तस्मिन् क्षणे कृषकस्य पत्नी प्रकटिता, उष्णं शुण्ठीजलं च पेयं नीत्वा, यं शय्यायां पुरुषः कृतज्ञतया पपौ।
“अस्मिन् रिक्ते कक्षे स्थापयिष्यामः, मेबेल्,” इति कृषकः निर्णीतवान्। “अधुना तस्य उष्णं शयनं सर्वाधिकं प्रयोजनम्। अहं तस्य पालनं करिष्यामि, यदि एते बालकाः मम साहाय्यं करिष्यन्ति।”
“अहं—अहं मया गोलीप्रहारः कृतः इति मन्ये—” इति अज्ञातः मन्दं मन्दं अवदत्। सः स्वस्य पार्श्वं प्रति दुर्बलतया संज्ञां दत्तवान्।
फ्रैङ्कः अग्रे झुकितवान्।
“अरे, तस्य कोटे रुधिरं अस्ति!” इति सः उच्चैः अवदत्।
त्वरितं परीक्षणं दर्शितवत् यत् अज्ञातः सत्यं अवदत्। तस्य दक्षिणे पार्श्वे गोलीक्षतं आसीत्। तत् गम्भीरं न आसीत्, केवलं मांसक्षतम्, परं तत् प्रचुरं रुधिरं स्रावितवत्, पुरुषः दुर्बलः अभवत्।
सौम्यतया, बालकाः तस्य वस्त्राणि अपनयितुं साहाय्यं कृतवन्तः, उष्णजलेन च स्पञ्जेन कृषकः क्षतं प्रक्षालितवान्। गोली तस्य कोटं भित्त्वा तस्य पार्श्वे मार्गं कृत्वा निर्गतवती। ततः कीटाणुनाशकं प्रयुक्तम्, अज्ञातः वेदनया दन्तान् पीडयन्, ततः पट्टिकाः स्थापिताः।
“अधुना वयं तं शयनाय नेतुं शक्नुमः। भवान् चलितुं शक्नोति वा, अज्ञात?”
पुरुषः उत्थातुं प्रयत्नं कृतवान्, ततः दुर्बलतया शय्यायां पतितवान्।
“अहं भीतः अस्मि—अहं न शक्नोमि!”
“सम्यक्, तर्हि वयं भवन्तं वहिष्यामः। मम साहाय्यं कुरुत, बालकाः।”
तेषां मध्ये, ते आहतं पुरुषं उपरि सादरं परं सुखकरं सज्जितं कक्षं नीतवन्तः। तत्र सः शय्यायां स्थापितः, उष्णैः कम्बलैः आच्छादितः च। सः निश्वासं मुक्त्वा नेत्रे अपिदधात्।
“सः रुधिरक्षयात् दुर्बलः अस्ति। तत् एव तस्य समस्या अस्ति,” इति कृषकः अवदत्। “वयं तं सुखं स्वपितुं दास्यामः।”
ते कक्षं त्यक्त्वा, पुनः रसोडां प्रविष्टवन्तः, यदा हार्डी-बालकौ कृषकं तस्य पत्नीं च स्वस्य विचित्रस्य साहसस्य कथां कथितवन्तौ। कृषकः चिन्तापूर्वकं श्रुतवान्।
“विचित्रम्!” इति सः अवदत्। “अतीव विचित्रम्!” ततः स्वस्य पत्नीं प्रति सार्थकं दृष्ट्वा, सः अवदत्: “तव किं मतम्, मेबेल्?”
