हार्डी-कुमारौ तदानीं संग्रामस्य मध्ये आस्ताम्।
फ्रैङ्कः गृहस्य प्राङ्गणे यं तस्करं प्रहृतवान् तेन सह युद्धं कृतवान्, यदा जोः प्राङ्गणात् भूगर्भगुहाप्रवेशद्वारं प्रति धावितवान्। सः अजानात् यत् तस्कराणां त्रयः प्राङ्गणे अधिकारिभिः गृहीताः, तथा अन्ये त्रयः पलायनाय युद्धं कुर्वन्तः आसन्, किन्तु कः अपि पुलिसः तस्य प्रवेशद्वारस्य विषये न जानाति येन केचन तस्कराः अन्तर्हिताः।
समीपस्थाय अधिकारिणे यः एकं तस्करं हस्तकङ्कणैः बद्धवान् आसीत्, जोः आहूय सोपानैः अधः गतवान्। सः अधिकारिणं प्रवेशद्वारस्य किनारं प्रति धावन्तं श्रुतवान्, तथा प्रकाशयन्त्रस्य प्रभां दृष्टवान्।
“केचन एतया मार्गेण निर्गताः!” जोः अधिकारिणं प्रत्याहूतवान्।
सः मानवः स्वस्य सहचरं आहूय, तदनन्तरं सोपानेषु पदचारः श्रुतः यदा जोः अग्रे गतवान्।
सः द्वारं प्राप्तवान् यत् कक्षं प्रति उद्घाटितं यत्र तस्य पिता बन्दी आसीत्, किन्तु कक्षं प्रविश्य सः शून्यं दृष्टवान्। तत्र शीघ्रपलायनस्य चिह्नानि आसन्, तथा कक्षस्य दूरस्थं द्वारं विवृतं आसीत्।
“गुप्तमार्गाः, अहो!” इति एकः अधिकारी आहूतवान्, यदा सः कक्षं प्रविष्टवान्। सः राज्यस्य सैनिकः वेषधारी आसीत्।
जोः विपरीतद्वारेण मार्गं निर्दिष्टवान्, तथा शिलोच्चयस्य अधः सोपानैः अग्रे गतवान्। यः सैनिकः उक्तवान् सः स्वस्य प्रकाशयन्त्रेण मार्गं प्रकाशितवान्, तथा ते सोपानैः अधः गतवन्तः यावत् सङ्ग्रहकक्षं प्राप्तवन्तः। तत्र सर्वं विशृङ्खलं आसीत्। पलायमानाः तस्कराः यानि सामानानि शक्नुवन्तः तानि स्वीकर्तुं प्रयत्नं कृतवन्तः, सम्भवतः लघुपेटिकाः याः औषधानि धारयन्ति, यतः पेटिकाः पुलिन्दाः च अधः पतिताः भूमौ विकीर्णाः आसन्।
“त्वं इमं स्थानं सुष्ठु जानासि इति प्रतीयते,” इति एकः सैनिकः उक्तवान्, यदा जोः विपरीतद्वारं प्रति मार्गं निर्दिष्टवान्, तथा प्रस्थानस्थानं प्रति अग्रे गतवान्।
“अहं पूर्वं अत्र आगतवान् अस्मि—एतया मार्गेण प्रविष्टवान्,” इति सः उत्तरं दत्तवान्। “अस्य मार्गस्य अधः जलगुहा अस्ति। ते सम्भवतः नौकया पलायिताः।”
ते मार्गेण शीघ्रं गतवन्तः, अन्ते गुहां प्राप्तवन्तः। जोः यथा अपेक्षितवान्, नौका गता आसीत्।
“ते पलायिताः,” इति सः निराशया उक्तवान्, यदा सैनिकः प्रकाशयन्त्रं शिलानां मध्ये स्थितं जलमार्गं प्रति प्रकाशितवान्।
अन्धकारात् कोवातः आह्वानं श्रुतम्।
“प्रकाशं दत्त!” इति ते श्रुतवन्तः।
जोः आनन्देन आहूतवान्। तोनी प्रीतोः स्वरः आसीत्!
