॥ ॐ श्री गणपतये नमः ॥

गृहीतःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हार्डी-कुमारयोः सर्वे भयानि सत्यानि अभवन्

तावत् पर्यन्तं तौ बन्दिनः स्वरं स्पष्टं ज्ञातवन्तौ, यतः द्वारेण आवृतं तत् आसीत्, परं तौ सर्वदा संशयितवन्तौ यत् तेषां पिता एव आसीत्इदानीं तौ ज्ञातवन्तौ, तौ ज्ञातवन्तौ यत् सः स्नैक्लेयस्य, तस्करसमूहस्य प्रमुखस्य, बन्दी आसीत्

जोः स्पष्टं चलितवान्, परं फ्रैङ्कः तस्य भ्रातुः बाहौ सावधानतायाः हस्तं न्यधात्इदानीं सर्वेषु कालेषु सावधानतायाः आवश्यकता आसीत्

तौ श्रुतवन्तौ

अहं तत् लिखिष्यामि,” इति फेन्टन् हार्डीः स्पष्टं प्रत्युत्तरितवान्

स्नैक्लेयः प्रत्युत्तरितवान्:

त्वं मम वचनं श्रुतवान्लिख या उपवस।”

अहं उपवसिष्यामि।”

त्वं एकद्वयदिनेषु भिन्नं चिन्तयिष्यसित्वं इदानीं बहु क्षुधितः असि, हार्डी, परं त्वं अधिकं क्षुधितः भविष्यसितृषितः त्वं जलस्य एकबिन्दुं या भोजनस्य एककणं प्राप्तुं स्वस्य आत्मानं विक्रेतुं सिद्धः भविष्यसि।”

अहं लिखिष्यामि।”

अन्ततः वयं बहु याचामहेत्वं अस्माकं विषये बहूनि ज्ञातवान् यानि वयं त्वया विस्मर्तुम् इच्छामःत्वं बेपोर्ट्-नगरं गत्वा अस्माकं विषये किमपि ज्ञातवान् इति वक्तुं तव किमपि हानिः भविष्यतिकः अपि जानाति यत् त्वं कुत्र आसीः।”

अहं त्वयि सर्वं ज्ञातवान् यत् अहं ज्ञातुम् इच्छामि, स्नैक्लेयमम पासे प्रमाणानि सन्ति यानि त्वां जीवनपर्यन्तं कारागारं प्रेषयितुं शक्नुवन्तिअहं ततः अधिकं जानामि।”

त्वं किं वदसि⁠—ततः अधिकम्?”

अहं तावत् जानामि यत् त्वां विद्युत्-आसनं प्रति प्रेषयितुं शक्नोमि।”

तस्मिन् कक्षे अकस्मात् कोलाहलः अभवत्, द्वौ त्रयः वा तस्कराः एकस्मिन् एव काले वदन्तः आसन्

त्वं उन्मत्तः असि!” इति स्नैक्लेयः आक्रोशितवान्, परं तस्य स्वरे चिन्तायाः धारा आसीत्। “त्वं उन्मत्तः असित्वं मम विषये किमपि जानासि।”

अहं तावत् जानामि यत् त्वां हत्यायाः कारणात् प्रेषयितुं शक्नोमि।”

एतत् एव कारणं यत् त्वं इमां पत्रिकां अलिखित्वा इतः निर्गमिष्यसित्वं स्वयं भाग्यवान् मन्यस्व यत् तव जीवितः निर्गमनस्य एषा एका एव अवसरः अस्तियथायोग्यं वयं त्वां मूर्ध्नि प्रहृत्य शिलायाः उपरि समुद्रे प्रक्षेप्तुम् अर्हामः।”

अहं लिखिष्यामि।”

मूर्खः मा भववयं त्वया केवलं एतत् याचामहे यत् त्वं स्वस्य ज्ञातविषयस्य उपयोगं करिष्यसि इति स्वीकुर्याःअहं स्वीकरोमि यत् त्वं अस्माकं कानिचन रहस्यानि अन्वेषितवान्, वयं त्वां मुक्तं कृत्वा शीघ्रं एव संघीय-अधिकारिणः अस्माकं कर्णमूले भवेयुः इति सहनं शक्नुमः।”

