॥ ॐ श्री गणपतये नमः ॥

शिलायाः कोष्ठःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

फ्रैङ्कः प्रकाशयन्त्रं प्रज्वालितवान्

प्रकाशकिरणाः तिमिरमार्गस्य गभीरतां प्रकाशितवत्यःभ्रात्रोः दूरतः जलस्य उपरि श्वेताकृतिः दृष्टा

क्षणं यावत् ते विस्मिताः, ततः ते ज्ञातवन्तः यत् श्वेताकृतिः नौकैव आसीत् या तिमिरे बहिः गत्वा आसीत्सा प्राकृतिकं घाटं प्रति आकृष्टा आसीत् यत् शिलायाः निर्मितम् आसीत्जलस्य चलनेन सा इतस्ततः चलति स्म

बालकाः शिलाप्रदेशे एकस्य पादस्य यावत् विस्तृतायां पथिकायां गत्वा अन्ते घाटं प्रति गतवन्तः

मार्गे जलस्य बिन्दूनां ध्वनिः एव श्रूयते स्म

हार्डी-बालकाः घाटे शान्तं गत्वा नौकां प्राप्य चतुर्दिकं दृष्टवन्तः

फ्रैङ्कः प्रकाशयन्त्रस्य किरणं सर्वत्र प्रकाशितवान् यावत् अन्ते अग्रे एकं तिमिरमयं द्वारं दृष्टम्

तत् शिलायाः एकं स्थूलं तोरणम् आसीत् तस्य पारे काष्ठस्य सोपानपङ्क्तिः दृष्टा

तस्य हृदयं उत्साहेन स्पन्दते स्मनिश्चयेन ते तस्कराणां गुह्यं प्राप्तवन्तः इति

वयं तत् प्राप्तवन्तः,” सः जो इति उक्त्वा कथितवान्। “वयं मार्गं प्राप्तवन्तःएतत् निश्चयेन शिलायाः उपरि स्थितस्य गृहस्य अधः अस्ति।”

वयं शान्तं गन्तव्यम्।”

प्रकाशः शिलामार्गे विचित्राः छायाः निर्मितवान्शिलायाः भित्तेभ्यः जलं स्रवति स्मते वस्त्रेभ्यः जलं स्रवति स्मते तोरणस्य अधः शान्तं गत्वा सोपानपङ्क्तिं प्राप्तवन्तः

ततः शान्तं, प्रायः गुप्तं, ते आरोहणं प्रारभन्त

स्थानं मृतकस्य इव नीरवम् आसीत्ते यथा समाधौ स्थिताः इव आसन्शिलायाः विचित्रा सोपानपङ्क्तिः इतिशान्ता आसीत् यत् बालकाः विश्वसितुं शक्नुवन् यत् मनुष्याः अल्पकालात् पूर्वम् एव तत्र आसन्

ते सोपानान् आरुह्य अन्ते फ्रैङ्कस्य प्रकाशयन्त्रं दर्शितवत् यत् ते द्वारं प्रति अगच्छन्तत् द्वारं शिलायाः भित्तौ स्थापितम् आसीत् यत्र सोपानपङ्क्तिः समाप्ता आसीत्मार्गः उपरि शिलायाः छादने वक्रितः आसीत्

ते द्वारस्य बहिः सोपानेषु स्थितवन्तः

किं ते प्रविशेयुः?

ते जानन्ति स्म यत् पारे किम् अस्तिते तस्कराणां निवासं प्रविशन्तः स्युःवस्तुतः एतत् अत्यधिकं सम्भाव्यम् आसीत्तस्मिन् स्थितौ तेषां पलायनस्य कोऽपि अवसरः स्यात्

किञ्चित्कालं यावत् ते तत्र स्थितवन्तः, जानन्तः स्म यत् पृष्ठतो गच्छेयुः अथवा अग्रे

ततः फ्रैङ्कः अग्रे गतवान्सः द्वारे श्रुत्वा सावधानं श्रुतवान्

कोऽपि ध्वनिः आसीत्

सः द्वारस्य पार्श्वे दृष्ट्वा प्रकाशं द्रष्टुं प्रयत्नं कृतवान्केवलं तिमिरम् आसीत्अन्ते सः निश्चितवान् यत् द्वारस्य पारे कोऽपि आसीत् इति अग्रे गन्तुं निश्चितवान्