तदनन्तरं जोः तेन सह सैनिकाः नौकायाः नियमितं ध्वनिं श्रुतवन्तः।
जोः प्रकाशयन्त्रं गृहीत्वा गुहाप्रवेशमार्गं प्रति पथे धावितवान्।
नौका बहु दूरे न आसीत्। टोनी जलमार्गं अन्विष्यन् आसीत्।
“अत्र एव!” जोः आहूतवान्। “गुहायाः दक्षिणं प्रति गच्छ, त्वं गभीरे जले भविष्यसि। अल्पं अग्रे! शोभनम्!”
नौका समीपं आगच्छति स्म, सः दृष्टवान् यत् सा पुरुषैः पूर्णा आसीत्, तथा पृष्ठतः एका नौका अनुगता आसीत्।
“वयं तान् गृहीतवन्तः,” टोनी उल्लासेन आहूतवान्। “ते कोवातः नौकया निर्गन्तुं प्रयत्नं कुर्वन्तः आसन् यदा वयं समीपं आगतवन्तः।”
“त्वया सह कः अस्ति?” जोः पृष्टवान्।
“पुलिसः। अन्ये तीरमार्गेण यानेन गतवन्तः।”
“अतः वयं सर्वान् गृहीतवन्तः। ते गृहं आक्रम्य अन्यान् तस्करान् गृहीतवन्तः। वयं मन्यामहे यत् एते पुरुषाः पलायिताः।”
“न कोऽपि अवसरः। यद्यपि अतीव समीपे आसीत्। ते अस्माकं नासिकाग्रे एव कोवातः निर्गन्तुं प्रायः समर्थाः आसन्।”
नौका प्राकृतिकशिलाप्रस्थानस्थानं समीपे स्थगितवती। एकद्वौ अधिकारिणौ, हस्ते आत्मरक्षकयन्त्रं धृत्वा, निर्गतौ। त्रयः तस्कराः कोवातः नौकया पलायनप्रयासे गृहीताः आसन्।
“यदि ते निर्गताः स्युः, वयं तान् कदापि न गृह्णीमः,” जोः उक्तवान्। “ते नौकया निर्गच्छन्तः आसन्।”
“नौका!” इति एकः अधिकारी आहूतवान्, स्थूलकायः सामान्यवेषधारी। सः अग्रे गतवान्। “ते नौकायाः विषये किमपि उक्तवन्तः किम्?”
“ली चाङ्ग् इति नामकः पुरुषः उपसागरस्य बहिः नौकां प्रतीक्षमाणः अस्ति,” जोः उक्तवान्। “अहं तेषां वार्तालापं श्रुतवान्।”
“शोभनम्!” इति स्थूलकायः पुरुषः आहूतवान्। “अधुना वयं सर्वान् गृह्णीमः।” सः टोनीं प्रत्युक्तवान्। “त्वां प्रति तव नौका अन्यायासाय उपयुक्ता अस्ति इति मन्ये।”
“अहं वदामि यत् अस्ति, महोदय!”
“अहं यावन्तान् अधिकारिणः शक्नुमः तावन्तान् इच्छामि,” इति स्थूलकायः पुरुषः उक्तवान्। “वयं निर्गत्य तां नौकां अन्वेषयिष्यामः। ली चाङ्ग्, इति त्वं उक्तवान् किम्?” इति सः जों प्रत्युक्तवान्।
“तत् नाम आसीत्।”
“अहं तस्य नौकां जानामि। वयं तं दुष्टं वर्षेभ्यः ग्रहीतुं प्रयत्नं कुर्वन्तः आस्मः। दार्स्ट्, अग्रे गच्छ, तथा शिलोच्चयस्य गृहे अन्ये पुरुषाः किं कृतवन्तः इति पश्य, तथा यावन्तान् अधिकारिणः शक्नुवन्ति तावन्तान् स्वीकुरु। शिलानां मध्ये मार्गः अस्ति इति मन्ये?”
