हार्डी-कुमारौ स्वस्य योजनां टोनी प्रीतोः समक्षं व्याख्यातवन्तौ, यः स्वस्य पितरं मोटरबोट्-विषये पृच्छितुं प्रतिज्ञां कृतवान् यदि तौ तेन सह गमनं स्वीकुर्याताम्।
“अहं किमपि न त्यजामि,” इति सः अवदत्। “यूयं मां सह गमनं स्वीकुरुत, अहं बोटं प्राप्नोमि इति निश्चितं करोमि।”
“वयं त्वां विना न गच्छेम, टोनी,” इति फ्रैङ्क् प्रतिज्ञां कृतवान्।
“अहं श्वः अपराह्णे बोटं प्राप्स्यामि। बोटगृहं प्रति आगच्छत।”
टोनी स्वस्य वचनानुसारं कृतवान्। यदा फ्रैङ्क् जो च तटे स्थितानां दीर्घश्रेण्याः जीर्णभवनानां मध्ये एकस्य लघुबोटगृहस्य समक्षं प्रादुर्बभूवतुः, तदा टोनी मलिनवस्त्रधारी अभवत्, यन्त्रं संशोधयन्। सः यान्त्रिकबुद्धिः आसीत्, यन्त्रस्य सूक्ष्मतमं यन्त्रं विना न पश्यति स्म।
“सा सीवनयन्त्रवत् सुगमं धाविष्यति,” इति सः उत्थाय अवदत्। “वयं कदापि आरभामहे।”
“त्वस्य पिता तुभ्यं बोटं दत्तवान्।”
“निश्चितम्। अहं तस्मै अवदम् यत् तव पितुः अन्वेषणं कर्तुं साहाय्यं करिष्यामि इति, सः स्वकर्मं त्यक्त्वा अस्माभिः सह आगन्तुम् इच्छति स्म।”
कुमाराः मोटरबोट्-प्रविष्टवन्तः, या दीर्घा, शक्तिशालिनी, सुन्दररेखायुक्ता आसीत्, यन्त्रं च शीघ्रं गर्जितवत्। बोट्, या इटलीदेशे श्रीप्रीतोः जन्मस्थानस्य स्मरणार्थं नापोली इति नाम्ना अभिहिता आसीत्, मन्दं मन्दं बे-जलं प्रविष्टवती, ततः उत्तरदिशि बार्मेट्-बे-स्य गम्भीरशैलानां दिशि वेगं प्राप्तवती।
अपराह्णः अतीव उष्णः आसीत्। आकाशं मेघाच्छन्नम् आसीत्, बे-जलं च प्रचण्डम् आसीत्। लवणस्प्रे नापोली-स्य अग्रभागं प्रति प्रक्षिप्तवन्तः यदा सा तरङ्गेषु प्रविष्टवती। बेपोर्ट् शीघ्रं पर्वतप्रदेशे धूम्रपटलं अभवत्। कुमाराः उत्तरदिशि तटमार्गस्य श्वेतरेखां दृष्टवन्तः, अन्ते च केन्-कृषिगृहं वृक्षेषु निलीनं दृष्टवन्तः।
पोलुक्का-स्थानस्य शैलः समुद्राकाशयोः पृष्ठभूमौ उन्नतः निर्मलः च आसीत्, शिखरे च वृक्षसमूहः भूतगृहस्य छादनं चिम्नी च दृष्टवन्तः।
“एकाकिस्थानम्,” इति जो अवदत्।
“अतीव उन्नतः शैलः,” इति टोनी अवदत्। “अहं न जानामि यत् कोऽपि कथं तस्य प्रवेशं प्राप्नुयात् इति।”
“एतत् एव कारणं यत् कश्चन अपि एतत् स्थानं गुप्तव्यापारस्य आधारं इति न चिन्तितवान्,” इति फ्रैङ्क् अवदत्, “एतत् सम्भवं न प्रतीयते। किन्तु यदा वयं अन्वेषणं करिष्यामः, तदा वस्तुस्थितिः भिन्ना अस्ति इति ज्ञास्यामः।”
टोनी बोटं तटसमीपं नीतवान् यत् सा पोलुक्का-स्थानात् दृश्या न भवेत्। ततः सः वेगं मन्दीकृतवान् यत् यन्त्रस्य गर्जनं न श्रूयेत, बोट् च शैलस्य अधः प्रति गतवती।
अत्र प्रवाहाः आसन् ये कुशलनौकाचालनं मांगन्ति स्म, किन्तु टोनी नापोलीं सुगमतया नीतवान्, अन्ते च बोट् शैलस्य मुखसमीपं प्रवहन्ती आसीत्। कुमाराः भीषणशिलायाः भित्तिं उत्सुकतया अवलोकितवन्तः।
सा क्षतवती विदारिता च आसीत्, तलं च तरङ्गैः भक्षितम् आसीत्। समयः अतिचलितवान्, मार्गस्य कोऽपि चिह्नं न आसीत्, कुमाराः च निराशाः अभवन्।
शैलः अतीव गभीरजलात् उत्थितवान्, उच्चं च आरूढवान्। बोटात् पोलुक्का-स्थानं दृष्टुं न शक्यते स्म, यत् तत् शैलस्य किनारात् अल्पदूरे स्थितम् आसीत्। उन्नतशिलायाः मुखं निर्दयम् आसीत्। मनुष्यस्य पशोः वा पादस्थानं न आसीत्। एषा केवलम् अगम्या, कठोरा भित्तिः आसीत्।
अकस्मात् टोनी चक्रं प्रति आकृष्टवान्। नापोली शीघ्रं एकस्य दिशि वक्रीभूतवती, सहसा च यन्त्रं गर्जितवत् यदा बोट् अग्रे प्रवहितवती।