त्वं मां बहु विश्वसिसिकिं मां निवारयति यत् अहं इमां पत्रिकां लिखित्वा पश्चात् स्वस्य वचनात् विचलितः भवेयम्?” इति फेन्टन् हार्डीः कौतूहलेन पृष्टवान्

वयं त्वां बहु जानीमः, हार्डीवयं जानीमः यत् यदि त्वं इमां प्रतिज्ञां लिखिष्यसि तर्हि तां पालयिष्यसि।”

निश्चयेनएतत् एव कारणं यत् अहं तां लिखिष्यामियदि अहं यां कां चित् योजनां स्वीकुर्यां या त्वां रक्षेत् तर्हि अहं स्वस्य कर्तव्यं करोमि।”

त्वस्य परिवारः कथं? त्वं तेषां प्रति कर्तव्यं करोषि किं एतावत् दृढः भूत्वा?”

किञ्चित् कालं यावत् मौनम् आसीत्ततः फेन्टन् हार्डीः मन्दं प्रत्युत्तरितवान्:

ते जानीयुः यत् अहं स्वस्य कर्तव्यं कुर्वन् मृतः इति श्रेयः, तु यत् अहं तस्कराणां अपराधिनां रक्षकः भूत्वा तेषां समीपं आगच्छामि इति।”

त्वं बहु उच्चं कर्तव्यबोधं धारयसि,” इति स्नैक्लेयः उपहासेन उक्तवान्। “परं कदाचित् त्वं किञ्चित् काले पश्चात् श्रेयः चिन्तयिष्यसित्वं तृषितः असि किं?”

कोऽपि प्रत्युत्तरम् आसीत्

त्वं क्षुधितः असि किं?”

अद्यापि कोऽपि प्रत्युत्तरम् आसीत्

त्वं जानासि यत् त्वं क्षुधितः असिवयं त्वया सह समाप्तिं कुर्वन्तः यावत् त्वं अधिकं क्षुधितः तृषितः भविष्यसिवयं तव दृष्टिपथे भोजनं जलं स्थापयिष्यामः परं त्वं तत् प्राप्तुं शक्ष्यसित्वं तृषया उपवासेन मरिष्यसि⁠—यदि त्वं इमां पत्रिकां लिखिष्यसि।”

अहं तां कदापि लिखिष्यामि।”

साधुआगच्छत, मानवाःवयं तं स्वयं विचारयितुं समयं दास्यामः।”

स्नैक्लेयः अन्ये कक्षं त्यक्तुं आरब्धाः यदा पदनादाः श्रुताः, अन्ते ते निर्गताः द्वारं आहतम्

फेन्टन् हार्डीः एकाकी अवशिष्टः

जोः द्वारं प्रति अकस्मात् चलितवान्, परं फ्रैङ्कः तं निवारितवान्

अद्य एव ,” इति सः सावधानतां कृतवान्। “ते तस्य रक्षणाय कं चित् न्यस्तवन्तः स्युः।”

अतः कुमारौ द्वारे सावधानतया श्रुत्वा प्रतीक्षितवन्तौ

परं कक्षात् कोऽपि अधिकः शब्दः आसीत्अन्ते, स्वस्य पिता निश्चयेन एकाकी अवशिष्टः इति निश्चित्य, फ्रैङ्कः द्वारस्य कुण्डीं अन्वेष्टुं प्रयतितवान्

निर्घोषं सः तत् उद्घाटितुं समर्थः अभवत्सः द्वारे प्रहृत्य यावत् तत् एकाङ्गुलं उद्घाटितम् अभवत्, ततः सः छिद्रेण ईक्षितवान्

