हार्डी-कुमारौ स्वपितरं शय्यायां दृष्ट्वा अचिन्तयताम्।
तयोः आश्चर्याय सः हसन् आसीत्। फ्रैङ्कः तं पृच्छितुम् इच्छन् आसीत् यत् किम् अत्र हास्यास्पदम् इति, यदा सः सावधानीकरणस्य दृष्टिं प्राप्तवान्। सः रक्षकं दृष्टवान्।
मल्लोयः बन्दिनः न आकुलयति स्म। सः तेषां दिशि अपि न पश्यति स्म। तस्य शिरः नमति स्म, यथा सः निद्रां गच्छेत्।
स्नैक्लेयः मल्लोयं रक्षकत्वेन चयनं कृतवान् यदा सः दुर्निर्वाच्यं चयनं कृतवान्। सः पूर्वरात्रौ समग्रं रात्रिं जागृत्य लि चाङ्गस्य पोतः स्मग्लितवस्तूनि आनयितुं साहाय्यं कृतवान्, तथा च तस्मिन् दिने सः निद्रां न प्राप्तवान्। सः अतीव श्रान्तः आसीत्। निद्रा तं अचेतनं कृतवती।
सः बहुवारं सीधः उत्थाय नेत्रे मर्दितवान्, परन्तु अन्ते सः पुनः शिरः नमयित्वा अल्पनिद्रायाः सुखं स्वीकृतवान्।
तदानीं श्रीमान् हार्डी व्यस्तः आसीत्। सः स्वपूर्वानुभवात् लाभं प्राप्तवान्।
यदा स्मग्लराः तं गृहीत्वा द्वितीयवारं शय्यायां बन्धितुं प्रयत्नं कृतवन्तः, तदा सः जादूगरैः तथा "पलायन" कलाकारैः प्रायः प्रयुक्तं युक्तिं प्रयुक्तवान्, ये रज्जुभ्यः तथा स्ट्रेट्जैकेटेभ्यः मुक्तिं गारण्टीकुर्वन्ति। सः स्ववक्षः विस्तार्य स्वस्नायून् दृढान् कृतवान्, स्वबाहून् पार्श्वेभ्यः दूरं यावत् सम्भवं तावत् दूरं स्थापितवान्, यतः पश्चात् यदा सः शिथिलः अभवत्, तदा सः अवगच्छत् यत् रज्जवः तं तादृशं दृढं न बबन्धुः यादृशं तस्य ग्राहकाः इच्छन्ति स्म।
तस्य अल्पं स्थानं प्राप्तम्। सः अवगच्छत् यत् तस्य दक्षिणकरमूले रज्जवः विशेषतः शिथिलाः आसन्, अतः सः स्वयं मुक्तिं कर्तुं कठिनं प्रयत्नं कृतवान्। दीर्घकालं यावत् सः चिन्तितवान् यत् एतत् असम्भवं भवेत्, तथा च रज्जुः तस्य कलां घर्षितवती, परन्तु अन्ते सः स्वहस्तं मुक्तं कर्तुं समर्थः अभवत्।
जोः फ्रैङ्कः च एतत् प्रदर्शनं आश्चर्येण दृष्ट्वा नवं आशां प्राप्तवन्तौ, यदा तौ स्वपितरं मन्दं मन्दं ग्रन्थिं अन्वेषन्तं दृष्टवन्तौ। अन्वेषकः तस्यां किञ्चित् कालं यावत् अन्वेषितवान्। एतत् मन्दं कार्यम् आसीत्, यतः तस्य एकः हस्तः एव मुक्तः आसीत्, परन्तु तेषां शीघ्रतायां स्मग्लराः ग्रन्थिं तादृशं दृढं न बबन्धुः यादृशं तैः बन्धनीयम् आसीत्, तथा च शीघ्रं यावत् फेन्टन् हार्डी तां इतिशीतं शिथिलीकृतवान् यत् रज्जोः अन्ताः पतिताः।
