॥ ॐ श्री गणपतये नमः ॥

खारे जलाशये अनुसरणम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

बालकाः परस्परं विस्मयेन अवलोकितवन्तः

अहं जानामि यत् मम उपकरणपेटिका पूर्णा आसीत् यदा अहं गृहात् निर्गतः,” इति फ्रैङ्कः अवदत्

मम अपि तथा एव आसीत्,” इति जोः उक्तवान्। “अस्माभिः प्रस्थितेः पूर्वम् एव अहं प्लायर्स् उपयुक्तवान्।”

कुत्र ते गताः स्युः?”

ते चोरिताः स्युः यदा मोटरसायकलाः पोलुक्कास्थाने शालायां आसन्,” इति चेट् सूचितवान्

एषः एव कालः यदा ते गृहीताः स्युः,” इति फ्रैङ्कः अवदत्। “एषः एव कालः यदा ते अरक्षिताः आसन्।”

जोः स्पष्टतया विस्मितः आसीत्

किन्तु अस्माभिः तत्र किमपि दृष्टम्,” इति जेरी अवदत्

⁠—किन्तु कोऽपि तत्र आसीत्अस्माभिः ताः चीत्काराः हास्यं श्रुतम्अस्मासु गृहे सत्सु कश्चित् तानि उपकरणानि चोरितवान्।”

एषः कश्चित् प्रायोगिकः परिहासः अस्ति, इति अहं मन्ये,” इति फ्रैङ्कः अवदत्। “आगच्छतु, तानि उपकरणानि प्राप्नुमः।”

कदापि ,” इति जेरी निश्चयेन अवदत्। “एतत् अत्यधिकम् अस्तिप्रथमं ताः चीत्काराः श्रुताः, ततः गृहम् अस्माकं कर्णमूले पतितुम् आरब्धम्, इदानीं अस्माभिः अदृष्टः कश्चित् उपकरणानि चोरितवान् इति ज्ञातम्ततः दूरे स्थित्वा अस्माकं सुरक्षा अस्ति।”

बिफ् हूपरः सहमतिं दर्शितवान्

अहम् अपि तथा एव मन्येतस्मिन् गृहे किमपि विचित्रम् अस्तियदि वयं पुनः प्रविशामः तर्हि समस्यायां पतिष्यामः।”

किन्तु अस्माकं उपकरणानि अपेक्षितानि!”

शुभरात्रिः!” इति चेट् उक्तवान्। “कदाचित् मम अपि गतानि स्युः।” सः शालातः निर्गत्य मार्गं प्रति धावितवान् तस्य यन्त्रस्य उपकरणपेटिकां शीघ्रं परीक्षितवान्ततः सः निश्वासं मुक्त्वा उत्थितवान्

धन्यवादः, तानि अत्र सन्ति! यः अन्यानि गृहीतवान् सः मन्यते यत् सः पर्याप्तं गृहीतवान् इति।”

अहं पुनः गमिष्यामि!” इति फ्रैङ्कः अवदत्

यदि त्वं गच्छसि तर्हि मां क्षम्यताम्,” इति चेट् अवदत्। “त्वं मम उपकरणानि उपयोक्तुं स्वागतं करोषि, किन्तु अहं त्वया सह गमिष्यामि।”

अहम् अपि ,” इति जेरी बिफ् एकस्मिन् एव काले उक्तवन्तौ

फ्रैङ्क् जोः मौनं धृतवन्तौतौ पोलुक्कास्थानं प्रति पुनः गत्वा तां समस्यां अन्वेष्टुम् इच्छन्तौ आस्ताम्, किन्तु तौ मित्राणां सहाय्यं कर्तुम् इच्छन्तौ, अतः तौ सहचरैः सह एव स्थातुं निश्चितवन्तौ

सम्यक्,” इति फ्रैङ्कः अवदत्। “मम प्लायर्स् ददातु, अहं एतां समस्यां शीघ्रं निवारयिष्यामि।”

सः चेट्-स्य मोटरसायकलं प्रति गत्वा इच्छितानि उपकरणानि प्राप्तवान्ततः सः स्वस्य यन्त्रेण सह कार्यं कर्तुम् आरब्धवान्एषा लघुः समस्या आसीत्, अल्पकालेन एव सः तां निवारितवान्एतस्मिन् काले वृष्टिः शान्ता जाता, हार्डी-बालकौ स्वस्य मोटरसायकलानि शालातः निर्गत्य मार्गं प्राप्तवन्तौ, तदा वृष्टिः मन्दा जाता

एषः कश्चित् विश्रामदिवसः आसीत्!” इति चेट् मर्मरितवान्, यदा सः स्वस्य यन्त्रे आरूढः। “अहं गृहं गच्छामिजेरी, त्वं बिफ् अस्माकं गृहे भोजनार्थम् आगच्छतुफ्रैङ्क्, त्वं जोः किं करिष्यथः?”