सः स्वस्य निर्णयं जो इति उक्त्वा कथितवान्, यः अङ्गीकृतवान्

अहं त्वया सह अस्मि।”

द्वारं कुण्डिकया उद्घाटितम्, फ्रैङ्कः सावधानं प्रयत्नं कृतवान्प्रथमं तत् दृढम् आसीत्

ततः एकेन तीव्रेण ध्वनिना यत् भित्तेभ्यः प्रतिध्वनितम् आसीत् बालकानां कर्णयोः भीषणं कोलाहलं निर्मितवत्, कुण्डिका भग्ना द्वारं उद्घाटितम्

ते तत्क्षणं द्वारं अतिक्रान्तवन्तःसम्भवतः तेषां आगमनं श्रुतम् आसीत्सम्भवतः तस्कराः तेषां प्रतीक्षां कुर्वन्तः आसन्अतः ते तत्र नीरवं किञ्चित्कालं यावत् स्थितवन्तः, लघुतमस्य ध्वनेः श्रवणं कुर्वन्तः

तथापि, तिमिरमयः कोष्ठः रिक्तः आसीत् इति प्रतीतम्, अतः फ्रैङ्कः प्रकाशयन्त्रं प्रज्वालितवान्

तेजस्विनी किरणा तिमिरं छित्त्वा शिलायाः मध्ये एकं तिमिरमयं गुहां प्रकाशितवतीसा प्राकृतिका गुहा आसीत्, यथा शिलायाः सुरङ्गा प्राकृतिकः मार्गः आसीत्, किन्तु छादनं महत् काष्ठैः धारितम् आसीत् पार्श्वे छिन्नाः आसन् भूमिः समतलं कृतम् आसीत्एषा शिलायाः हृदये एका गुप्ता कोष्ठा आसीत्

प्रकाशः दर्शितवान् यत् एषा कोष्ठा भाण्डागाररूपेण उपयुज्यते स्म, यतः भूमौ विशालाः पेटिकाः, गठ्ठाः वितरिताः आसन् भित्तिषु स्थापिताः आसन्

तस्कराणां सामग्री!” इति फ्रैङ्कः उक्तवान्

तस्य सन्देहाः सत्याः इति प्रतीतम्, यतः बहुताः पेटिकाः विदेशीयाः चिह्नानि धारयन्ति स्मचीनीयाः अक्षराणि तेषु लिखितानि आसन्

कोष्ठा रिक्ता इति दृष्ट्वा बालकाः द्वारं प्रति गत्वा चतुर्दिकं दृष्टवन्तःप्रकाशयन्त्रस्य किरणाः गुहायाः तिमिरमयान् कोणान् प्रकाशितवत्यः

एतत् निश्चयेन तेषां सर्वं सामग्रीं स्थापयन्ति,” जो इति उक्त्वा एकां पेटिकां निरीक्ष्य कथितवान्

अन्यत् द्वारं अस्ति यत् शिलायाः उपरि गच्छतिते सम्भवतः सामग्रीं गृहं प्रति आनयन्ति ततः तां विक्रीणन्ति।”

तर्हि ते पोलुक्कास्थाने स्थापयेयुः तु अत्र।”

सम्भवतः ते भयन्ति यत् कदाचित् गृहं आक्रमितं स्यात्अतः ते सामग्रीं एतस्मिन् स्थाने गुप्तं स्थापयन्तिएतत् स्थानं कस्यापि प्राप्तुं अत्यन्तं कठिनम् अस्ति।”

किन्तु ते सामग्रीं कथम् अत्र निष्कासयन्ति? मया दृष्टं कोऽपि द्वारं अस्ति।”

प्रकाशयन्त्रस्य किरणाः भित्तिषु प्रकाशिताः

कोऽपि द्वारं, कोऽपि छिद्रं दृष्टम्

एतत् विचित्रम्,” फ्रैङ्कः उक्तवान्। “कश्चित् मार्गः अवश्यं अस्ति।”