सः कस्याश्चित् भूमिगतकक्षस्य प्रवेशद्वारे आसीत्, आर्द्रं फफूंदयुक्तं कक्षं, शिलायाः हृदये स्थितस्य सङ्ग्रहकक्षस्य समानपरिमाणस्य, यतो हि प्रथमः कक्षः शिलायां गुहा आसीत्, इदं स्थानं तु भूमेः खनितम् आसीत्तत् फलकैः आच्छादितम् आसीत्, एकं विद्युत्-प्रकाशं पीतवर्णं प्रकाशं क्षेत्रे प्रसारितवत्तत्र एकं स्थूलं मेजं किञ्चित् आसनानि आसन्, एकस्मिन् कोणे एकं लघुं शिविरशयनं स्थितम् आसीत्

तस्मिन् शयने सः स्वस्य पितरं दृष्टवान्

फेन्टन् हार्डीः शयनस्य उपरि हस्तपादैः बद्धः आसीत्, एतावत् दृढं बद्धः यत् सः किञ्चित् अङ्गुलपरिमितं एव चलितुं शक्तवान् आसीत्सः स्वस्य कारागारस्य मलिनं छादनं ईक्षमाणः पृष्ठतः शयितः आसीत्शयनस्य समीपे एकस्मिन् आसने एकं विशालं पत्रं स्थितम् आसीत्, यत् तस्कराः तं लिखितुं याचन्ते स्म इति अनुमानितम्

अन्वेषकः द्वारस्य उद्घाटनं श्रुतवान्फ्रैङ्कः तं ईक्षमाणः स्वस्य पितुः रूपे परिवर्तनं ज्ञातवान्, यत् तं अत्यन्तं आघातितवत्यतः फेन्टन् हार्डीः कृशः पाण्डुः आसीत्, तस्य गण्डौ अवनतौ आस्ताम्, सः भोजनस्य अभावेन क्षीणः मनुष्यः इव दृश्यते स्म

फ्रैङ्कः द्वारं किञ्चित् विस्तार्य निर्घोषं कक्षे प्रविष्टवान्जोः शान्तं अनुगतवान्

तौ ज्ञातवन्तौ यत् तस्कराः कस्यापि क्षणस्य अनन्तरं पुनः आगन्तुं शक्नुवन्ति इतितौ ज्ञातवन्तौ यत् तौ शीघ्रं शान्तं कार्यं कर्तव्यौ इति यदि तौ स्वस्य पितुः मोचनं कर्तुम् इच्छतः

लघुः शब्दः फेन्टन् हार्डीस्य ध्यानं आकृष्टवान्, सः मन्दं स्वस्य शिरः परिवर्तितवान्यदा तस्य दृष्टिः द्वयोः कुमारयोः उपरि पतिता यौ भूमिं तिर्यक् गच्छन्तौ आस्ताम् तदा सः आश्चर्यस्य उद्गारं प्रायः उक्तवान्, परं स्वैरं वचनं निवारितवान्, यद्यपि तस्य मुखं विश्रामेण प्रकाशितम् अभवत्

शीघ्रं, हार्डी-कुमारौ तस्य शयनस्य समीपं प्राप्तवन्तौफ्रैङ्कः स्वस्य चाकूः निष्कास्य, वचनं विना, किञ्चित् अपि कण्ठशब्दं विना, स्वस्य पितुः बन्धनानि छेदितुं आरब्धवान्परं चाकूः मन्दः आसीत्, बन्धनानि गुरुणि आसन्

जोः स्वस्य चाकूः जले नष्टवान् यदा तौ बेपोर्ट्-नगरं त्यक्तवन्तौ, यद्यपि सः कक्षे अन्वेष्टुं प्रयतितवान्, परं सः एकं अपि प्राप्तवान्, अतः सः ग्रन्थीनाम् उन्मोचनस्य श्रमसाध्यं कार्यं कर्तुं प्रयतितवान्

प्रत्येकः क्षणः मूल्यवान् आसीत्कस्यापि क्षणस्य अनन्तरं, कुमारौ ज्ञातवन्तौ, तौ तस्कराणाम् आगमनस्य पदनादान् श्रोतुं शक्नुवतः स्मतौ उन्मत्तसावधानतया कार्यं कृतवन्तौ, काले विरुद्धं कार्यं कुर्वन्तौ