“सर्वत्र नियमिताः सोपानाः, महोदय,” इति दार्स्टः, आक्रमणस्य एकः अधिकारी, उक्तवान्।
“शोभनम्! कालं न व्ययीकुरु।”
त्रयः तस्कराः नौकातः निर्गताः, हस्तकङ्कणैः बद्धाः, तथा सोपानैः उपरि नीताः, यदा स्थूलकायः पुरुषः, यः संघीयप्रतिनिधीनां दलस्य प्रमुखः आसीत्, तीरस्य तस्कराणां विरुद्धं अभियानं कुर्वन्, नौकायां स्थितवान्।
अल्पकाले दार्स्टः त्रिभिः अधिकारिभिः सह प्रत्यागतवान्। सः निवेदितवान् यत् गृहे पूर्णं शोधनं कृतम् आसीत्।
“ते सर्वान् हस्तकङ्कणैः बद्धवन्तः, तथा पाकगृहे उपवेशितवन्तः,” इति सः उक्तवान्। “श्रीमान् हार्डीः स्नैक्लेयं—”
“स्नैक्लेयः?” इति संघीयपुरुषः आहूतवान्। “तस्य दलम् अस्ति किम्?”
“आम्, महोदय। सः स्नैक्लेयं भूगृहे गृहीतवान्। तस्य एकः पुत्रः रेड्हेड् ब्लाउण्टं, स्नैक्लेयस्य सहायकं, आक्रम्य पुलिसः आगच्छति यावत् धृतवान्। यदा वयं स्वकान् त्रीन् आनीतवन्तः, तदा समावर्तनं समाप्तम्।”
“अद्यावधि तत् अस्ति। वयं निर्गत्य ली चाङ्गं तस्य नौकातः गृह्णीमः, तथा सर्वं शोधयिष्यामः।”
अधिकारिणः नौकायां आरूढाः, जोः टोनी प्रीतोः समीपे आरूढः, यः चक्रं धारयन् आसीत्। नौका जलमार्गात् कोवस्य गभीरजले प्रति पृष्ठतः गता, ततः बार्मेट् उपसागरं प्रति वेगेन गता।
“वयं उपसागरात् निर्गच्छामः चेत् तस्य प्रकाशान् द्रक्ष्यामः,” इति संघीयाधिकारी उक्तवान्। “ली चाङ्गः सम्भवतः तीरस्य समीपे नौकां स्थापितवान् अस्ति।”
तत् सत्यं प्रतीतम्। नौकायाः प्रकाशाः शीघ्रं दृष्टाः, तथा नौका रात्रौ तां प्रति वेगेन गता।
नौका समीपं आगच्छति स्म, संघीयपुरुषः आहूतवान्:
“अहो, तत्र!”
चीनीभाषायां स्वरः उत्तरं दत्तवान्।
“आङ्ग्लभाषां वद!” इति अधिकारी आहूतवान्। “सोपानं प्रक्षिप, अन्यथा वयं अग्निं प्रक्षेपिष्यामः।”
“कः तत्र?”
“पुलिसः।”
वाक्कलहः धावनं च शीघ्रं कोलाहलं उत्पादितवन्तः। एकः सैनिकः आकाशे आत्मरक्षकयन्त्रं प्रक्षिप्तवान्, तथा शीघ्रं सोपानं नौकायाः पार्श्वतः प्रक्षिप्तम्।
“तत् शोभनम्!” इति संघीयपुरुषः उक्तवान्, यदा सः रज्जुं आरूढः, हस्ते आत्मरक्षकयन्त्रं धृत्वा। “अहं तव नाविकेन सह क्षणं वार्तालापं करिष्यामि।”
ली चाङ्गस्य ग्रहणं निर्विघ्नं अभवत्। यदा सः श्रुतवान् यत् स्नैक्लेयः दलं च गृहीतम्, चीनीपुरुषः, यः लघुः कृशः दुष्टस्वरूपः आसीत्, शान्तेन मनसा आत्मसमर्पणं कृतवान्, तथा तीरं प्रति नेतुं सहमतः अभवत्। केवलं द्वित्रौ नाविकौ नौकायां आसन्, अन्ये तीरविश्रामं कुर्वन्तः आसन्; अतः द्वौ संघीयपुरुषौ नौकायाः अधिकारे स्थापितौ यावत् बेपोर्टतः सहायता प्रेषितुं शक्यते, तथा नौका कोवं प्रति प्रत्यागता।
समावर्तनं समाप्तम्। स्नैक्लेयस्य तस्करदलं पूर्णतः विच्छिन्नम् अभवत्।