॥ ॐ श्री गणपतये नमः ॥

शून्यं साधनपेटिकाःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

सः पतितानां मलवस्तूनां प्रहारेण पादात् निपातितः सन् फ्रैङ्क् हार्डी स्वशिरः यथाशक्ति रक्षन् नीचैः आसीत् यावत् पतनं समाप्तम् अभवत्यद्यपि बहवः मलवस्तवः पेतुः तथापि ते गुरवः आसन्अन्ते चूर्णस्य वर्षणं विदलितानां लाठीनां समाप्ते सति फ्रैङ्क् ज्ञातवान् यत् सः अक्षतः अस्ति, यद्यपि सः मलराशौ प्रायः निमग्नः आसीत् तस्य सर्वतः उत्थितेन सघनेन धूलिना अर्धनिःश्वासितः आसीत्

सः मलराशेः मार्गं युद्ध्यमानः स्वपादौ प्राप्तुं समर्थः अभवत्, तस्य दृष्टिपथे प्रथमं दृष्टं तत् आसीत् यत् समीपस्थे मलराशौ बाहुः निर्गतः आसीत्सः प्रसारितं हस्तं गृहीत्वा स्वामिनं सुरक्षितं स्थानं प्रति आकृष्य, ज्ञातवान् यत् सः तस्य भ्राता जोः आसीत्

एतावता अन्ये अपि स्वयं मुक्तिं कर्तुं प्रारभन्त, किञ्चित्कालान्तरे सर्वे पञ्च बालकाः धूलिना मूर्धपादपर्यन्तं आच्छादिताः सन्तः सभागृहस्य मध्ये विशुद्धे भूतले बहिः आगतवन्तःकोऽपि अक्षतः आसीत्, यद्यपि जोः जेरी शिरःस्कन्धयोः आघातान् शिक्षितवन्तौ

अत्रतः निर्गच्छामः!” इति चेत् स्वश्वासं प्राप्य उक्तवान्। “अहम् इमं गृहं पुनः खेलिष्यामि।” सः स्वपरिहारस्य उपायं अन्विष्यन् आसीत्

अहम् अपि तत् अत्यन्तं स्वास्थ्यकरं मन्ये,” इति फ्रैङ्क् सहमतः अभवत्सः सभागृहस्य पार्श्वे द्वारं दृष्ट्वा, तत्र गत्वा तत् उद्घाटितुं प्रयत्नं कृतवान्

किन्तु द्वारं दृढं बद्धम् आसीत्, यद्यपि सः तत् पादेन आहत्य पट्टिकासु सर्वशक्त्या आरोपितवान् तथापि सः तत् चालयितुं असमर्थः अभवत्

अत्र गवाक्षः अस्ति,” इति जोः उक्तवान्। “आवां स्वमार्गेण बहिः निर्गच्छावः।”

गवाक्षः तृणैः आच्छादितः आसीत्, किन्तु काचः पूर्वम् एव विदलितः आसीत्, अतः चेत् जेरी भित्तेः छादनात् पतितान् प्रस्तरान् गृहीत्वा तृणान् प्रहारं कृतवन्तौ

वयं चलन्तु,” इति बिफ् हूपरः उपदिष्टवान्। “सम्भवतः अन्यत्र अपि स्थानं अस्मासु पतितुं प्रारभेत।”

तृणेषु एकस्मिन् विदलिते सति बहिः वृष्टिसिक्तानि वृक्षाणि गुल्मानि दृष्टवन्तःप्रस्तरैः अन्यः प्रहारः कृतः अन्यत् तृणं पतितं , येन मानवशरीरस्य गमनाय स्थानं प्राप्तम्

अहो, तत् मम दृष्ट्या शोभनं प्रतीयते!”

शीघ्रम् अत्रतः निर्गच्छामः!”

तत् मम अपि इच्छा!”

कालं व्ययितव्यः⁠—इदं सम्पूर्णं भवनं पतितुं शक्नोति!”