“अहं तव समानं मन्ये, बिल्, त्वं तत् जानासि। बहुधा एतत् तेषां तस्कराणां मिश्रणं भवेत्।”
कृषकः शिरः कम्पितवान्। “मम मतं यत् एतत् तादृशं किमपि अस्ति।”
“तस्कराः!” इति फ्रैङ्कः उच्चैः अवदत्।
“निश्चयेन! बार्मेट्-खाड्यां बहवः तस्कराः सन्ति, त्वं जानासि। न्यूनातिन्यूनं गतमासेषु ते आसन्। एतत् मम संशयः अस्ति। अहं बहून् मोटरनौकाः खाड्यां दृष्टवान्, रात्रौ तेषां गतिविधिं श्रुतवान् च। यदि तत् तस्कराः न स्युः, तर्हि अन्यः अवैधः व्यवसायः भवेत्।”
“भवान् मन्यते यत् एषः पुरुषः कस्याश्चित् तस्कराणां विवादे गोलीप्रहारेण आहतः भवेत् वा?”
कृषकः स्कन्धं कम्पितवान्। “शक्यम्। शक्यम्। अहं किमपि न वदामि। यदा त्वं निश्चितं न जानासि, तदा किमपि वक्तुं न सुरक्षितम्। परं अहं अल्पमपि आश्चर्यं न अनुभवामि।”
श्रीमान् श्रीमती च केन्, यथा तौ स्वयं परिचितवन्तौ, तौ भोजनं कर्तुं समीपे आस्ताम्, तौ हार्डी-बालकौ आमन्त्रितवन्तौ। एतत् बालकौ सन्तोषेण कृतवन्तौ, यतः तौ प्रातःकालस्य परिश्रमेण अतीव श्रान्तौ आस्ताम्, भूखस्य पीडां च अनुभवन्तौ आस्ताम्।
ते सरलं परं पूर्णं भोजनं कृतवन्तः, कृषकस्य भोजनस्य प्रतिनिधित्वं कुर्वन्तः, यथा भृष्टं गोमांसं, भृष्टं सूकरमांसं च शिम्बी, स्निग्धाः मसला आलूः, समृद्धं निम्बू-पायसं, फेनिलं मेरिङ्ग्, सुगन्धितं काफी च। भोजनस्य समये ते खाड्याः विचित्रं प्रकरणं विचारितवन्तः। हार्डी-बालकौ पोलुक्का-स्थाने स्वस्य अनुभवान् न उक्तवन्तौ, यतः तौ ज्ञातवन्तौ यत् उत्तमस्य गूढचरस्य प्रमुखाः आवश्यकताः सन्ति यत् सः स्वस्य कर्णौ उन्मुक्तौ कुर्यात्, मुखं च बद्धं कुर्यात्, यत् सः अधिकं शृणोति, न्यूनं च वदति। तदा, एकस्य रहस्यस्य पर्याप्तं आसीत्।
“अहम् एतस्य प्रकरणस्य अधिकं ज्ञातुम् इच्छामि,” इति फ्रैङ्कः अवदत्, यदा भोजनं समाप्तम्, श्रीमान् केन् सुखेन स्वस्य आसने उपविष्टः, धूम्रपानं च कृतवान्। “शक्यम् एषः पुरुषः अधुना जागरितः अस्ति।”
“द्रष्टुं किमपि हानिः न भवेत्। भवन्तः तं कानिचन प्रश्नान् पृच्छेयुः। अहम् अपि त्वां समानं कौतूहलं अनुभवामि।”
ते उपरि गतवन्तः। अज्ञातः स्वप्नं कुर्वन् आसीत्, यदा ते कक्षं प्रविष्टवन्तः, परं तेषां मन्दः शब्दः तं जागरितवान्, सः तान् मूढतया दृष्टवान्।
“सुखं अनुभवति वा?” इति जोः पृष्टवान्।
“आम्, आम्,” इति अज्ञातः दुर्बलतया उत्तरितवान्। “अहं बहु रुधिरं हृतवान् इति मन्ये।”
“तत् तदा अभवत्, यदा ते नौकायाः विस्फोटात् पूर्वं त्वां गोलीप्रहारं कृतवन्तः,” इति फ्रैङ्कः अवदत्।
शय्यायां पुरुषः शिरः कम्पितवान्, परं किमपि न अवदत्।
“भवतः नाम किम्, अज्ञात?” इति श्रीमान् केन् स्पष्टतया पृष्टवान्।
शय्यायां पुरुषः क्षणं विचारितवान्।
“जोन्स्,” इति सः अन्ते अवदत्।
तत् स्पष्टतया मिथ्या नाम आसीत्, यत् हार्डी-बालकौ परस्परं दृष्टवन्तौ, कृषकः च शङ्कया स्वस्य चिबुकं कण्डूयितवान्।
“भवान् कथं एतादृशे संकटे पतितः?” इति सः अन्ते पृष्टवान्। “ते भवन्तं किमर्थं गोलीप्रहारं कृतवन्तः?”
