हार्डी-कुमारौ बेपोर्ट-नगरस्य नायकौ अभवतां यदा स्नॅक्ले-तस्य च मनुष्याणां ग्रहणस्य वार्ता परदिने नगरे सर्वत्र प्रसृता। टोनी प्रीतो तु तयोः कुमारयोः सर्वेषां मित्राणां ईर्ष्यास्पदः अभवत्।
“टोनिः सर्वं सौभाग्यं प्राप्तवान्,” इति चेत् मोर्टनः विलपितवान्, यदा कुमाराः सर्वे हार्डी-गृहस्य पृष्ठतः गोष्ठ्यां उपविष्टाः आसन्। एषा गोष्ठी, या व्यायामशालारूपेण संस्कृता आसीत्, महत्त्वपूर्णावसरेषु कुमाराणां सभास्थानम् आसीत्।
“अस्माभिः मोटरनौका आवश्यकी आसीत्,” इति फ्रॅंक् अवदत्। “मां विश्वस, अहं बहुवारं इच्छामि स्म यत् सर्वे समूहेन सह आसन्।”
“तर्हि स्नॅक्ले-ग्रहणस्य प्रतिफलं प्राप्स्यथः?” इति फिल् कोहेनः पृष्टवान्।
“न सर्वम्। पिता अर्धं प्राप्स्यति। जो-अहं च शेषं विभजावः।”
“त्वं किमपि आक्षेपं न करिष्यसि। स्नॅक्ले-स्य किं भविष्यति?”
“सः सम्भवतः विद्युत्-आसनं गमिष्यति,” इति फ्रॅंकः गम्भीरतया उत्तरितवान्।
“किमर्थम्?”
“सः फेलिक्स् पोलुक्कं-, लुब्धकं, हतवान्।”
“हतवान्?”
“आम्। पिता स्वस्य अन्वेषणेषु एतत् ज्ञातवान्। पिता सर्वदा संशयितवान् यत् स्नॅक्ले-तस्य च शैलस्योपरि गृहे किमपि सम्बन्धः अस्ति, विशेषतया यदा सः ज्ञातवान् यत् स्नॅक्ले-पोलुक्कौ- सम्बन्धिनौ आस्ताम्। सः यत् शक्यं तत् ज्ञातुं गतवान्, किन्तु तस्कराः तं दृष्ट्वा गृहीतवन्तः।”
“तर्हि ते यं कारागृहे न्यस्तवन्तः सः किम्?” इति बिफ् हूपरः पृष्टवान्। “न वदन्ति यत् स्नॅक्लेः तं हन्तुम् एव आसीत् यदा तव पिता तं रक्षितवान्?”
“सः तरुणः यं वयं तस्मिन् दिने खाड्यां रक्षितवन्तः। तरुणः यः अस्माकं जोन्स् इति नाम अकथयत्। तत् तस्य वास्तविकं नाम न आसीत्। तस्य नाम येट्स् आसीत् सः च तस्कराणां एकः आसीत्।”
“किमर्थं स्नॅक्लेः तं तस्मिन् दिने अनुसरति स्म?” इति पेरी रॉबिन्सनः पृष्टवान्।
“येट्सः क्रुद्धः अभवत् यतः सः स्वस्य पूर्णं धनं अन्तिम-तस्कर-यात्रायाः न प्राप्तवान्, अतः सः स्नॅक्ले-स्य विषये पुलिसं कथयितुं धमकितवान्। तस्कराः तं बद्धवन्तः, किन्तु सः एकस्यां मोटरनौकायां पलायितवान्, अतः ते तं अनुसृतवन्तः तं च अवरुद्धवन्तः। ते विस्फोटेन वा जलेन वा तं हतवन्तः इति मेन्वन्तः स्म, किन्तु जो-अहं च तं तीरे आनीतवन्तः। वयं तं केन्-कृषकगृहे स्थापितवन्तः, किन्तु तस्कराः परदिने आगत्य तं अपहृतवन्तः। ते तं पोलुक्क-स्थानस्य भूगृहे बद्धवन्तः।”
“अहं तान् आर्तनादान् क्रोशनान् च यान् प्रथमदिने कृषकगृहे श्रुतवान् तेषां विषये अद्यापि न अवगच्छामि,” इति फिल् कोहेनः अवदत्।
“ते केवलं अस्मान् भयभीतान् कर्तुम् आसन्। तेषां दलस्य एकः मनुष्यः अर्धबुद्धिः आसीत् सः च तत्र स्थापितः आसीत् यत् सः क्रोशनैः आर्तनादैः च लोकान् भयभीतान् करिष्यति यदा कश्चित् तत्र आगच्छेत्। सः एव अस्माकं मोटरसायक्लेभ्यः अस्माकं साधनानि अपहृतवान्,” इति फ्रॅंकः व्याख्यातवान्।
“किन्तु अस्माकं भ्रमणानन्तरम्,” इति जोः अवदत्, “ते मेन्वन्तः स्म यत् तत् अतीव संकटपूर्णम् आसीत् अन्वेषणं च भवेत्, अतः ते रेड्हेड्-तस्य च पत्नीं च तेषां एकं मनुष्यं च तत्र स्थापितवन्तः यत् ते तस्य स्थानस्य भाटकग्राहकाः इति प्रतिरूपयन्तः।”
“तर्हि प्रेताः न आसन्,” इति जेरी गिल्रॉयः उक्तवान्।
“प्रेताः न आसन्,” इति फ्रॅंकः हसित्वा अवदत्, “स्नॅक्लेः सर्वं व्याख्यातवान् प्रातः स्वीकृतौ। सर्वं दलं बद्धम् अस्ति, लि चाङ्ग् अपि। येट्सः, तरुणः यं ते बहुकालं बद्धवन्तः, सः सर्वं कथां कथितवान्। सः राज्यस्य साक्ष्यं दत्त्वा कथितवान् यत् तस्कराणां कार्यं कियत्कालं प्रचलितम् आसीत्, स्नॅक्लेः पोलुक्कं- हत्वा शैलस्योपरि गृहं कथं उपयुक्तवान्, शैले सुरङ्गाः कथं निर्मितवान्—सः सर्वं कथितवान्। पोलुक्कः प्रथमं तस्कराणां विचारं धृतवान् सः च वर्षाणि ताः गुहाः सुरङ्गाः च संस्कृतवान्। सर्वं सम्पन्नं यदा सः स्नॅक्लें- आहूतवान्, किन्तु स्नॅक्लेः कस्यापि सह वाञ्छितवान् न यः तस्मिन् विषये वक्तुं अधिकारं धरति स्म, अतः सः वृद्धं हतवान्, तस्य धनं गृहीतवान्, तस्करदलं च तत्र आनीतवान्।”
“येट्सः सर्वं तत् कथितवान्?”