अन्तिमवाक्यं उच्चारिते सति बालकाः पृष्ठतः अन्यं ध्वनिं श्रुतवन्तःसः इतिसन्निकृष्टः आसीत् यत् सर्वे उत्प्लुतवन्तः

सर्वे शीघ्रं गच्छन्तु!” इति बिफ् हूपरः आक्रन्दितवान्

अहं यावत् शीघ्रं निर्गच्छामि तावत् शीघ्रं निर्गन्तुं शक्नोमि,” इति जेरी प्रत्युक्तवान्

त्वं तत् उक्तवान्!” इति चेत् मर्मरितवान्

एकैकशः बालकाः गवाक्षोपरि आरुह्य तृणानां मध्ये स्वमार्गेण बहिः निर्गतवन्तः यावत् सर्वे पुरातनगृहस्य बहिः स्थितवन्तःवात्या अद्यापि प्रचण्डा आसीत्वृष्टिः प्रवाहरूपेण पतन्ती आसीत्

इदानीं यावत् दूरं गच्छामः यावत् वयं अत्रतः गन्तुं शक्नुमः!” इति जेरी उक्तवान्। “यदि वयं अत्र बहुकालं तिष्ठामः तर्हि कश्चित् मृतः भविष्यति।”

सः भयेन पाण्डुः आसीत्, स्पष्टं आसीत् यत् गतस्य घटिकायाः विचित्राणि अनुभवानि तस्य सर्वथा निर्बलं कृतवन्ति

अहम् अपि तथा एव मन्ये,” इति बिफ् हूपरः सहमतः अभवत्। “अत्र मम किञ्चित् अपि सुखं नास्तिआवां तत् पराजयामः।”

अहं ज्ञातुम् इच्छामि यत् अत्र किं दोषः अस्ति,” इति फ्रैङ्क् दृढतया उक्तवान्

अश्वयुगलेन अपि मां पुनः तत्र नेतुं शक्नोषि,” इति चेत् आक्षेपं कृतवान्। “निर्गच्छामःमम तावत् पूर्णम्।”

आगच्छ,” इति जेरी आग्रहं कृतवान्। “पुनः गमनेन कोऽपि लाभः नास्तियदि वयं सावधानाः भवामः तर्हि सम्पूर्णं स्थानं अस्मासु पतिष्यतितथा , गृहे किञ्चित् संदिग्धम् अस्ति।”

फ्रैङ्क् दृष्टवान् यत् अन्ये वृष्टिं वर्षन्तीं अपि निर्गन्तुं निश्चितवन्तः, अतः अनिच्छया सः अङ्गीकृतवान्, पञ्च बालकाः गृहस्य पार्श्वं परितः शीघ्रं गत्वा शालां प्रति गतवन्तः यत्र ते मोटरसायकलानि त्यक्तवन्तः आसन्

वयं शालायां वृष्टिः गच्छति यावत् तिष्ठितुं शक्नुमः,” इति सः उक्तवान्

कदापि ,” इति चेत् मोर्टनः उक्तवान्। “अहं स्वयम् अल्पं तस्मात् भूतगृहात् यावत् दूरं गन्तुं इच्छामितत् स्थानं मम स्नायूनां उपरि प्रभावं करोति।”

इति उक्त्वा सः यन्त्रं प्रारम्भयितुं प्रस्तुतिं कुर्वन् आसीत्

फ्रैङ्क् जोः निश्चितवन्तौ यत् विवादेन कोऽपि लाभः भविष्यति, अतः ते अन्यैः सह निर्गन्तुं प्रस्तुताः अभवन्, यद्यपि ते गुप्तरूपेण निश्चितवन्तौ यत् शीघ्रतमे अवसरे पोलुक्कास्थानं प्रति पुनः आगमिष्यन्ति, शैलस्योपरि स्थितस्य गृहस्य रहस्यं सम्यक् अन्वेष्टुम्

जेरी बिफ् हूपरः स्वस्थानं गृहीतवन्तौ, किञ्चित्कालान्तरे त्रयः मोटरसायकलाः शालातः मन्दं गत्वा प्राङ्गणं परितः मार्गं प्रति गतवन्तः

तदा ते हासं श्रुतवन्तः!

