसते स्म। परन्तु हार्डी पुत्रौ सूचनायाः कृते उत्सुकौ आस्ताम्, तथा च तस्य योग्यस्य ट्रकचालकस्य वक्रतापूर्णं कथनप्रणालीं प्रति अधीरौ आस्ताम्।
“परन्तु एतस्य अस्माकं पितुः सह कः सम्बन्धः इति?” इति जो इति पृष्टवान्।
“अहं तत् वक्तुं प्रयत्नं करोमि, दृष्टवान् इति? मम कालं दत्तुं। मम कालं दत्तुं। यथा अहं वदामि, अहं निश्चितः अस्मि यत् सः सोमवारः आसीत्, यतः सः प्रक्षालनदिनम् आसीत्, तथा च मम पत्नी सोमवारे विना कदापि वस्त्राणि न प्रक्षालयति। अहं वदामि यत् सा सोमवारे विना वस्त्राणि न प्रक्षालयति। स्वयं सा प्रतिदिनं प्रक्षालयति, निश्चयेन। यद्यपि, सः सोमवारः आसीत्।”
“सः दिनः पितुः अदृश्यत्वस्य दिनः आसीत्,” इति फ्रैङ्क् इति स्मारितवान्।
“भवान् वदति इति! अहं तस्मिन् दिने तं दृष्टवान्।”
“कुत्र इति?”
“अहं तत् वक्तुं प्रयत्नं करोमि। यथा अहं वदामि, सः सोमवारः आसीत्, तथा च यदा अहं गैरेजं गतवान्, तदा स्वामी मां प्रति अवदत्, ‘सम, अहं त्वां शोर मार्गे एकं ट्रकभारं फर्निचरस्य चालयितुम् इच्छामि।’ अतः अहं अवदम्, ‘भो स्वामिन्, अहं तत् एव कृते अत्र अस्मि इति मन्ये,’ तथा च सः मां अवदत् यत् एषः फर्निचरस्य भारः पॉइण्ट् इति समीपे कस्यचित् ग्रामस्य गृहं प्रति गन्तव्यः इति। अतः वयं ट्रकं भारितवन्तः, अहं तस्याः गैसेन पूर्णं कृतवान्, तथा च अहं गतवान्। तदा नववादनसमयः आसीत् इति मन्ये।”
“तथा च भवान् शोर मार्गे गतवान् इति?”
“निश्चयेन। तथा च सः चालनायाः सुन्दरः प्रातःकालः आसीत्। यद्यपि, अहं टावर मैन्शन् इति पारितवान्—भवन्तौ जानन्ति, हर्ड् एपल्गेट् इति स्थानम्, यत्र भवन्तौ भवतां पित्रा सह टावर खजानां पुनः प्राप्तवन्तौ—तथा च अहं निर्विचारं चालयन् आसम्, तथा च सुखेन सीटी वादयन् आसम्, यदा अहं दृष्टवान् यत् अहं तस्य भूतगृहस्य समीपे आगच्छन् आसम्, यत् शिलायाः उपरि अस्ति। भवन्तौ जानन्ति—यत्र पोलुक्का इति वृद्धः हतः इति।”
“पोलुक्का इति स्थानम्!”
“आम्! यद्यपि, अहं तत्र आगच्छन् आसम्, तथा च अहं मन्दं न चालितवान्, यतः ते वदन्ति यत् तस्मिन् स्थाने भूतानि सन्ति, तथा च अहं तादृशैः सह किमपि जोखिमं न स्वीकरोमि, अतः ट्रकः अतीव वेगेन गच्छन् आसीत्, यदा अहं दृष्टवान् यत् एकः पुरुषः मार्गे चलन् आसीत्।”
“पिता!”