ते कोष्ठायां चलितुं प्रारभन्तकेचन गठ्ठेषु समृद्धाः रेशमस्य पट्टाः निक्षिप्ताः आसन्, मूल्यवन्ताः चित्रपटाः भूमौ निक्षिप्ताः आसन्एकस्मिन् कोणे त्रयः चतुरः वा पेटिकाः एकस्य उपरि एकं स्थापिताः आसन्फ्रैङ्कः प्रकाशयन्त्रं एकस्याः पेटिकायाः सह आकस्मिकं आहत्य शून्यस्य ध्वनिं श्रुतवान्

एषा रिक्ता अस्ति,” सः उक्तवान्

तस्य मनसि विचारः आगतः यत् एताः पेटिकाः गुप्तकोष्ठायाः बहिः गच्छन्तं मार्गं गोपयितुं स्थापिताः स्युःसः स्वस्य सन्देहं जो इति उक्त्वा कथितवान्

किन्तु ते बहिः गत्वा पेटिकाः कथं स्थापयेयुः?” तस्य भ्राता पृष्टवान्

एते तस्कराः कस्यापि कृते चतुराः सन्तिवयं एताः पेटिकाः अपसारयामः।”

सः उत्तमां पेटिकां गृहीतवान्सा अत्यन्तं लघु आसीत् सः तां पेटिकां सोपानात् सहजं निष्कासितवान्

अहं तत् अचिन्तयम्!” फ्रैङ्कः सन्तोषेण उक्तवान्

यतः प्रकाशः द्वारस्य उपरिभागं प्रकाशितवान् यत् पूर्वं दृष्टं आसीत्

बालकाः शेषाः पेटिकाः अपसारयितुं विलम्बं कृतवन्तः, सम्पूर्णं द्वारं शीघ्रं दृष्टम्ततः बालकाः ज्ञातवन्तः यत् तस्कराः कोष्ठां त्यक्त्वा द्वारं पृष्ठतः बद्धवन्तः इति सत्यपि पेटिकाः कथं एतस्मिन् स्थाने स्थापिताः स्युः

द्वारस्य अधः एकं लघु काष्ठस्य पट्टं आसीत् यत् गुहायाः भूमेः उपरि किञ्चित् दूरं प्रसारितम् आसीत् एतस्मिन् पट्टे पेटिकाः स्थापिताः आसन्

ताः सर्वदा तत्र स्थापिताः सन्ति, आवरणरूपेण,” सः उक्तवान्। “यदा कदापि कोऽपि गुहां त्यक्त्वा द्वारं बध्नाति तदा पेटिकाः पट्टेन सह स्वयमेव स्थापिताः भवन्ति भूमौ स्थापिताः इव दृश्यन्ते।”

एतस्य यन्त्रस्य चातुर्यं तेषां अनिच्छापूर्वकं प्रशंसां प्राप्तवत्

किं कर्तव्यम्?” जो इति उक्त्वा द्वारस्य पारे तिमिरं दृष्ट्वा पृष्टवान्। “अग्रे गच्छामः?”

वयं इतावत् आगतवन्तः, पृष्ठतो गन्तुं कोऽपि अर्थः अस्तिगच्छामः।”

फ्रैङ्कः अग्रे मार्गे गतवान्सः प्रकाशयन्त्रं प्रज्वालितुं शक्नोत्, यत् शिलायाः उपरि एका स्थूला सोपानपङ्क्तिः दृष्टा, यावत् सः स्तब्धः भूत्वा स्वस्य भ्रातुः बाहुं सावधानं स्पृष्टवान्

ध्वनयः!” सः उक्त्वा कथितवान्

ते श्रुतवन्तः

ते दूरतः एकस्य पुरुषस्य ध्वनिं श्रुतवन्तःते ज्ञातवन्तः यत् सः किं वदति स्म, यतः सः अद्यापि दूरम् आसीत्, किन्तु क्रमेण ध्वनिः उच्चः अभवत्ततः तेषां भयाय ते पादचारस्य ध्वनिं श्रुतवन्तः

