अग्रिमे प्रभाते अन्वेषणसमूहः प्रस्थितः।
जेरी गिल्रॉयः तस्य भयस्य अनुभवं न प्राप्तवान् यत् सः प्राप्तवान् आसीत् तस्मिन् विशिष्टे शनिवासरे यदा बालकाः प्रथमवारं शिखरस्य गृहं दृष्टवन्तः आसन् तथा सः न प्रकटितः। किन्तु चेट् मोर्टनः बिफ् हूपरः च प्रकटितौ, फिल् कोहेन् टोनी प्रीतो च सहितौ, यौ बेपोर्ट् उच्चविद्यालयस्य हार्डीबालकयोः मित्रौ आस्ताम्। चेट् तस्य मोटरसाइकलं धृतवान् तथा समूहः हार्डीगृहात् प्रातराशानन्तरं शीघ्रं प्रस्थितः, प्रत्येकं यन्त्रं द्वौ बालकौ वहति स्म।
तेषां प्रस्थानात् पूर्वं फ्रैङ्क् स्थितिं पूर्णतया अन्येभ्यः व्याख्यातवान्।
“वयं जानीमः यत् पिता अन्तिमवारं पोलुकास्थानस्य समीपे दृष्टः आसीत् तथा अस्माकं सर्वे कारणाः सन्ति यत् सः अत्र गृहं अन्वेष्टुं प्रस्थितः। सः ततः न प्रकटितः तथा कश्चन अपि तं न दृष्टवान्, अतः कदाचित् दुष्टकर्म अभवत्।”
“यदि पोलुकास्थानस्य समीपे तस्य किञ्चित् चिह्नं अस्ति तर्हि वयं तत् प्राप्स्यामः,” इति चेट् उक्तवान्। “अद्य अस्मान् भयभीतान् कर्तुं अत्यन्तं सजीवः प्रेतः आवश्यकः भवेत्।”
त्रयः मोटरसाइकलाः बेपोर्ट् नगरात् टावर् मैन्शन् पारित्य कूलमार्गेण वेगेन गतवन्तः। बालकेषु अल्पं वार्तालापः आसीत्। प्रत्येकः ज्ञातवान् यत् एषः आनन्दयात्रा न आसीत् किन्तु गम्भीरः कार्यः आसीत् तथा प्रत्येकः तस्य महत्त्वं मन्यते स्म। हार्डीबालकौ स्वमित्रेषु पूर्णविश्वासं धृतवन्तौ। चेट् बिफ् च, तौ एतस्मिन् अवसरे सुगमतया न भयभीतौ भविष्यतः इति तौ ज्ञातवन्तौ, तथा फिल् टोनी च, तौ विद्यालये निर्भयाः, कदाचित् अविवेकिनः इति प्रसिद्धौ आस्ताम्।
ते काने कृषकगृहं पारित्य, वृक्षेषु निवसन्तं, अन्ते बार्मेट् खाड्याः उत्थितं निराशं शिखरं दृष्टवन्तः यस्य शिखरे विस्तृतं प्रस्तरगृहं आसीत् यत्र कृपणः फेलिक्स् पोलुकः मृतः आसीत्।
“एकाकिस्थानं दृश्यते, न वा?” इति फिल् उक्तवान्, यः फ्रैङ्कस्य मोटरसाइकलं सहितः आसीत्।
“एषः हत्यायाः उत्तमः स्थानम् आसीत्। यदा फेलिक्स् पोलुकः तत्र निवसति स्म, तर्हि सः वर्षे द्वौ त्रयः वा अतिथीन् अधिकान् न प्राप्नोत् इति मे संशयः।”
“सः कथं स्वस्य भोजनं सामग्रीं च प्राप्नोत्?”