“सः एतावत् कथितवान् यत् स्नॅक्लेः मेन्वान् यत् अधिकं छलनायाः आवश्यकता नास्ति, अतः सः सर्वां कथां स्वीकृतवान्।”
“हा!” इति चेत् निःश्वस्य अवदत्। “मम सौभाग्यम्! अहं तत्र आसम् यत् तेन अर्धबुद्धिना भयभीतः भवेयं, तत्र आसम् यत् रेड्हेड्-तस्य च पत्न्या च निन्दितः भवेयं कृषकगृहात् च अपसारितः भवेयं, किन्तु अन्ते सर्वेभ्यः रम्येभ्यः च्युतः अभवम्।”
“तत्र अतीव रम्यं नासीत्,” इति जोः अवदत्। “अस्माकं पितरं मुक्तं कर्तुं प्रयत्नमानेषु अस्मासु गुहायां तस्करैः गृहीतेषु अस्मासु तत् हास्यास्पदं न प्रतीतम्।”
“तत् अट्टालिकायां गोलिकाः भूमिं भित्त्वा आगच्छन्त्यः नवदश-द्वादश-वारं गच्छन्त्यः तत्र गूढ्वा स्थातुं रम्यं नासीत्,” इति फ्रॅंकः अवदत्। “अहं प्रतिक्षणं मन्ये स्म यत् एषः मम अन्तिमः क्षणः भविष्यति।”
“न, अहं मन्ये यत् तदा अतीव हास्यास्पदं नासीत्,” इति चेत् स्वीकृतवान्। “त्वं प्रतिफलात् यत् धनं प्राप्स्यसि तत् सर्वं अर्हसि।”
“वयं सर्वं दलं भोजनेन आतिथ्यं करिष्यामः यदा वयं धनं प्राप्स्यामः,” इति जोः प्रतिज्ञातवान्।
“वाह!” इति चेत् हस्तप्रसारणं कृत्वा अवदत्। “इदानीं त्वं वदसि!”
हार्डी-कुमारौ स्वस्य वचनं पालितवन्तौ। तयोः प्रतिफलस्य भागं प्राप्तवतोः अनन्तरं, यत् ते प्राप्तवन्तौ येन बहुभिः उज्ज्वलैः शब्दैः अभिनन्दनैः च संघीय-अधिकारिभिः दत्तम् आसीत् ये बहुकालं यत्नं कृतवन्तः यत् स्नॅक्लेः कारागृहे स्थापयेयुः, ते गोष्ठ्यां भोजनं दत्तवन्तौ यत् बेपोर्ट-इतिहासे कस्यापि समानस्य “भोजनस्य” तेजः अपहृतवत्।
“अहं आशंसे यत् हार्डी-कुमारौ प्रतिसप्ताहं रहस्यं समाधास्यतः,” इति चेत् अवदत्, यदा सः स्वस्य तृतीयं हिमसारं प्राप्तवान्। “अहं आशंसे यत् ते प्रत्येकं सफलतायाः उत्सवं तथैव करिष्यन्ति।”
हार्डी-कुमारौ प्रतिसप्ताहं रहस्यं समाधातुं नियतौ न आस्ताम्, किन्तु तौ बहुशीघ्रं घटनानां जाले निमग्नौ अभवतां याः तु तावती एव रोमाञ्चकराः आसन् याः तौ मीनार-निधेः अन्वेषणे शैलस्योपरि गृहे च प्रथम-भ्रमणे अनुभूतवन्तौ। तयोः कथां अग्रिमे ग्रन्थे वर्णयिष्यामः, यः “द हार्डी बॉय्ज्: द सीक्रेट ऑफ द ओल्ड मिल्” इति नाम्ना उच्यते।
टोनी प्रीतो, अन्येषां कुमाराणां ईर्ष्यापूर्णानां दृष्टीनां साक्षी यतः सः शैलस्योपरि गृहस्य रहस्यस्य निर्णायकं घटनाक्रमं सहभागित्वेन प्राप्तवान्, स्वस्य हिमसारस्य अन्तिमं भागं गृहीत्वा अवदत्:
“एकदा अहं इच्छामि स्म यत् मम पिता मोटरयानं क्रीणातु सः च मोटरनौकां क्रीतवान्। इदानीं सः नौकां विक्रीय मोटरयानं क्रेतुम् इच्छति। सः एव प्रयत्नं करोतु! सा नौका मम एकस्मिन् दिने यावत् रम्यं दत्तवती यावत् अस्माकं राज्येषु आगमनात् अनन्तरं न प्राप्तवान्।”