धन्यवादः, किन्तु अहं शक्नोमिवयं अद्य अपराह्णे गृहे भवितुं प्रतिज्ञातवन्तौ।”

अत्र एकः उपमार्गः अस्ति यः अस्माकं क्षेत्रं प्रति शीघ्रं नयतिअहं तेन मार्गेण गमिष्यामिएतस्मिन् यन्त्रे त्रयः स्थातुं शक्नुवन्ति, यदि किञ्चित् संकुलं भवति।”

जेरी बिफ् हूपरः चेट् मोर्टन्-स्य मोटरसायकले आरूढौ प्रस्थितौहार्डी-बालकौ स्वस्य यन्त्रेण अनुगतवन्तौ यावत् उपमार्गं प्राप्तवन्तौ, शतयार्ददूरेतत्र अन्ये तौ त्यक्त्वा विदायं दत्त्वा प्रस्थिताःफ्रैङ्क् जोः चेट्-स्य मोटरसायकलं दृष्ट्वा यत् तत् भारितं मार्गस्य धूमे लीनं जातम्, ततः तौ बेपोर्ट्-प्रति स्वस्य यात्रां प्रति तयौ जातौ

तटमार्गः तस्मिन् स्थाने निम्नः भूत्वा खारे जलाशयस्य किनारेण गभीरेण सर्पिलेण गतवान्, येन तौ एकस्मिन् स्थाने पोलुक्कास्थानस्य शिखरस्य समीपं प्राप्तवन्तौ, यद्यपि इदानीं तौ जलस्य किनारस्य समीपे आस्ताम्ततः मार्गः सीधं जलस्य किनारं प्रति निम्नः भूत्वा खारे जलाशयस्य किनारेण नगरं प्रति गतवान्

फ्रैङ्कः उन्नतं शिखरं प्रति अवलोकितवान्तस्मात् स्थानात् पोलुक्कास्थानं द्रष्टुं शक्नुवन्तौ, यत् उच्चभूमौ वृक्षैः आच्छादितं आसीत्, किन्तु तस्य स्थानस्य रहस्यं तयोः मनसि व्याप्तम् आसीत्

अहं पुनः तत्र गन्तुम् इच्छामि,” इति फ्रैङ्कः अकस्मात् अवदत्। “उपकरणानां विषयः मां चिन्तयति।”

अहम् अपिकिन्तु अहं मन्ये यत् वयं गृहं प्रति गच्छामःअन्यस्मिन् काले पुनः आगत्य तानि अन्वेष्टुं शक्नुमः।”

एकं क्षणं मन्ये यत् एषः केवलं प्रायोगिकः परिहासः आसीत्अन्यं क्षणं मन्ये यत् एतत् ततः अधिकं गभीरम् अस्तितत्र किमपि विचित्रं प्रचलति।”

निश्चयेन बहवः विचित्राः घटनाः आसन् यदा वयं तत् स्थानं प्राप्तवन्तः⁠—तत् निश्चितम्अहं ताः चीत्काराः अद्यापि शृणोमि।”

सम्यक्, जोःवयं गृहं प्रति गच्छामःकिन्तु अहं तस्य तत्त्वं ज्ञातुम् इच्छामि।”

यः तानि उपकरणानि चोरितवान् सः शीघ्रं कार्यं कृतवान्वयं गृहे बहुकालं आस्म।”

एतत् सिद्धयति यत् एषः भूतं आसीत्।”

अहं कदापि भूतस्य सिद्धान्तं अविश्वसम्, कश्चित् मानवः तानि उपकरणानि गृहीतवान्सः अस्मान् अपि अवलोकितवान्सः अस्माभिः मोटरसायकलानि शालायां स्थापितानि दृष्टवान् अस्मासु गृहे सत्सु सः उपकरणानि गृहीतवान्।”

यदि तानि वृक्षान् अधः स्थापितानि मोटरसायकलानि त्यक्त्वा गतानि स्युः।”

सः समयं प्राप्तवान् स्यात्वयं केवलं प्रथमं कक्षं प्रविष्टवन्तः ततः प्रथमायाः चीत्कारायाः अनन्तरं सर्वे निर्गतवन्तः, उपकरणानि शालायां स्थापितानि मोटरसायकलानि सत्सु गृहीतानि।”

बालकाः यात्रां कृतवन्तःवृष्टिः इदानीं निवृत्ता आसीत्, किन्तु मार्गः चिक्कणः आसीत्, ते स्वस्य कौशलं प्रयुज्य स्किड्-निवारणं कृतवन्तः यदा ते खारे जलाशयस्य प्रति निम्नं मार्गं गतवन्तः, अतः ते पुनः अवदन् यावत् ते तटस्य समतलं मार्गं प्राप्तवन्तः

खारे जलाशये एकः शब्दः फ्रैङ्क्-स्य ध्यानं आकृष्टवान्, सः जलस्य उर्मिषु अवलोकितवान्सः एकं शक्तिशालिनं मोटरनौकां दृष्टवान् यत् तरङ्गेषु प्रवहन्ती आसीत् सुमारे चतुर्थांशयोजनदूरेसा शिखरस्य आधारं प्रति आगच्छन्ती आसीत्, फ्रैङ्क्-स्य अवलोकने सः अन्यस्याः नौकायाः नासिकां दृष्टवान्प्रत्येकं नौका उच्चवेगेन गच्छन्ती आसीत्