“सः सप्ताहे एकवारं नगरं प्रति जीर्णे रथे गच्छति स्म, यस्य अश्वः नौकायाः समयात् आगतः इव दृश्यते स्म। दीनः प्राणी यथा जीवने एकवारं अपि सम्यक् भोजनं न प्राप्तवान् इति दृश्यते स्म। पोलुकः किञ्चित् उन्मत्तः आसीत्। सः कथं सर्वदा एकाकी तत्र निवसति स्म, तत् कश्चन अपि न ज्ञातवान्। सः परिश्रमं करोति स्म तथा कृषिकार्यं लाभदायकं करोति स्म। यदा सः स्वस्य घासं धान्यं च विक्रीणाति स्म तदा सः श्रेष्ठं सौदं कर्तुं शक्नोति स्म।”
फिल् पुरातनं धूसरगृहं साक्षात्करोति स्म यत् ते समीपं गच्छन्तः सन्तः स्पष्टतया द्रष्टुं शक्नुवन्ति स्म। यदा ते मार्गात् किञ्चित् दूरे आसन्, तदा फ्रैङ्कः स्वस्य मोटरसाइकलं स्थगितवान् तथा अन्यान् अपि तथा कर्तुं संकेतं दत्तवान्।
“किं विचारः?” इति चेट् पृष्टवान्।
“वयं स्थानं प्रति मन्दं गच्छामः। यदि वयं अधिकं गच्छामः तर्हि ते मोटरसाइकलानां शब्दं श्रोष्यन्ति—यदि तत्र कश्चन अस्ति। वयं तान् अत्र वृक्षेषु त्यक्ष्यामः तथा पादचारेण अग्रे गच्छामः।”
मोटरसाइकलाः मार्गस्य समीपे गुल्मेषु गुप्ताः कृताः तथा षट् बालकाः मार्गं प्रति गतवन्तः।
“वयं अत्र विभज्यामहे,” इति फ्रैङ्कः निश्चितवान्। “त्रयः अस्माकं मार्गस्य एकं पार्श्वं ग्रहीष्यन्ति तथा शेषाः अपरं पार्श्वं ग्रहीष्यन्ति। गुल्मेषु यथासम्भवं तिष्ठतु तथा यदा वयं गृहस्य समीपं गच्छामः तदा किञ्चित् कालं निम्नं तिष्ठतु तथा स्थानं पश्यतु। यदा अहं शिट्कारं करोमि तदा वयं आवरणात् बहिः आगच्छामः तथा गृहं प्रति गच्छामः।”
“एषः उत्तमः योजना अस्ति,” इति टोनी अनुमोदितवान्। “जो बिफ् च अहं च, वयं मार्गस्य वामपार्श्वं गच्छामः।”
“शोभनम्। चेट् फिल् च अहं च अपरं पार्श्वं ग्रहीष्यामः। स्मरतु यत् गृहस्य दृष्टेः बहिः यथासम्भवं तिष्ठतु।”
बालकाः मार्गं प्रविष्टवन्तः, ततः तेषां सम्मतिं अनुसृत्य विभक्ताः अभवन्। एकः समूहः मार्गस्य एकस्य पार्श्वस्य क्षेत्रेषु तृणेषु गुल्मेषु च प्रविष्टः यदा अपरः समूहः विपरीतपार्श्वस्य गुल्मेषु प्रविष्टः। किञ्चित् काले एव प्रत्येकः समूहः दृष्टेः बहिः अभवत् तथा केवलं शाखानां स्फोटनं चटकनं च तेषां उपस्थितिं सूचयति स्म यत् ते मार्गस्य पार्श्वयोः गाढेषु गुल्मेषु आसन्।
फ्रैङ्कः सावधानतया अग्रे गतवान्। गुल्माः तस्य अपेक्षया अधिकाः आसन् तथा ते मन्दं प्रगतिं कृतवन्तः, यतः सः यथासम्भवं नीचैः गृहं प्रति गन्तुम् इच्छति स्म। गुल्माः गाढाः आसन् तेषां गतिं बाधितवन्तः। ते पदैः पदैः अग्रे गतवन्तः, मार्गात् दूरे तिष्ठन्तः, तथा दशमिनटानन्तरं फ्रैङ्कः स्वस्य हस्तं उत्तोल्य अन्येभ्यः सावधानतां सूचितवान्।
गाढेषु गुल्मेषु सः गृहस्य एकं दर्शनं प्राप्तवान्।
ते सावधानतया अग्रे गतवन्तः यावत् ते गुल्मानां किनारं प्राप्तवन्तः तत्र च ते पर्णानां आवरणस्य पृष्ठे निम्नाः भूत्वा प्रांगणे स्थितं निराशं पुरातनं प्रस्तरगृहं पश्यन्तः स्म।
किन्तु प्रथमदृष्ट्या फ्रैङ्कस्य मुखे आश्चर्यस्य भावः प्रकटितः।
पोलुकागृहं स्पष्टतया आवासितम् आसीत्!