तस्य बाहवः इदानीं मुक्ताः आसन्, अतः सः शय्यायाः पार्श्वेषु आधारं कृत्वा स्वपादान् मुक्तान् कर्तुं प्रयत्नं कृतवान्। ते तादृशं दृढं न बद्धाः आसन्, शय्यायाः एकस्याः रज्जोः अधः बद्धाः आसन्, तथा च मौनं युद्धं कृत्वा किञ्चित् मिनटानि यावत् सः स्वयं मुक्तं कर्तुं समर्थः अभवत्।
अन्वेषकस्य अग्रिमः कदमः स्वपादत्राणानि उतारितुम् आसीत्, यत् सः शीघ्रं तथा मौनं कृतवान्, तानि शय्यायां नीरवं स्थापितवान्। ततः सः भूमौ सर्पित्वा रक्षकं प्रति चोरयितुं प्रारभत।
मल्लोयः अर्धनिद्रितः आसीत्, परन्तु अन्वेषकः द्वयार्द्धं यावत् गतवान् यावत् अल्पः शब्दः, भूमेः अल्पः कर्कशः शब्दः, रक्षकं सावधानीकृतवान् यत् किमपि अनिष्टं भवति।
सः पुनः दृष्ट्वा निमेषितवान्।
मल्लोयस्य मुखे अतीव आश्चर्यस्य भावः प्रकटितः, तथा च सः साहाय्याय आह्वानं कर्तुं मुखं उद्घाटितवान्, परन्तु फेन्टन् हार्डी मध्यवर्ती स्थानं लङ्घयित्वा स्मग्लरं प्रति उत्पतितवान्, यावत् रक्षकः मन्दं श्वासं उत्सृजेत्।
सः मल्लोयस्य मुखे एकं हस्तं न्यस्य रक्षकं भूमौ पातितवान्, यत्र तौ निराशायां तथा मौने युद्धे पुनः पुनः परिवर्तितवन्तौ। यद्यपि फेन्टन् हार्डी कारागारेण तथा अभावेन दुर्बलः आसीत्, तथा च यद्यपि स्मग्लरः बलवान् तथा कृशः आसीत्, तथापि अन्वेषकः आकस्मिक आक्रमणस्य लाभं प्राप्तवान्, तथा च मल्लोयः स्वबुद्धिं संग्रहीतुं समयं न प्राप्तवान्।
जोः फ्रैङ्कः च युद्धं संशयस्य वेदनायां दृष्टवन्तौ। तौ जानीतः स्म यत् एतत् तयोः अन्तिमा आशा आसीत्।
फेन्टन् हार्डी अपरस्य मुखे स्वहस्तं स्थापितवान्, यद्यपि मल्लोयः श्वासं ग्रहीतुं तथा गुर्गुरायितुं तथा साहाय्याय आह्वानं कर्तुं प्रयत्नं कुर्वन् आसीत्। अन्वेषकः स्वजानुना मल्लोयस्य उदरं खनितवान्, तथा च यदा स्मग्लरः मार्गात् निस्सर्तुं प्रयत्नं कृतवान्, तदा सः रिवाल्वरं ग्रहीतुं प्रयत्नं कृतवान्।
तयोः हस्तौ आयुधस्य मूठे समकालं संवृतौ।
युद्धं अल्पकालीनं तथा कटु आसीत्।
