अतीव अन्धकारम् आसीत्।
“यदि प्रकाशः भवेत् इति मम इच्छा,” इति जोः मन्दं उक्तवान्।
“मम पार्श्वे प्रकाशयन्त्रम् अस्ति। परं इदानीं तत् उपयोक्तुं न शक्नुमः। ते जनाः अद्यापि समीपे स्युः।”
“जलं तत् नाशयेत् न वा?”
“न; अहं तत् जलरोधके पात्रे स्थापितवान्। वयं शिलानां मार्गं स्पृशन्तः कोवं प्रविशामः।”
सावधानतया बालकौ कपटशिलाः अनुगच्छतः। एकवारं जोः पादं स्खलित्वा जले पतितवान्। तत्क्षणम् उभौ बालकौ स्थिरौ अभवताम्, भीतौ यत् शब्दः कोवस्थानां जनानां ध्यानम् आकृष्टवान्। परं शब्दः न आसीत्।
जोः जले गुल्फपर्यन्तम् आसीत्, परं सः पुनः शिलाः आरोहितवान् ते च यात्रां प्रचालितवन्तौ।
ते कोवप्रवेशात् पञ्चविंशतियार्डदूरे अवतरितवन्तौ, परं शिलाः अतीव कपटपूर्णाः आसन् यात्रा च अतीव कठिना आसीत् यत् दूरी अतीव दीर्घा प्रतीयते स्म।
“स्नैक्लेयः तस्य च समूहः एव अस्ति इति निश्चितम्,” इति फ्रैङ्क् मन्दं उक्तवान्, यावत् ते रात्रौ गच्छन्ति स्म। “तत्र एकः जनः चीनीनाम उक्तवान् इति न श्रुतवान्?”
“सः लि चाङ्गस्य भागं किमपि उक्तवान्।”
“लि चाङ्गः सम्भवतः सः जनः यः मादकद्रव्यं तीरं प्रापयति। ते मोटरनौकया नौकया च एतत् कोवं प्रापयन्ति ततः वितर्यते। पिता उक्तवान् यत् स्नैक्लेयः मादकद्रव्यं चोरयति इति।”
“स्नैक्लेयः एव अस्मान् अत्रतः दूरं प्रेषितवान् इति भवेत्। सः कस्यचित् नेता इव प्रतीयते स्म।”
“यदि वयं तं गृह्णीमः तर्हि पञ्चसहस्रडॉलरप्रतिफलं भविष्यति!”
इदानीं ते स्थानं प्राप्तवन्तौ यत्र दृढः तीररेखा कोवस्य खातेन भग्ना आसीत्। ते भीताः आसन् यत् अत्र शैलः अतीव ऊर्ध्वः स्यात्, परं ते अवगच्छन्तौ यत् सः क्रमेण जलं प्रति ढलति स्म तत्र च संकीर्णः शिलापट्टः आसीत् यत्र ते एकः अन्यस्य पश्चात् चलितुं शक्नुवन्ति स्म।
अत्र, ते अवगच्छन्तौ यत् साहसस्य भयङ्करः भागः आरब्धः।
ऊर्ध्वशैलानां छायायाम् अतीव एकाकित्वम् आसीत्, तथा च दूरस्थस्य समुद्रतरङ्गस्य करुणध्वनिः तरङ्गाणां च प्रहारः तीरेषु च अस्य एकाकित्वं वर्धयति स्म। दूरतः ते मेघेभ्यः बेपोर्टनगरस्य प्रकाशानां प्रतिबिम्बं द्रष्टुं शक्नुवन्ति स्म तथा च एकद्वयं टोन्यस्य मोटरनौकायाः मन्दध्वनिं श्रोतुं शक्नुवन्ति स्म यावत् सा खाडीं प्रति गच्छति स्म।
“आशासे यत् ते प्रकाशान् शस्त्राणि च सह आनेष्यन्ति,” इति फ्रैङ्क् मन्दं उक्तवान्।
“कः?”