“आम्, सः तव पिता आसीत्। यद्यपि, कश्चन अपि न अवदत् यत् सैम् बेट्स् कस्मैचित् यानं न दास्यति, अतः अहं किञ्चित् मन्दं कृत्वा अवदम्, ‘अरे! भवान् यानं इच्छति वा?’ इति एवम्, पश्यति वा? ततः सः पुरुषः परावृत्तः, अतः अहं तं दृष्टवान्। तावत् अहं न जानामि, पश्यति वा? यदा अहं तं दृष्टवान्, तदा अहं अवदम्, ‘सुप्रभातम्, श्रीमन् हार्डि, भवान् यानं इच्छति वा?’ इति, परं सः माम् धन्यवादं दत्त्वा अवदत् यत् सः केवलं किञ्चित् भ्रमणं करोति। अतः अहं तं अतिक्रम्य गतवान्, अन्तिमं यदा अहं तं दृष्टवान्, सः मार्गस्य पार्श्वे चलन् आसीत्।”
“किं सः पोलुक्का-स्थानस्य मार्गं गतवान्?”
“अहं न जानामि यत् सः गतवान् वा न वा। अहं तं अन्तिमं यदा दृष्टवान्, सः मार्गं प्राप्तुं न आसीत्। परं अहं प्रतिगच्छन् तं न अपश्यम्, अतः अहं न जानामि यत् सः कुत्र गतवान्। वस्तुतः, अहं तस्य विषये किमपि न चिन्तितवान् यावत् प्रातःकाले यदा कतिपय बालकाः गैरेजे उपविश्य वार्तालापं कुर्वन्तः आसन्, तेषां एकः अवदत् यत् युवां द्वौ नगरं सर्वत्र अन्विष्य पितरं—अहं तव पितरं—न प्राप्तवन्तौ। अतः अहं स्वयम् अवदम्, ‘सैम्, भवान् तेभ्यः किमपि कथयितुं शक्नोति यत् ते न जानन्ति।’ अतः अहं आगन्तुं निश्चितवान्।”
“वयं त्वां प्रति अतीव कृतज्ञाः स्मः,” फ्रैङ्क् तं निश्चयेन अवदत्। “त्वं अस्मभ्यं किञ्चित् मूल्यवान् सूचनां दत्तवान्। अस्माकं पिता नगरात् बहिः गतवान् वा न वा इति वयं न जानीमः। इदानीं वयं जानीमः यत् तं कुत्र अन्वेष्टव्यम्।”
“किं तस्य तत्र पोलुक्का-स्थाने अन्वेषणस्य कोऽपि अवसरः अस्ति वा?” बेट्स् अपृच्छत्। “यदि यत् किमपि श्रूयते तत् सर्वं सत्यं भवेत्, तर्हि तत् स्थानं दूरतः एव त्याज्यम्। तत् स्थानं भूतग्रस्तम् अस्ति।”
“ओह्, तत् तस्य विषये न महत्त्वपूर्णम्। परं यत् त्वं तं दृष्टवान् इति अस्मभ्यं कथितवान्, तत् अस्माकं कृते अतीव हितकरम्। तत् अस्मभ्यं तं कुत्र अन्वेष्टव्यम् इति उत्तमं ज्ञानं ददाति।”
“भवान् यदि किमपि साहाय्यं कृतवान्, तर्हि अहं प्रसन्नः अस्मि। अहं इदानीं गच्छामि,” सैम् बेट्स् अवदत्, स्वस्य टोपीं धृत्वा। “अहं आशंसे यत् तव पिता सुखेन प्रकटिष्यति।”
हार्डि-बालकौ तं उष्णं धन्यवादं दत्त्वा बेट्स् गतवान्, स्वस्य हस्तौ पाके धृत्वा।
श्रीमती हार्डि प्रवेशद्वारे आगतवती।
“किमपि समाचारः?” सा चिन्तिता अपृच्छत्।
“अस्माकं किञ्चित् सूचना अस्ति,” फ्रैङ्क् तां अवदत्। “सः पुरुषः अवदत् यत् सः अस्माकं पितरं तीरमार्गे प्रातःकाले दृष्टवान्, यदा सः अत्र गतवान्।”
“सः कुत्र आसीत्?”
“पुरातने पोलुक्का-स्थाने समीपे।”
“शिलायाः उपरि स्थितं गृहम्?”