मल्लोयः रिवाल्वरं आकृष्य स्वपाकेटात् निष्कासयितुं प्रयत्नं कृतवान्। फेन्टन् हार्डी स्वजानुना तीक्ष्णं ताडितवान्, तथा च मल्लोयः वेदनायाः करुणायाः सह ग्रहणं शिथिलीकृतवान्। अन्वेषकः रिवाल्वरं मुक्तं कृत्वा पुनः पतितवान्, आयुधं मल्लोयं प्रति समानीतवान्।
“त्वया एकः अपि शब्दः न उच्चारणीयः!” इति सः उपांशु उक्तवान्।
मल्लोयस्य हस्तौ उर्ध्वं उत्थितौ। सः एकः अपि शब्दः न उक्तवान्। सः असहायः भूमौ उपविष्टः आसीत्, तस्य मुखं उद्घाट्य संवृत्य च श्वासं कष्टेन गृह्णन् आसीत्। सः पराजितः आसीत्।
अन्वेषकः स्मग्लरस्य कटिबन्धे चर्ममये कोषे छुरिकां दृष्टवान्, अतः सः अग्रे गत्वा तां आयुधं गृहीतवान्।
ततः, मल्लोयं रिवाल्वरेण आच्छाद्य, सः मन्दं मन्दं पृष्ठतः गत्वा जोस्य पार्श्वं प्राप्तवान्। स्मग्लरात् दृष्टिं न अपसार्य, फेन्टन् हार्डी नम्य स्वपुत्रं बद्धान् रज्जून् छिन्नवान्।
छुरिका तीक्ष्णा आसीत्, तथा च रज्जवः शीघ्रं विभक्ताः अभवन्। जोः आसनात् उत्थाय रज्जोः अन्तान् त्यक्त्वा प्रदत्तां छुरिकां गृहीतवान्। ततः, स्वपितरि मल्लोयं आच्छाद्य, सः फ्रैङ्कस्य पार्श्वं गत्वा तं मुक्तं कृतवान्।
अपि एकं शब्दं न उक्त्वा, फेन्टन् हार्डी शय्यां प्रति संकेतं कृतवान्, तथा च संकेतैः सूचितवान् यत् स्मग्लरः शय्यायां शयितुं योग्यः। मल्लोयस्य निषेधस्य संकेतं रिवाल्वरस्य प्रबलः अग्रिमः प्रहारः प्राप्तवान्, तथा च स्मग्लरः शीघ्रं पृष्ठतः गतवान्।
शय्यायाः रज्जवः न छिन्नाः आसन्, अतः ते मल्लोयं बन्धनाय उपलब्धाः आसन् यादृशं श्रीमान् हार्डी बद्धः आसीत्। कुमारौ तत् कार्यं सुचारुतया तथा शीघ्रतया कृतवन्तौ, तथा च तौ स्मग्लरं स्वस्यैव रुमालेन तथा आसनस्य रज्जुना गगितवन्तौ।
पञ्च मिनटानि यावत् तेषां पूर्वरक्षकः शय्यायां असहायः शयितः आसीत्, हस्तपादैः बद्धः तथा इतिशीतं गगितः यत् केवलं मन्दः तथा नियन्त्रितः गुणगुणायितः शब्दः निर्गच्छति स्म।
“इदानीं किम्?” इति फ्रैङ्कः मन्दस्वरे पृष्टवान्।
“वयं खातेन बहिः गन्तुं न शक्नुमः,” इति स्वपिता उक्तवान्। “तत्र द्वौ जनौ स्तः यौ मोटरनौकायां संकेतं कुरुतः। वयं उपरि गच्छामः।”
“तत् कुत्र गच्छति?”