“पुलिसः।”
“चिन्तां मा कुरु। यदि ते श्रुण्वन्ति यत् स्नैक्लेयः अवरुद्धः अस्ति तर्हि ते सैन्यदलं प्रेषयिष्यन्ति।”
बालकौ कोणं परितः गत्वा कोवस्य तीरं प्रति सीधं गच्छन्तौ। घनाः झाडीनां समूहाः जलस्य किनारं यावत् वर्धन्ते स्म तथा च बालकौ अतीव शब्दं कर्तुं भीताः आसन्, यतः ते अवगच्छन्तौ यत् नौकायां वार्तालापं कुर्वन्तौ द्वौ जनौ समीपे स्याताम्—सम्भवतः अन्धकारे तेषां उपरि पतितुं प्रतीक्षमाणौ स्याताम्।
तेषां हृदयानि तीव्रतया स्पन्दन्ते स्म यत् ते जोखिमं स्वीकुर्वन्तः आसन्, परं कश्चित् अपि पुनः गन्तुं न चिन्तितवान्। ते केवलं चोरान् एव न चिन्तयन्तः आसन्—ते तेषां पितरं चिन्तयन्तः आसन्।
यदा ते प्रथमं झाडीनां समूहं प्राप्तवन्तौ तदा ते विरामं कृतवन्तौ। ते अवगच्छन्तौ यत् शाखानां कर्कशध्वनिः तेषां स्थानं प्रकटयेत् यदि कश्चित् श्रोता समीपे स्यात्। किञ्चित्कालं यावत् ते किं कर्तव्यम् इति न ज्ञातवन्तौ। ततः फ्रैङ्कः स्वयं शिलातः जले अवरोहितुं आरब्धवान्।
“यदि अतीव गभीरं न भवेत् तर्हि वयं जले चलितुं शक्नुमः,” इति सः मन्दं उक्तवान्।
जलं सौभाग्येन अल्पगभीरम् आसीत्, तस्य जानु यावत् न आगच्छत्। सः जोः प्रति संकेतं कृतवान् यत् अनुगच्छेत्, तथा च जोः तस्य समीपे जले शान्ततया अवरुह्य।
ततः, विना वचनेन यथा शक्यं मन्दं चलित्वा, फ्रैङ्कः जले चलित्वा, तीरं प्रति प्रसारिताः शाखाः समीपे गच्छति स्म।
तौ गभीरगर्तस्य अधः जले चलन्तौ इव प्रतीयेते स्म, यतः उच्चाः शैलभित्तयः तेषां सर्वतः आसन् तथा च तौ कोवं किञ्चित् दूरं प्रविष्टवन्तौ यावत् प्रवेशः दृश्यात् अन्तर्हितः अभवत्, शैलस्य कोणेन आवृतः। यदा तौ ऊर्ध्वं पश्यतः तदा तौ रात्र्याः मलिनं धूसरं गगनं द्रष्टुं शक्नुवन्ति स्म।
कोवः अद्यापि गभीरे मौने आसीत्, अतः अन्ते फ्रैङ्कः निश्चितवान् यत् नौकायां प्रविष्टाः जनाः कस्यचित् गुह्यस्थानं प्रति गताः स्युः। यतः ते प्रकाशं विना किमपि अन्वेष्टुं न शक्नुवन्ति स्म, सः प्रकाशयन्त्रं पात्रात् निष्कासितवान्, ततः तत् प्रज्वालितवान्।
पीतप्रकाशः तीरस्य झाडीनां विवर्णपत्राणि ऊर्ध्वस्थानां च शैलभित्तीनां नग्नतां प्रकटितवान्। परं फ्रैङ्कः प्रकाशयन्त्रं कोवस्य सर्वतः परिवर्तयति स्म तथापि तत्र नौकायाः चिह्नं न आसीत् यया द्वौ जनौ आगतवन्तौ।
सा पूर्णतया अदृश्या अभवत्।
यद्यपि बालकौ चोराणां अदृश्यतायै सज्जौ आस्ताम्, तथापि तौ नौकायाः अदृश्यतायै सज्जौ न आस्ताम्। परं तौ तस्याः अन्वेषणं व्यर्थं कृतवन्तौ। प्रकाशः नौकायाः किमपि न प्रकटितवान्।
“कुत्र ते तां गुप्तं स्थापितवन्तः इति मम आश्चर्यम्!” इति फ्रैङ्कः मन्दं उक्तवान्।
ते कोवस्य झाडीनां समीक्षां क्रमबद्धतया आरब्धवन्तौ, यथा शक्यं शान्ताः भूत्वा, परं यद्यपि तौ स्थानस्य प्रायः परिक्रमणं कृतवन्तौ तथापि शीघ्रम् एव स्पष्टम् अभवत् यत् नौका कस्यचित् झाडीनां आवरणे तीरे स्थापिता न आसीत्।
“सा कस्यचित् गुहायां गुप्तं स्थापिता अस्ति इति निश्चितम्,” इति फ्रैङ्कः अन्ते निश्चितवान्। “तत्र च चोराः सन्ति।”
पुनः ते झाडीनां अन्वेषणं आरब्धवन्तौ।
ते अद्यापि जले चलन्तः आसन् तेषां च पादौ अतीव शीतलौ आस्ताम्, परं तौ धैर्येण सावधानतया च अन्वेषणं कृतवन्तौ, शाखाः अपसारयन्तः, झाडीनां मध्ये पश्यन्तः, परं तौ केवलं निर्ममाः शिलाः शैवालान् च एव प्राप्तवन्तौ।