तेषां पूर्ववारस्य यात्रायां ये तृणाः प्रांगणं आच्छादितवन्तः ते सम्पूर्णतया निर्मूलिताः आसन्, तृणं छिन्नम् आसीत् तथा पतितं वेष्टनं मरम्मतं कृतम् आसीत्। द्वारं, यत् एकस्य कब्जेन लम्बमानम् आसीत्, तत् मरम्मतं कृतम् आसीत् तथा पथस्य समीपे तृणं छिन्नम् आसीत्।
गृहे अपि समानः परिवर्तनः अभवत्।
सर्वेषु वातायनेषु काचाः आसन् तथा फलकाः निष्कासिताः आसन्। मुख्यद्वारं मरम्मतं कृतम् आसीत् तथा सोपानानि मरम्मतानि आसन्। रसोड्याः धूम्रारोहणात् धूमः उत्थितः आसीत्।
“अत्र कश्चन निवसति,” इति चेट् मन्दं उक्तवान्।
फ्रैङ्कः विस्मितः आसीत्।
सः न श्रुतवान् यत् कश्चन पोलुकागृहं गृहीतवान्। स्थानस्य अप्रियस्य कीर्तेः कारणात् नूतनः भाडाकारः बेपोर्ट् नगरे विशेषं वार्तालापं विना प्रवेशं कर्तुं शक्नोति स्म इति असम्भाव्यम् आसीत्। किन्तु एतत् स्पष्टतया अभवत्।
किञ्चित् काले बालकाः गुल्मानां किनारे स्थित्वा स्थानं पश्यन्तः स्म। ततः ते एकां स्त्रियं गृहस्य पृष्ठभागे वस्त्रपङ्क्तिं प्रति आगच्छन्तीं दृष्टवन्तः। सा वस्त्राणां टोकरीं धृतवती आसीत्, तानि च सा पङ्क्तौ लम्बयितुं आरब्धवती। ततः एकः पुरुषः आगत्य, प्रांगणं पारित्य काष्ठशालां प्रति गतवान् तथा काष्ठं छेदयितुं आरब्धवान्।
बालकाः परस्परं विस्मयेन पश्यन्तः स्म।
ते तत् निराशं निर्जनं स्थानं प्राप्तुम् अपेक्षितवन्तः यत् ते पूर्वं दृष्टवन्तः आसन्। तस्य स्थाने ते गार्हस्थ्यशान्तेः सुखस्य च दृश्यं प्राप्तवन्तः। ते तत् न समजानन्त।
“गुप्ते तिष्ठितुं अधिकं लाभः नास्ति,” इति फ्रैङ्कः मन्दं उक्तवान्। “वयं एकत्रिताः भूत्वा सरलतया अग्रे गच्छामः तथा एतेषां जनान् प्रश्नं कुर्मः।”
सः मन्दं शिट्कारं कृतवान्, ततः गुल्मेभ्यः मार्गे प्रकटितः। तस्य सहचराः अनुगतवन्तः। अल्पे काले ते जो अन्ये च बालकाः सहिताः अभवन्।
सर्वे पोलुकास्थाने अभवतः विशिष्टस्य परिवर्तनेन गभीरतया विस्मिताः आसन्।
“एतत् यत् किमपि अहं पूर्वं न श्रुतवान् तत् अतिक्रमति,” इति जो उक्तवान्। “एतत् यथा कश्चन कृषकः स्थानं गृहीतवान्, किन्तु एतत् विचित्रम् यत् वयं तत् न श्रुतवन्तः। बेपोर्ट् नगरे सर्वे जनाः तत् वदन्तः स्युः यदि ते जानीयुः यत् कश्चन पोलुकाकृषकं ग्रहीतुं साहसं कर्तुं शक्नोति।”
“अहं अद्यापि सन्तुष्टः नास्मि,” इति फ्रैङ्कः उक्तवान्। “वयं अग्रे गच्छामः तथा एतेषां जनान् प्रश्नं कुर्मः।”