“मां न पृच्छतु, कृपया,” इति रहस्यमयः जोन्स् अवदत्। “अहं तुभ्यं वक्तुं न शक्नोमि। अहं किमपि वक्तुं न शक्नोमि।”
“अहं मन्ये यत् भवन्तः जानन्ति यत् एते युवकाः भवतः जीवनं रक्षितवन्तः?”
“आम्—अहं जानामि—अहं अतीव कृतज्ञः अस्मि। परं मां प्रश्नान् न पृच्छतु। अहं तुभ्यं एतस्य विषये किमपि वक्तुं न शक्नोमि।”
“भवन्तः तेभ्यः अपि न वदिष्यन्ति वा? तेषां जीवनरक्षणानन्तरम् अपि न वा?”
जोन्स् दृढतया शिरः कम्पितवान्।
“अहम् एतस्य विषये किमपि व्याख्यातुं न शक्नोमि। कृपया गच्छतु। मां स्वपितुं दातुम्।”
फ्रैङ्क् जोः च कृषकं संज्ञां दत्तवन्तौ यत् तेषां निर्गमनं श्रेयस्करं भवेत्, अतः ते कक्षं त्यक्त्वा द्वारं बद्धवन्तः। यदा ते पुनः अधः गतवन्तः, कृषकः स्वयं गुणगुणायमानः आसीत्।
“अहं निश्चयेन वदामि यत् सः सर्वाधिकं मुखबद्धः युवकः यं अहं कदापि दृष्टवान्!” इति सः अवदत्। “भवन्तः तस्य जीवनं रक्षितवन्तः, परं सः तुभ्यं न वदति यत् किमर्थं सः मोटरनौकायां खाड्यां धावन् आसीत्, यदा ते तं गोलीप्रहारं कुर्वन्तः।”
“तस्य कश्चित् उत्तमः कारणः अस्ति। एतत् तस्य स्वस्य व्यवसायः अस्ति, अन्ततः,” इति फ्रैङ्कः चिन्तितवान्। “वयं तं किमपि व्याख्यातुं बलात् न शक्नुमः।”
“सः तेषां तस्कराणां सह अस्ति, एतत् एव अस्ति!” इति श्रीमान् केन् दृढतया अवदत्।
“अहं मन्ये यत् वयं गृहं प्रति गन्तुं श्रेयस्करम्। भवन्तः तं अत्र स्थापयितुं मन्यन्ते वा? वयं तं चिकित्सालयं प्रति नेतुं शक्नुमः।”
कृषकः शिरः कम्पितवान्।
“तस्करः वा न वा, सः अत्र तिष्ठति यावत् सः स्वस्थः भवति। कदापि कश्चित् न अवदत् यत् बिल् केन् रुग्णं पुरुषं द्वारात् बहिः निष्कासितवान्, कदापि न भविष्यति। सः अत्र तिष्ठति यावत् सः स्वस्थः भवति।”
“वयं दिनद्वयान्तरे पुनः आगमिष्यामः, तस्य स्थितिं च द्रष्टुम्,” इति जोः प्रतिज्ञां कृतवान्।
“तस्य अत्र उत्तमं पालनं भविष्यति। यदि तस्कराः वा न वा, तत् महत्त्वपूर्णं न अस्ति। मम पत्नी अहं च तस्य पालनं करिष्यावः।”
हार्डी-बालकौ नौकां तस्य मूरिंग्-स्थानं प्रति प्रत्यर्पयितुं व्यवस्थां कृतवन्तौ, ततः सदयस्य कृषकस्य तस्य पत्न्याः च विदायं गृहीतवन्तौ, मार्गं प्रति गतवन्तौ च। ततः ते यत्र स्वस्य मोटरसाइकलानि त्यक्तवन्तौ, तत्र गतवन्तौ, अल्पेन समयेन बेपोर्ट्-प्रति पुनः गतवन्तौ च।
“एषः पुरुषः निश्चयेन विचित्रः अस्ति,” इति जोः अवदत्, यदा सः स्वस्य भ्रात्रा सह गृहं प्रति गच्छन् आसीत्।
“अहं वदामि यत् सः अस्ति!” इति फ्रैङ्कः उत्तरितवान्। “एतत् सर्वं अतीव विचित्रम्, तत् न विस्मरतु!”