अन्ते, यदा ते कोवस्य भागं प्रति गच्छन्तः आसन् यत्र तौ पूर्वं न गतवन्तौ, फ्रैङ्कः, यः अग्रे आसीत्, अकस्मात् अग्रे पतितवान्। तस्य स्पर्शपादौ तलं न प्राप्तवन्तौ तथा च सः सन्तुलनं हृतवान्।
महता सावधानतया, सः प्रकाशयन्त्रं उच्चे धृतवान्। सः गभीरे गर्ते पतितवान्, तथा च सः जले ग्रीवापर्यन्तम् आसीत् परं सः स्वबाहुं उन्नतं धृतवान्, प्रकाशयन्त्रं जलात् मुक्तं कुर्वन्।
“अत्र! प्रकाशयन्त्रं गृहाण,” इति सः कर्कशमन्दध्वनिना उक्तवान्।
जोः अवनतवान् प्रकाशयन्त्रं च गृहीतवान्।
“अत्र गभीरं जलम् अस्ति,” इति फ्रैङ्कः मन्दं उक्तवान्, यावत् सः अल्पगभीरजले पुनः आरोहितुं प्रयत्नं करोति स्म।
परं यस्मिन् गर्ते सः पतितवान् सः अकस्मात् पतनम् आसीत् तथा च जोः स्वभ्रातुः प्रसारितहस्तं गृहीत्वा एव सः अल्पगभीरजले पुनः आरोहितुं शक्तवान्। अन्ते, त्वचापर्यन्तं आर्द्रः भूत्वा, फ्रैङ्कः पुनः स्वभ्रातुः समीपे स्थितवान्।
“शोभनं यत् अतीव गभीरं न आसीत्,” इति सः उक्तवान्।
“अत्र तलं अतीव समतलम् अस्ति। अत्र एतादृशः गभीरः गर्तः भवेत् इति विचित्रम् अस्ति।”
फ्रैङ्कः अकस्मात् आह्वानं कृतवान्।
“अहं जानामि यत् कथं एतत् अत्र अभवत्,” इति सः मन्दं उक्तवान्। “सः जलमार्गः अस्ति! पश्य कथं सः तीरस्य समीपे अस्ति। जलं अत्र एव गभीरं न भवेत्।”
“किमर्थं सः जलमार्गः भवेत्?”
“तत् मोटरनौकां तीरं प्रति प्रवेशयितुं—अथवा नौकां। अन्यथा ते तीरे स्थिराः भवेयुः। मम प्रकाशयन्त्रं ददातु। आशासे यत् वयं नौकायाः गुप्तस्थानं प्राप्तवन्तः।”
सः प्रकाशयन्त्रं जलस्य पृष्ठे प्रक्षेपितवान् ततः तौ स्पष्टतया द्रष्टुं शक्नुवन्तौ यत् कोवस्य तलं तत्र गभीरेण जलमार्गेण भग्नम् आसीत्, यः किञ्चित् फुटपर्यन्तं विस्तृतः आसीत्, तीरस्य झाडीनां समूहं प्रति सीधं गच्छन्।
जलमार्गस्य पार्श्वे अल्पगभीरजले च स्थित्वा, हार्डीबालकौ झाडीनां समीपं गतवन्तौ।
ततः, यदा प्रकाशयन्त्रस्य किरणः घनशाखानां आवरणे प्रक्षेपितः तदा रहस्यं स्पष्टम् अभवत्।
झाडीनां पार्श्वे शैले एकं कृष्णं छिद्रम् आसीत्।
“गुहा!” इति फ्रैङ्कः नियन्त्रितस्वरेण उक्तवान्।
सा अतीव कुशलतया आवृता आसीत् यत् दिवसस्य प्रकाशे समीपे विना द्रष्टुं न शक्या आसीत्। परं प्रकाशयन्त्रस्य प्रकाशः पत्राणां पटलस्य पृष्ठे कृष्णं छिद्रं प्रकटितवान्।
अतः, एतत् नौकायाः अदृश्यतायाः व्याख्या आसीत्। कोवे एकः जलमार्गः आसीत् यः चोरानां नौकां शैलस्य एतस्यां गुहायां प्रति सीधं नेतुं साहाय्यं करोति स्म। एतत् मोटरनौकायाः उपस्थितेः व्याख्यां करोति स्म।
“ते अत्र प्रविष्टवन्तः,” इति जोः उक्तवान्।
“वयं तस्य अन्वेषणं करिष्यामः।”
इतावत् गत्वा, पुनः गन्तुं न शक्यम् आसीत्। बालकौ चोराणां अनुसरणं कर्तुं पूर्णतया निश्चितौ आस्ताम्। तौ न जानीतः यत् शैलस्य एतस्य मौनस्य रहस्यमयस्य छिद्रस्य पृष्ठे किम् अस्ति। परं तौ तत् ज्ञातुं इच्छन्तौ आस्ताम्, यत्किमपि जोखिमं भवेत्।
सावधानतया, ते झाडीनां मध्ये अग्रे गतवन्तौ, याः तेषां अग्रे विरोधं कुर्वन्त्यः आसन्। शाखाः तेषां मुखानि प्रहरन्त्यः आसन्। जलं अद्यापि अल्पगभीरम् आसीत्, यतः जलमार्गस्य पार्श्वे संकीर्णः शिलापट्टः आसीत् तथा च अद्यापि निम्नज्वारः आसीत्।
अन्ते झाडीनां समूहः तेषां पृष्ठे अवरुद्धः। हार्डीबालकौ गुहायाः शैलभित्तेः समीपे निगूढमार्गस्य प्रवेशे स्थितवन्तौ।