फ्रैङ्कः बन्धनानि छेदितवान्, परं मन्दः धारः अल्पं प्रगतिं कर्तुम् इव आसीत्जोः दृढग्रन्थिषु अन्वेष्टुं प्रयतितवान् यावत् तस्य नखाः भग्नाः अभवन्, परं सः तन्तून् शिथिलीकर्तुं शक्तवान्

मिनटाः गताः⁠—मन्दं कष्टेन फेन्टन् हार्डीः कोऽपि साहाय्यं कर्तुं शक्तवान्सः शान्तं शयितवान्, किञ्चित् अपि कण्ठशब्दं विना कुमारौ प्रोत्साहयितुं शक्तवान्मौनं केवलं द्वयोः कुमारयोः गुरुश्वासेन, बन्धनानां विरुद्धं चाकोः अल्पशब्देन भग्नम् आसीत्

अन्ते चाकूः एकस्य बन्धनस्य छेदनं कृतवान्, फेन्टन् हार्डीस्य पादौ मुक्तौ अभवताम्फ्रैङ्कः बन्धनानि अपसारितवान्, परं एकः शिथिलः अन्तः भूमौ पतितः लघुशब्देन

यद्यपि शब्दः लघुः आसीत्, तथापि तौ शान्तेः आवश्यकतां दृष्ट्वा तं प्रायः बधिरं मेनाते स्मफ्रैङ्कः फेन्टन् हार्डीस्य बाहुबन्धनानि छेदितुं प्रयतितवान्यदा सः चाकूः प्रहृत्य तावत् तौ एकं शब्दं श्रुतवन्तौ यः तयोः भयस्य स्पन्दनं प्रेषितवान्

तत् गुरुः पदनादः आसीत् यः तस्कराः निर्गताः द्वारस्य पारतः आगच्छति स्म!

कः अपि भूमिगतकक्षं प्रति आगच्छति स्म

फ्रैङ्कः चाकोः प्रहारं कृतवान्, परं बन्धनानि दृढानि आसन्मन्दः धारः प्रथमं अल्पं प्रभावं कृतवान्परं अन्ते बन्धनं शिथिलीभूतम्, अन्ते फेन्टन् हार्डीः प्रबलं प्रयत्नं कृतवान् यदा तत् छिन्नम्, अन्वेषकः मुक्तः अभवत्

परं सोपानेषु पदनादाः समीपं आगताः, तेषाम् अन्ये अनुगताःतस्कराः पुनः आगच्छन्तः आसन्

शीघ्रम्!” इति फ्रैङ्कः कण्ठशब्देन उक्तवान्, यदा सः बन्धनानि अपसारितवान्

अहं⁠—अहं⁠—शीघ्रं शक्नोमि!” इति फेन्टन् हार्डीः श्वासरोधेन उक्तवान्। “अहं अत्र बहुकालं⁠—बहुकालं आसम्।” सः वचनानि उच्चारितुं शक्तवान्तस्य मुखं तस्य क्लान्तिं दर्शयति स्म

परं वयं शीघ्रं कर्तव्याः, पितः!” इति फ्रैङ्कः उत्साहेन उक्तवान्। “पश्य यदि त्वं शक्नोषि।”

अहं⁠—अहं⁠—मम⁠—मम श्रेष्ठं करिष्यामि,” इति तस्य पिता प्रत्युत्तरितवान्

यदि ते पुनः आगच्छन्ति तर्हि वयं युद्धं कर्तव्याः,” इति जोः निराशया उक्तवान्

निश्चयेन वयं युद्धं करिष्यामः,” इति फ्रैङ्कः वचनेन उक्तवान् यत् बहु अर्थं धारयति स्म