फ्रैङ्क् शिरः अचालयत्।
श्रीमती हार्डि गम्भीरा अभवत्। “नूनं सः तत्र गतवान् न भवेत्, नापि अदृश्यः अभवत्!” सा अवदत्।
“अहं न जानामि यत् सः शिलायाः उपरि स्थितं गृहं किमर्थं गच्छेत्,” जोः अवदत्।
“ओह्, अहं इदानीं जानामि!” श्रीमती हार्डि उच्चैः अवदत्। “अहं तस्य विषये सर्वं विस्मृतवती। अहं युवां द्वौ बालकौ कथयितुं इच्छन्ती आसम्, परं कथंचित् तत् मम मनसः निस्सृतम्। इदानीं यदा युवां पोलुक्का-स्थानस्य उल्लेखं कृतवन्तौ, तदा अहं स्मरामि।”
“किम् आसीत्?”
“तव पिता स्नैक्लि, तस्करस्य विषये किमपि अन्वेषितवान्। एतत् प्रतीयते यत् स्नैक्लि फेलिक्स् पोलुक्का, लुब्धकस्य सह सम्बन्धितः आसीत्।”
“तस्य सह सम्बन्धितः!”
“सः तस्य चतुर्थः भ्राता वा भ्रातृपुत्रः वा किमपि तादृशम् आसीत्। सरकारस्य एकः पुरुषः तं कथितवान्। अतः तव पिता चिन्तितवान् यत् पोलुक्का कदाचित् स्नैक्लिना दृष्टः भवेत्, तथा स्नैक्लि तस्मिन् समये बार्मेट् खाडीं स्वस्य तस्कर-कार्याणां कृते उपयोक्तुं विचारं कृतवान् भवेत्।”
“ओह्!” जोः उच्चैः अवदत्। “इदानीं वयं सम्यक् मार्गे आगच्छामः। पिता शिलायाः उपरि स्थितं गृहं अन्वेष्टुं गतवान् भवेत्।”
“किमर्थं वयं पूर्वं तत्र अन्वेषणं न चिन्तितवन्तः! पिता द्वौ द्वौ योजयित्वा चिन्तितवान् यत् पोलुक्का-स्थाने यानि विचित्राणि घटनानि घटितानि, तेषां तस्य जोन्स् नामकस्य पुरुषस्य विषयेण सह सम्बन्धः भवेत्, यं वयं उद्धृतवन्तः। ततः, यदा सः ज्ञातवान् यत् स्नैक्लि पोलुक्का सह सम्बन्धितः आसीत्, तदा सः निश्चितः अभवत्। एतत् दिवसस्य प्रकाशस्य इव स्पष्टम् अस्ति। परं तस्य किमपि घटितं भवेत्?”
“वयं पोलुक्का-स्थानं गच्छामः, तत्र अन्वेषणं कुर्मः।”
परं श्रीमती हार्डि अन्तरायं कृतवती। तस्याः ओष्ठाः दृढाः आसन्।
“मां प्रतिज्ञां कुरु यत् युवां एकाकिनौ न गमिष्यथः।”
“किमर्थं न, मातः? वयं स्वयम् रक्षितुं शक्नुमः।”
“यदि तव पितुः किमपि घटितं, तर्हि अहं न इच्छामि यत् युवां तादृशं जोखिमं स्वीकुरुथः।”
“परं वयं अवश्यम् तत्र गच्छामः, तत् स्थानं पुनः अन्वेष्टुम्।”
“कतिपय बालकान् सह गच्छतु।”
“अहं मन्ये यत् एतत् सुरक्षितं भवेत्,” जोः सहमतः अभवत्। “वयं कतिपय बालकान् संगृह्य श्वः प्रातः तत्र गच्छामः। वयं तत् स्थानं शीर्षतः पादपर्यन्तं अन्वेष्टुं शक्नुमः।”
श्रीमती हार्डि एतस्य योजनायाः अनुमतिं दत्त्वा बालकौ स्वस्य मित्रान् अन्वेष्टुं निर्गतवन्तौ, तेषां प्रस्तावितस्य यात्रायाः विषये कथयितुम्। यद्यपि द्वौ त्रयः वा बालकाः यदा ज्ञातवन्तः यत् गन्तव्यं भूतग्रस्तं गृहं भविष्यति, तदा ते निर्गतवन्तः, परं बहवः सहमताः आसन्, तथा रात्रौ सर्वं श्वः यात्रायाः कृते सज्जम् अभवत्।