भूतगृहात् कठोरः उपहासपूर्णः हासः निर्गतः यः उपहासपूर्णानन्दस्य घोषणारूपेण प्रवहति स्मसः किञ्चित्कालं यावत् प्रवहति स्म, यन्त्राणां ध्वनेः वृष्टेः छादस्य ध्वनेः उपरि अपि स्पष्टतया श्रूयते स्म

ततः सः अकस्मात् समाप्तः अभवत्

बालकाः परस्परं दृष्टवन्तः

किम् कश्चित् हसति इति श्रुतवन्तः?” इति फ्रैङ्क् स्वकर्णयोः विश्वसितुं असमर्थः सन् पृष्टवान्

निश्चयेन श्रुतवान्!” इति चेत् उक्तवान्। “तत् निश्चितं करोतिअहम् इतः तत्क्षणम् एव निर्गच्छामि।”

सः मम जीवने श्रुतः सर्वाधिकं स्नायुक्षोभकः हासः आसीत्,” इति जेरी उक्तवान्। “शीघ्रम् इतः निर्गच्छामः।”

कश्चित् अस्मासु उपहासं करोति!” इति फ्रैङ्क् क्रुद्धः सन् उक्तवान्। “अहं पुनः गच्छामि।”

उपहासः , किञ्चित् ! तत् स्थानं भूतवत् अस्तिआगच्छ।”

इति उक्त्वा चेतस्य मोटरसायकलः प्रचण्डध्वनिना अग्रे प्रसारितः यदा सः मुख्यमार्गं प्रति मार्गं प्रति अगच्छत्जोः पृष्ठतः दृष्ट्वा स्वभ्रातरं समूहेन सह तिष्ठितुं संकेतं कृत्वा, तं अनुसृतवान्शीघ्रं त्रयः मोटरसायकलाः मार्गेण वेगेन गच्छन्तः आसन्

भूतगृहात् तस्यैव दानवीयस्य हासस्य घोषणाः प्रवहन्त्यः आसन्, यथा तेषां पलायनं उपहसन्त्यःततः, यदा ते वृष्टिप्रवाहेण गच्छन्तः आसन् भूतगृहं आर्द्रसिक्तवृक्षेषु दृष्टिपथात् निर्गतं तदा हासः लुप्तः अभवत्

मुख्यमार्गं प्राप्य बालकाः मोटरसायकलानि बेपोर्टनगरस्य दिशायां परिवर्तितवन्तः, पञ्चाधिकघटिकायाः यावत् यन्त्राणि चलन्ति स्म चञ्चलानि भवन्ति स्म यदा ते कीचडमार्गेण वेगेन गच्छन्ति स्मबालकाः त्वचापर्यन्तं आर्द्राः आसन्, तेषां टोपीनां अग्रभागात् जलं नेत्रयोः पतति स्मवृष्टिः पुनः प्रचण्डतया पतति स्म, अन्ये चेतस्य यन्त्रं धूमिलवृष्टिप्रवाहे द्रष्टुं असमर्थाः आसन्चेत् बेपोर्टनगरं प्रति शीघ्रं गच्छन् आसीत् यत् ते तस्य अनुगन्तुं कष्टं अनुभवन्ति स्म

फ्रैङ्क् हार्डी अद्यापि असन्तुष्टः आसीत्सः वस्तुतः तत्र तिष्ठित्वा शैलस्योपरि स्थितस्य गृहस्य रहस्यं अन्वेष्टुम् इच्छति स्मसः भूतकथायां विश्वासं करोति स्मआर्तनादाः उपहासपूर्णः हासः , सः निश्चितः आसीत् यत् ते मानवीयाः आसन्किन्तु किं प्रयोजनम् आसीत्? सम्भवतः किञ्चित् बालकाः गृहे आसन् यदा ते आगतवन्तः ते अस्मासु उपहासं कर्तुं अवसरं गृहीतवन्तः

तस्मिन् स्थितौ,” इति सः स्वयं मर्मरितवान्, “सोमवासरे बेपोर्टमहाविद्यालये सर्वत्र कथा प्रसारिता भविष्यति, वयं पलायनाय उपहसिताः भविष्यामःवयं तत्र तिष्ठितव्याः आसन्।”

किञ्चित् तं कथयति स्म यत् एषः सामान्यः विद्यालयबालकप्रहसनः आसीत्पतितस्य छादस्य घटना तं सूक्ष्मरूपेण निर्बलं कृतवतीसौभाग्येन एव तेषां कश्चित् गम्भीरतया आहतः अभवत्निश्चयेन, सः सम्पूर्णतः आकस्मिकः आसीत्, किन्तु सः विचित्रे समये घटितः प्रतीयते स्मततः आर्तनादानां उपहासपूर्णस्य हासस्य स्मृतिः तं पुनः आगतवती, सः कम्पितः अभवत् यदा सः तेषां स्वराणां उन्मत्ततायाः स्मृतिं कृतवान्