एषः धावनप्रतियोगिता इव दृश्यते!” इति जोः अवदत्

हार्डी-बालकौ स्वस्य मोटरसायकलानि स्थगितवन्तौ ते नौके अवलोकितवन्तौकिन्तु शीघ्रं ज्ञातं यत् एषः मैत्रिकः वेगप्रतियोगिता आसीत्प्रथमा नौका विचित्रेण मार्गेण गच्छन्ती आसीत्, अनुसरणं कुर्वती नौका तां शीघ्रं प्राप्तुम् आरब्धवतीशक्तिशालिनां नौकानां स्टैक्काटो गर्जनं वायुना बालकानां कर्णं प्राप्तवत्

पश्य! अन्या नौका तां अनुसरति!” इति फ्रैङ्कः उक्तवान्सः अनुसरणं कुर्वत्याः नौकायाः अग्रभागे द्वौ पुरुषौ स्थितौ दृष्टवान्ते स्वस्य बाहूं वेगेन चालयन्तौ आस्ताम्

प्रथमा नौका तटं प्रति गन्तुम् इच्छन्ती इव आसीत्, ततः नौकाधारी स्वस्य मनः परिवर्तितवान्, यतः नौकायाः नासिका पुनः खारे जलाशयस्य मध्यं प्रति गतवतीकिन्तु तस्य क्षणस्य विलम्बेन अनुसरणं कुर्वतां अवसरः प्राप्तः, शीघ्रं धावन्तीनां नौकानां मध्ये अन्तरं लघुतरं जातम्

हार्डी-बालकौ दृष्टवन्तौ यत् प्रथमायां नौकायां एकः एव पुरुषः आसीत्सः चक्रे झुकितः आसीत्अन्यायां नौकायां ते एकं पुरुषं दृष्टवन्तौ यः एकं वस्तुं गृहीतवान् यत् बन्दुकः इव दृश्यते स्मते विस्मिताः जाताः यत् तं प्रथमायां नौकायां स्थितं पुरुषं प्रति लक्ष्यं कृतवान्ततः जलस्य उपरि ते तीक्ष्णं शब्दं श्रुतवन्तः

प्रथमायां नौकायां एकाकी पुरुषः दृष्टेः बहिः गतवान्सः आहतः आसीत् वा इति बालकौ ज्ञातवन्तौकिन्तु नौका वेगं हीनवतीअपितु सा उर्मिषु वेगेन धावन्ती एव आसीत्

किन्तु अनुसरणं कुर्वतां नौकायाः वेगेन समीपं गतवती, यावत् नौके समानां गतिं प्राप्तवत्यौते इतने समीपे आस्ताम् यत् संघर्षः अवश्यं भवेत् इव प्रतीयते स्म

सर्वे ते मरिष्यन्ति यदि सावधानाः भविष्यन्ति!” इति फ्रैङ्कः मर्मरितवान्

ततः यदा एतत् प्रतीयते स्म यत् उभे नौके संघर्षिष्येते, अनुसरणं कुर्वती नौका यथा त्यक्तवती, तथा एकदा दूरे गतवती खारे जलाशयस्य मध्यं प्रति गतवती

अन्यायाः नौकायाः वेगः हीनः जातःतस्य निर्गमनस्य गर्जनं अविरतं जातम्

यन्त्रसमस्या!” इति जोः सूचितवान्

किन्तु यन्त्रसमस्यायाः अतिरिक्तं किमपि आसीत्

आकस्मिकेन प्रचण्डेन ज्वाला मोटरनौकायाः उपरि उत्पतितवतीएकः भीषणः विस्फोटः जातः, घनः धूमः उत्पन्नः जातःनौकायाः खण्डाः उच्चं उत्पतिताः, तेषु मध्ये हार्डी-बालकौ भीतौ पूर्वं दृष्टं पुरुषं जले क्षिप्तं दृष्टवन्तौ

सम्पूर्णा नौका शीघ्रं ज्वलन्ती आसीत्नौकायाः खण्डाः जले पतिताः, ततः नौका अग्रतः पृष्ठतः ज्वलन्ती आसीत्

पश्य!” इति फ्रैङ्कः आक्रन्दितवान्। “सः अद्यापि जीवति!”

नौकायाः पुरुषः बन्दुकप्रहारेण विस्फोटेन वा मृतः आसीत्

ते तं जले संघर्षन्तं दृष्टवन्तौ यः ज्वलन्त्याः नौकायाः समीपे आसीत्तस्य शिरः जलस्य उपरि कृष्णवर्णं अण्डाकारं आसीत्, सः मन्दं मन्दं तटं प्रति तरन्तुम् प्रयत्नं कुर्वन् आसीत्

सः कदापि सफलिष्यति!” इति जोः उक्तवान्

वयं तं रक्षितुं प्रयत्नं करिष्यामः!” इति तस्य भ्राता उत्तरं दत्तवान्


Standard EbooksCC0/PD. No rights reserved