तदनुसारं षट् बालकाः मार्गात् निर्भयतया बहिः आगत्य प्रांगणं पारित्य गतवन्तः। काष्ठशालायां स्थितः पुरुषः तान् प्रथमं दृष्टवान् तथा स्वस्य कुठारं न्यस्य तेषां प्रति क्रोधेन दृष्टवान्। वस्त्रपङ्क्तौ स्थिता स्त्री तेषां पदशब्दं श्रुत्वा परावृत्य, तेषां प्रति दृष्टवती, स्वस्य हस्तौ नितम्बयोः स्थापितवती। सा कठोरमुखी तथा संवृतोष्ठी आसीत्, कृशाकृतिः च। सा प्रभावशालिनी न आसीत् तथा तस्याः अव्यवस्थितं वस्त्रं बालकानां प्रति अनुकूलं प्रभावं न दत्तवत्।
“किं इच्छथ?” इति पुरुषः पृष्टवान्, काष्ठशालायाः बहिः आगच्छन्।
सः ह्रस्वः कृशः च आसीत्, समीपे छिन्नाः केशाः आसन्, तथा सः श्मश्रुकर्मणः आवश्यकतां धृतवान् आसीत्। तस्य वर्णः कृष्णः आसीत् तथा स्थूलकृष्णभ्रूयुक्ताः संकीर्णनेत्राः आसन्। सः बालकान् प्रति अग्रे गच्छन् सः सुशीलः न आसीत्।
तस्मिन् काले अपरः पुरुषः रसोड्याः बहिः आगत्य सोपानेषु स्थितवान्। सः स्थूलः रक्तकेशः च आसीत् तथा स्थूलं श्मश्रु धृतवान् आसीत्। सः स्वस्य अङ्गवस्त्राणि धृतवान् आसीत् तथा षट्कस्य प्रति युद्धप्रियतया दृष्टवान्।
“आम्, कः महान् विचारः?” इति सः पृष्टवान्।
“वयं न जानीमः यत् अत्र कश्चन निवसति,” इति फ्रैङ्कः व्याख्यातवान्, रसोड्याः द्वारं प्रति सरलतया गच्छन्। सः यदि सम्भवं तर्हि गृहस्य अन्तः दृष्टिं कर्तुम् इच्छति स्म।
“अस्तु, अत्र निवसामः,” इति रक्तकेशः पुरुषः उक्तवान्। “वयं अत्र निवसामः, तथा अहं न पश्यामि यत् एतत् तव किमपि कार्यम् अस्ति। किमर्थं त्वं अत्र गुप्तचरं करोषि?”
“वयं गुप्तचरं न कुर्मः,” इति फ्रैङ्कः शान्ततया उक्तवान्। “वयं बेपोर्ट् नगरात् अदृश्यः भूतः पुरुषं अन्वेष्टुम् आगताः।”
“हम्!” इति स्त्री गर्जितवती।
“किं कारणं यत् त्वं मन्यसे यत् सः अत्र स्यात्?” इति रक्तकेशः पुरुषः पृष्टवान्।
“सः अन्तिमवारं अस्मिन् प्रदेशे दृष्टः आसीत्।”
“तस्य नाम किम्?”
“हार्डी।”
“सः कथं दृश्यते?”
“दीर्घः कृष्णः च। सः धूसरवस्त्रं धूसरं टोपीं च धृतवान् आसीत्।”
“अस्माकं प्रवेशात् पूर्वं अत्र कश्चन नासीत्,” इति रक्तकेशः पुरुषः कर्कशतया उक्तवान्।
“न, वयं तं न दृष्टवन्तः,” इति स्त्री तीव्रतया उक्तवती। “त्वं बालकाः अन्यत्र गच्छन्तु।”
असामाजिकत्रयेण सह वादं कर्तुं किमपि लाभः नासीत्, अतः बालकाः गन्तुं आरब्धवन्तः। किन्तु फ्रैङ्कः, यः वार्तालापस्य काले उद्घाटितद्वारस्य समीपं गतवान् आसीत्, सः रसोड्यां दृष्टवान् तथा किमपि तस्य दृष्टिं आकृष्टवत्।
तत् धूसरं टोपी आसीत्, यत् किलके लम्बमानम् आसीत्!