मध्याह्नसमये ते स्वस्य मोटरसाइकलानि हार्डी-गृहस्य समीपे मार्गे प्रवेशितवन्तौ, ततः यन्त्राणि गैरेजे स्थापितवन्तौ, गृहं प्रविष्टवन्तौ च। ते स्वस्य पितरं, फेन्टन् हार्डी, पुस्तकालयस्य समीपे स्वस्य कक्षे प्राप्तवन्तौ। सः कदापि व्यस्तः न आसीत् यत् स्वस्य पुत्राभ्यां सह वार्तालापं करोति, यदा ते प्रविष्टवन्तः, सः स्वस्य अध्ययनस्य पत्राणि न्यस्य, आसने उपविष्टः च।
“भवन्तौ अद्य किं कृतवन्तौ?” इति सः स्मित्वा पृष्टवान्।
“अद्य वयं वास्तविकं साहसं कृतवन्तौ, पितः,” इति फ्रैङ्कः अवदत्। “वयं पुरातनं पोलुक्का-स्थानं कैश्चित् सह गतवन्तौ।”
“तत् भूतगृहम् अस्ति न वा? किमपि भूतानि दृष्टवन्तौ वा?”
बालकौ परस्परं दृष्टवन्तौ। “नहि, वयं निश्चयेन भूतानि न दृष्टवन्तौ,” इति जोः अवदत्। “परं—”
“त्वं मां न वदिष्यसि यत् त्वं किमपि श्रुतवान्!” फेन्टन् हार्डी शिरः पृष्ठं प्रति नीत्वा प्रसन्नतया हसितवान्।
“त्वं हसिष्यसि; परं तत्र अतीव विचित्राणि घटनानि अभवन्,” इति जोः दृढतया अवदत्।
ततः भ्रातरौ स्वस्य पितरं निर्जनस्य कृषकगृहस्य विचित्राणि अनुभवान् कथितवन्तौ। परं श्रीमान् हार्डी तान् गम्भीरतया न गृहीतवान्।
“भवतः विद्यालयस्य सहपाठिनः भवतः सह क्रीडां कुर्वन्तः,” इति सः प्रकरणं त्यक्त्वा अवदत्। “ते अधुना तस्य विषये हसन्तः सन्ति।”
“परं यन्त्रपेटिकाः कथं लुण्ठिताः इति कथं व्याख्यास्यसि?”
“ते तत् कृतवन्तः यत् तत् अधिकं रहस्यमयं भवेत्। सम्भवतः ते सोमवासरे विद्यालये भवतः यन्त्राणि प्रत्यर्पयिष्यन्ति, स्वस्य कथां प्रमाणयितुम्।”
एतत् पक्षं बालकौ न चिन्तितवन्तौ। तौ किञ्चित् लज्जितौ अभवताम्। यदि तत् प्रायोगिक-क्रीडकानां कार्यम् आसीत्, तर्हि तेषां स्वाभाविकम् आसीत् यत् ते किमपि निश्चितं प्रमाणं अन्विष्यन्ति यत् ते कृषकगृहे आसन् इति प्रमाणयितुम्।
“अरे, यदि एतत् सत्यम्, तर्हि वयं तस्य अन्तं न श्रोष्यामः,” इति जोः निश्वस्य अवदत्। “अहो, वयं तत् सुखेन स्वीकुर्वः। परं वयं गृहं प्रति गमनसमये यत् अभवत्, तत् न उक्तवन्तौ। तस्मै कथय, फ्रैङ्क्।”
“अन्यत् साहसं वा?”