शीघ्रं ते गुप्तकोष्ठायां प्रविष्टवन्तः

शीघ्रं! द्वारम्,” फ्रैङ्कः उक्तवान्

ते द्वारं शान्तं बद्धवन्तः

इदानीं पेटिकाःयदि ते अत्र प्रविशन्ति तर्हि ते ज्ञास्यन्ति यत् पेटिकाः स्थानान्तरिताः सन्तिशीघ्रम्।”

हार्डी-बालकाः शीघ्रं रिक्ताः पेटिकाः द्वारस्य अधः स्थिते पट्टे स्थापयितुं प्रारभन्तते यथा शक्यं शान्तं कार्यं कृतवन्तः तेषां कार्यकाले सोपानेषु पादचारस्य ध्वनिः निकटतरं श्रुतवती

अन्ते उत्तमा पेटिका स्थाने स्थापिता

अन्यत् द्वारं प्रति गच्छामः।”

ते कोष्ठायाः भूमिं अतिक्रम्य तं द्वारं प्रति धावितवन्तः यत् सोपानपङ्क्तिं प्रति गच्छति यां ते अभ्यारूढवन्तः, किन्तु ते तं द्वारं प्राप्तुं शक्नुवन् यावत् गुहायाः अन्यस्य पार्श्वस्य द्वारस्य कुण्डिकायाः ध्वनिः श्रुतवती

वयं समयं प्राप्नुमः,” फ्रैङ्कः उक्त्वा कथितवान्। “गुप्तं भवामः।”

प्रकाशयन्त्रस्य किरणाः द्वारस्य समीपे अनेकाः पेटिकाः प्रकाशितवत्यःएतासु पेटिकासु एकः गुरुः रेशमस्य पट्टः निक्षिप्तः आसीत्, यस्य वलयाः भूमिं प्रति प्रसारिताः आसन्ते शीघ्रं पेटिकानां पृष्ठतः गत्वा भित्तिं प्रति दृढं प्रेरितवन्तःते स्वयं गोपयितुं प्रकाशयन्त्रं निष्कासयितुं समयं प्राप्नुवन् यावत् अन्यस्य द्वारस्य उद्घाटनस्य ध्वनिः श्रुतवती

गतरात्रौ आगतायां सामग्र्यां एकं मादकद्रव्यस्य पिण्डः अस्ति,” ते एकस्य कर्कशस्य ध्वनिं श्रुतवन्तः। “वयं तत् उपरि आनेष्यामः, यतः बर्कः इति उक्तवान् यत् सः तत् शीघ्रं विक्रीणीतुं शक्नोतिएतत् अत्र स्थापयितुं कोऽपि उपयोगः अस्ति।”

सम्यक्,” ते अन्यस्य ध्वनिं श्रुतवन्तः। “अन्यत् किमपि उपरि नेतव्यम्?”

वयं एतस्य शेषस्य सामग्र्याः स्थानान्तरणं सप्ताहस्य अन्ते करिष्यामःएतत् अत्यन्तं जोखिमपूर्णम् अस्तिबर्कः स्वस्य सामग्रीं निष्कासयतु, एतत् मादकद्रव्यं सह, ततः वयं किञ्चित्कालं यावत् शान्ताः भविष्यामःअहं किञ्चित् चिन्तितः अस्मि।”

महान् नायकः किं मन्यते?”

तस्य अपि एषः एव विचारः अस्तिइतःप्रतीक्षां कुरु यावत् अहं प्रकाशं प्रज्वालयामि।”

एकः टिक् ध्वनिः श्रुतवती, अकस्मात् कोष्ठः प्रकाशेन पूर्णः अभवत्गुहा विद्युत्-तन्तुभिः योजिता आसीत्

हार्डी-बालकाः स्वस्य गुप्तस्थाने नम्राः अभवन्तेषां हृदयानि उन्मत्ततया स्पन्दन्ते स्म

किं ते प्रकटीभविष्यन्ति?

पादचारस्य ध्वनिः मन्दं मन्दं पेटिकानां पृष्ठतः आगच्छति स्म यत्र ते गुप्ताः आसन्!


Standard EbooksCC0/PD. No rights reserved