यदि सः अस्माकं समानः कश्चित् आसीत् तर्हि सः अत्युत्तमः अभिनेता आसीत्,” इति फ्रैङ्क् स्वयं उक्तवान्। “अहं कस्यचित् रक्तस्य शीतलतायाः कथां श्रुतवान्, किन्तु तान् आर्तनादान् श्रुत्वा एव अहं तस्य अर्थं ज्ञातवान्।”

अकस्मात् तस्य मोटरसायकलः, यथा सः उक्तवान्, “व्यवहारं करोतिइतिसः खांखांकरोति स्म, चञ्चलः अभवत्, प्रचण्डध्वनिना पृष्ठतः प्रहारं कृतवान्, ततः यन्त्रं निर्वाणं गतवत्

अवरोधस्य कः शोभनः समयः,” इति फ्रैङ्क् उक्तवान्, यदा सः अवरोहितवान्

जोः समीपे आगतवान्। “किं समस्या अस्ति?” इति सः आह्वानं कृतवान्

यन्त्रं नष्टम् अस्ति।”

अहो, त्वं भाग्यवान् असि!” इति जोः हसन् उक्तवान्। “मार्गस्य पार्श्वे शाला अस्तितां आच्छादनस्य अधः आनय।”

सः समीपस्थां जीर्णां शालां दर्शितवान्फ्रैङ्क् अवगतवान् यत् समस्यायाः अन्वेषणाय किञ्चित् समयः आवश्यकः भविष्यति, अतः सः मोटरसायकलं स्वभ्रात्रा दर्शितं शरणं प्रति नीतवान्एतावता चेत् मोर्टनः पृष्ठतः दृष्ट्वा अन्यान् अनुगच्छन्तः इति ज्ञात्वा पुनः आगन्तुं निश्चितवान्वृष्टौ तस्य यन्त्रस्य घोषणा श्रूयते स्म यदा सः तेषां प्रति पुनः आगच्छत्

शालायाः आच्छादने फ्रैङ्क् प्रथमं स्वकोटं टोपीं अवरोपितवान् ये आर्द्राः आसन्, तानि प्रक्षिप्ततृणोपरि आरोपितवान्ततः, जोः जेरी वृष्टेः बहिः आगन्तुं अवसरं प्राप्य तिष्ठन्तौ, सः स्वबाहून् उन्नीय समस्यायाः कारणं अन्वेष्टुं प्रस्तुतिं कृतवान्

ते चेतं आह्वान्तं श्रुतवन्तः, यदा सः वृष्टौ मार्गेण गच्छन् आसीत्

सः मन्यते यत् वयं नष्टाः स्मः,” इति जोः हसन् उक्तवान्सः शालायाः अग्रभागं गत्वा तं आह्वानं कृतवान्। “अत्र आगच्छ!” इति सः आक्रन्दितवान्। “अवरोधः जातः।”

स्पष्टं मर्मर्य चेत् अवरोहितवान् शालां प्रति आगच्छत्

एतावता फ्रैङ्क् स्वमोटरसायकलस्य साधनपेटिकां उद्घाटितवान्

अन्ये अकस्मात् आक्रन्दनेन आश्चर्यचकिताः अभवन्फ्रैङ्क् साधनपेटिकां दृष्ट्वा विस्मयपूर्णं मुखं कृतवान्

मम साधनानि!” इति सः आक्रन्दितवान्। “तानि गतानि!”

अन्ये बालकाः समीपं आगतवन्तःसाधनपेटिका शून्या आसीत्

त्वं बेपोर्टनगरात् निर्गच्छन् तानि आनीतवान् आसीत्?” इति जोः पृष्टवान्

निश्चयेन आनीतवान् आसम्अहं कुत्रापि तानि विना गच्छामिकः तानि गृहीतवान्?”

त्वं मम साधनानि गृह्णीहि,” इति जोः स्वमोटरसायकलं प्रति गत्वा उक्तवान्सः स्वयन्त्रस्य साधनपेटिकां उद्घाट्य आश्चर्यस्य आक्रन्दनं कृतवान्

मम साधनानि अपि गतानि!”


Standard EbooksCC0/PD. No rights reserved