“वास्तविकम्। एतत् प्रायोगिक-क्रीडा न आसीत्।”
फ्रैङ्कः ततः स्वस्य पितरं बार्मेट्-खाड्यां द्वे मोटरनौके, पीछा, विस्फोटस्य च विषये कथितवान्। सः स्वस्य भागं न्यूनतया वर्णितवान्, परं फेन्टन् हार्डी कथां श्रुत्वा सन्तोषेण शिरः कम्पितवान्।
“उत्तमं कार्यम्! उत्तमं कार्यम्!” इति सः मन्दं मन्दं अवदत्। “भवन्तः तस्य जीवनं रक्षितवन्तः। एतत् मोटरनौकायाः पीछायां रहस्यमयं व्यवसायं प्राप्तवन्तः इति प्रतीयते। तस्य नाम किम् आसीत्?”
“जोन्स्,” इति फ्रैङ्कः संशयेन उत्तरितवान्।
फेन्टन् हार्डी भ्रूं उन्नीय। “निश्चयेन—जगति बहवः जोन्स् सन्ति। तत् शक्यं यत् तत् तस्य वास्तविकं नाम भवेत्। परं अधिकं सम्भाव्यं यत् तत् न भवेत्। सः पीछायाः कारणं विषये किमपि वक्तुं शक्नोति वा? भवन्तः तं पृष्टवन्तः वा?”
“सः अस्मभ्यं किमपि वक्तुं न इच्छति। वयं कानिचन प्रश्नान् कृतवन्तः, परं सः अवदत् यत् सः व्याख्यातुं न शक्नोति।”
“अधिकं रहस्यमयम्,” इति गूढचरः चिन्तितवान्। “भवान् मन्यते यत् सः स्वस्थः भवति चेत् वदिष्यति वा?”
“अहं भीतः अस्मि यत् सः न वदिष्यति। सः स्वस्य विषये तेषां विषये च किमपि वक्तुं निश्चितः आसीत्।”
“त्वं स्मरसि वा, फ्रैङ्क्?” इति जोः उच्चैः अवदत्। “यदा वयं तं गृहे आनीतवन्तः, यदा सः पुनः चेतनां प्राप्तवान्। किम् अवदत्?”
“आम्, आम्! अहं विस्मृतवान्। सः अवदत्, ‘स्नैक्लेयः मां प्राप्तवान्, मूषकः!’ तत् किमर्थम् आसीत्।”
“स्नैक्लेयः!” इति फेन्टन् हार्डी उत्थाय अवदत्। “भवान् निश्चितः यत् सः स्नैक्लेयः इति अवदत्? भवान् निश्चितः यत् तत् नाम आसीत्?”
“अहं निश्चितः अस्मि। त्वम् अपि, जोः?”
“आम्, तत् नाम आसीत्, निश्चयेन।”
“अस्तु, एतत् वास्तविकं किमपि कार्यं ददाति,” इति गूढचरः अवदत्। “सम्भवतः भवन्तः स्नैक्लेयस्य विषये न श्रुतवन्तः, परं अहं श्रुतवान्।”
“सः कः?” इति फ्रैङ्कः पृष्टवान्।
“गैनी स्नैक्लेयः प्रसिद्धः अपराधी अस्ति। सः तस्करः अस्ति—तस्कराणां मण्डलस्य नेतृत्वं करोति, ये प्राच्यदेशेभ्यः अफीम् अन्यानि च मादकद्रव्याणि आनयन्ति। शक्यम् यत् सः बार्मेट्-खाड्यां मादकद्रव्याणि आनयति वा?”