फेन्टन् हार्डीः शक्यं यावत् शीघ्रं उत्थितवान्, परं यदा सः भूमौ उत्थितवान् तदा सः चलितवान् पतितः स्यात् यदि जोः तस्य बाहुं गृहीतवान् स्यात्सः बहुकालं यावत् शयने बद्धः आसीत्, क्षुधया दुर्बलः आसीत् यत् चक्रवातः तं आक्रान्तवान्परं तत् शीघ्रं निर्गतम्, त्रयः हार्डी-कुमारौ प्रविष्टवन्तः द्वारं प्रति शीघ्रं गतवन्तः

परं तस्कराः अत्यन्तं समीपे आसन्हार्डी-कुमारौ अन्यस्य द्वारस्य बहिः कर्कशान् स्वरान् श्रोतुं शक्तवन्तौ

निर्गमनस्य कोऽपि अवसरः आसीत्

यदा हार्डी-कुमारौ तेषां पिता द्वारस्य प्रवेशद्वारं प्राप्तवन्तः तदा कक्षस्य विपरीतस्य द्वारस्य उद्घाटनम् अभवत्

फ्रैङ्कः कृष्णवर्णस्य पुरुषस्य, स्नैक्लेयस्य, यं तौ अपराह्ने खाते दृष्टवन्तौ, अर्धदर्जनं कर्कशान् पुरुषान् तस्य पृष्ठतः दृष्टवान्ततः सः स्नैक्लेयं स्वस्य जेबतः एकं पिस्तौलं निष्कासयन्तं दृष्टवान्

तस्कराणां प्रमुखः आश्चर्येण पूर्णः आसीत्, परं सः स्वस्य चेतनां त्यक्तवान्आयुधं फ्रैङ्कस्य उपरि निर्दिष्टम् आसीत् यावत् सः द्वारं निरुद्धुं समर्थः अभवत्

स्नैक्लेयः उक्तवान्सः घोषकं प्रहृत्य पिस्तौलं गर्जितवान्, प्रतिध्वनयः तस्मिन् संकीर्णे स्थाने एकस्य अनन्तरं अन्याः आगताःगोलिका द्वारस्य काष्ठे प्रहृता

फ्रैङ्कः नमितवान्जोः, यः अग्रे आसीत्, एकं पार्श्वं प्रति स्वयं प्रक्षिप्तवान्फेन्टन् हार्डीः सोपानस्य उपरि प्रवेशद्वारे चलितवान्

पुनः आगच्छ!” इति स्नैक्लेयः आक्रोशितवान्, कक्षं प्रति धावितवान्। “पुनः आगच्छ यदि वा अहं पुनः प्रहरिष्यामि!”

तस्करः समीपं आगच्छति स्म यदा फ्रैङ्कः उत्प्लुत्य स्नैक्लेयस्य उपरि प्रहारं कृतवान्सः तस्य मणिबन्धे प्रहारं कृतवान्, पिस्तौलं दुष्टस्य हस्तात् निष्कासितवान्, यत् भूमौ स्कन्धित्वा एकस्मिन् कोणे प्राप्तवत्

ततः तौ युद्धं कृतवन्तौ, फ्रैङ्कस्य आक्रमणं अकस्मात् आसीत् यत् तस्करः आश्चर्येण आक्रान्तः अभवत्, सः भित्तेः उपरि चलितवान्परं तस्य सहायकाः तस्य रक्षणाय धावितवन्तौफ्रैङ्कः शीघ्रं पराजितः अपसारितः , अन्ये तस्कराः पिस्तौलानि निष्कास्य जोः फेन्टन् हार्डीं प्रवेशद्वारस्य उपरि अनुगतवन्तौअशस्त्रिताः सन्तः तौ निर्दयतया गोलिकया हन्तुं शक्यौ इति निवेदितवन्तौ

युद्धं लघुः आसीत्भयङ्कराः पिस्तौलानि तस्कराणां हस्ते आसन्

पञ्चमिनटेषु यावत् फेन्टन् हार्डीः पुनः शयने बद्धः आसीत्, हार्डी-कुमारौ द्वे आसने बद्धौ अचलौ उपविष्टौतौ तस्कराणां बन्दिनौ अभवताम्!


Standard EbooksCC0/PD. No rights reserved