“बहिः। तत् वयं गृहस्य समीपे स्थितं शालां प्रति नेष्यति।”
फेन्टन् हार्डी द्वारं प्रति गतवान्।
“वयं कालं न हातुं शक्नुमः,” इति सः उक्तवान्। “मम समीपे रिवाल्वरः अस्ति। यदि वयं कंचित् मिलामः—”
सः सावधानतया द्वारं उद्घाट्य बहिः दृष्टवान्। बहिः कोऽपि न आसीत्। केवलं अन्धकारे उर्ध्वं गच्छन्तः सोपानाः आसन्।
अन्वेषकः अग्रे गतवान्, तस्य पुत्रौ तस्य पृष्ठतः अनुगतवन्तौ।
क्रमेण क्रमेण ते अन्धकारे उर्ध्वं गतवन्तः, यतः जोः द्वारं पृष्ठतः संवृतवान्, तथा च फ्रैङ्कः टॉर्चलाइटं प्रयोक्तुं न साहसितवान्।
अन्ते फेन्टन् हार्डी स्थगितवान्। सः ऊर्ध्वे किमपि अन्वेषितवान्।
ततः कुमारौ अल्पं उद्घाटनं दृष्टवन्तौ यत् ऊर्ध्वे वर्धमानं भूत्वा धूसरप्रकाशस्य चतुरस्रं रूपं प्राप्तवान्, यस्य पृष्ठे तेषां पितुः शिरः तथा स्कन्धौ पूर्णतया सिल्हूटितौ आस्ताम्। फेन्टन् हार्डी भूगर्भगुहानां तथा मार्गाणां प्रवेशद्वारं गोपयन्तीं ट्रैपडोरं उत्थापितवान्।
श्रीमान् हार्डी सावधानतया बहिः दृष्टवान्। स्मग्लराणां कोऽपि चिह्नं न आसीत्। सः सोपानानां अग्रभागं प्राप्य सोपानमार्गात् दूरं गतवान्।
फ्रैङ्कः जोः च अनुगतवन्तौ, भूमेः रहस्यमयाः आत्मानः इव भूमेः उत्थितवन्तौ, तथा च त्रयः शालायाः आश्रये स्थितवन्तः।
तमिस्रा रात्रिः आसीत्, तथा च समुद्रात् आगच्छन्तः वायवः वृक्षान् करुणं गुणगुणयन्तः आसन्। तेषां अग्रे शिलायाः उपरि स्थितस्य गृहस्य गम्भीरः आकारः उत्थितः आसीत्। प्रकाशाः न आसन्।
मार्गस्य दिशि ते मन्दाः शब्दाः श्रुतवन्तः, निस्सन्देहं ट्रक्कात् यत् स्मग्लराः बर्क् इति नाम्ना पुरुषेण विक्रेतव्यानि वस्तूनि आरोपयन्तः आसन्।
“अद्यापि सुरक्षिताः,” इति अन्वेषकः स्वपुत्राभ्यां उपांशु उक्तवान्।
ते ट्रैपडोरं संवृत्य शालातः बहिः गतवन्तः, तथा च छायासु स्थितवन्तः।
“वयं मार्गेण गन्तुं न शक्नुमः,” इति फ्रैङ्कः उपांशु उक्तवान्।
“तस्य गृहस्य तलघरे एकः बन्दी अस्ति,” इति फेन्टन् हार्डी उक्तवान्। “अहं तं मुक्तं कृत्वा गन्तुं न इच्छामि।”
“बन्दी?”
“अहं तेषां वार्तालापं श्रुतवान्।”
“किमर्थं वयं नगरं गत्वा साहाय्यं न याचामहे?”
“एकवारं ते वयं गतान् ज्ञात्वा निर्गच्छन्तु।”
“परन्तु अस्माकं त्रयः एतस्याः गणस्य विरुद्धं बहु न कर्तुं शक्नुमः। ते अस्मान् पुनः ग्रहीष्यन्ति।”
अन्वेषकः एतत् किञ्चित् कालं यावत् चिन्तितवान्। अन्ते सः निःश्वस्य उक्तवान्।
“आम्, जोखिमः अतीव महान् अस्ति!” इति सः उक्तवान्। “अहं त्वां बहु जोखिमानि स्वीकर्तुं दत्तवान्। वयं नगरं प्रति गच्छामः।”
एतत् निर्णयं कृत्वा, ते मन्दं मन्दं उद्यानस्य तृणेषु गतवन्तः, मार्गस्य पार्श्वे स्थितान् झाडीन् प्रति अगच्छन्। प्राचीनशिलागृहस्य विशालः आकारः रात्रौ गम्भीरं तथा तमसा आच्छादितः आसीत्।
ततः, अकस्मात् ते एकं कर्कशं शब्दं श्रुतवन्तः यत् तेषां हृदयेषु भयं प्रविष्टवान्—ट्रैपडोरस्य उत्थापनस्य शब्दः!