फ्रैङ्क् जो च शीघ्रं परिवर्तितवन्तौ।
“किम् अस्ति?” इति तौ भयेन पृष्टवन्तौ।
किन्तु टोनी अग्रे स्थिरं पश्यन् आसीत्। सः तन्नः सावधानः च आसीत्। चक्रस्य अन्यः परिवर्तनः, नापोली पुनः वक्रीभूतवती।
तदा हार्डी-कुमारौ भयं दृष्टवन्तौ।
शैलस्य तले शिलाः आसन्। एका कृष्णा तीक्ष्णा च, कुत्सितदन्तवत्, बोटस्य पार्श्वे जलात् उत्थितवती। केवलं टोनी-स्य तीक्ष्णदृष्टिः एव तान् तस्य प्रहारात् रक्षितवती। ते अनेकयार्ड्-पर्यन्तं विस्तृतानां प्रवालानां जाले प्रविष्टवन्तः।
ते स्वस्य श्वासं धृतवन्तः।
एतासां शिलानां मध्ये गमनं बोटस्य तलं विदारयितुं विना असम्भवं प्रतीयते स्म। किन्तु टोनी-स्य चालनकौशलं अद्भुतम् आसीत्। मोटरबोट् शिलानां मध्ये सूक्ष्मतया गतवती। सदा सम्भावना आसीत् यत् निमज्जितः प्रवालः बोटस्य तलं विदारयेत्, किन्तु ते तस्य सम्भावनां स्वीकृतवन्तः।
किन्तु भाग्यं तेषां सह आसीत्। नापोली अन्तिमां कुत्सितां शिलां परिहृत्य, मुक्तजले प्रवहितवती।
टोनी निश्वासं मुक्त्वा पृष्ठे अवस्थितवान्।
“वाह, एतत् समीपम् आसीत्!” इति सः उक्तवान्। “अहं ताः शिलाः न दृष्टवान् यावत् वयं तासां समीपं आगतवन्तः। यदि वयं तासु अन्यतमां प्रहृतवन्तः, तर्हि वयं नष्टाः अभविष्याम।”
हार्डी-कुमारौ तस्य वचनं विश्वसितवन्तौ। क्रुद्धाः तरङ्गाः शैलस्य तलं प्रति प्रहृतवन्तः। यदि वयं एतस्मिन् स्थाने नष्टाः अभविष्याम, तर्हि वयं केवलं किञ्चित् कालं जीविताः अभविष्याम। वयं शिलासु खण्डिताः अभविष्याम।
अकस्मात्, तेषां समक्षे, शैलस्य पार्श्वे एकं द्वारं दृष्टवन्तः। एषा दीर्घा संकीर्णा च खाडी आसीत्।
प्रवेशः कूपस्य कण्ठवत् आसीत्, शैलं प्रति विस्तृतं च अभवत्, उन्नतशिलाभिः आच्छादितं च आसीत्। एतावता एतत् अदृश्यम् आसीत्, बोट् च केवलं किञ्चित् यार्ड्-पर्यन्तं गतवती यावत् पुनः अदृश्या अभवत्, शिलाभिः एतत् द्वारं सुगुप्तं आसीत्।
“अत्र एकं लब्धम्!” इति फ्रैङ्क् उत्साहेन उक्तवान्। “वयं पुनः गत्वा एतत् कुत्र गच्छति इति पश्यामः।”
टोनी बोटं परिवर्तितवान्, बोट् च मन्दं मन्दं गुप्तखाडीं प्रति गतवती। शीघ्रं च शैलस्य द्वारं पुनः दृष्टवन्तः।
“एतत् बोटस्य गमनाय पर्याप्तं विस्तृतम् अस्ति,” इति टोनी अवदत्। “अहं एतत् प्रयत्नं करोमि इति इच्छसि?”
फ्रैङ्क् शिरः चालितवान्।
“अग्रे गच्छ।”
बोटस्य नासिका एतस्य विचित्रस्य बे-प्रति परिवर्तितवती, ततः नापोली खाडीं प्रविष्टवती।
“सम्भवतः अहं पुनः निर्गन्तुं न शक्ष्यामि,” इति टोनी अकस्मात् अवदत्। सः अग्रे अवलोकितवान्। किन्तु मार्गः विस्तृतबे-प्रति विस्तृतवान्, यत् बोटं परिवर्तयितुं पर्याप्तं आसीत्। अतः सः अनुवर्तितवान्।
किन्तु खाडी निरसा अभवत्। पार्श्वाः उन्नताः आसन्, यद्यपि घनाः झाडीनां समूहाः ढलानस्य तले वर्धिताः आसन्, किन्तु मार्गः, पथः, मानवस्य कस्यापि अत्र आगमनस्य चिह्नं न आसीत्। वायोः आवरणात् जलं शान्तम् आसीत्। मोटरबोट्-स्य यन्त्रस्य प्रतिध्वनिः सर्वतः गर्जनरूपेण प्रतिफलितवती।
अकस्मात् फ्रैङ्क् आश्चर्येण उच्चैः उक्तवान्!
उन्नततमस्य ढलानस्य तले घनेषु झाडीषु एकः पुरुषः स्थितवान् आसीत्।
सः अतीव उच्चः आसीत्, कृष्णफेल्ट्-टोपीं धृतवान् आसीत्, यस्य विस्तृतकिनारः तस्य मुखस्य उर्ध्वभागं आच्छादितवान् आसीत्। तस्य मुखं धवलं वातपरुषितं च आसीत्, ओष्ठौ तन्वौ निर्दयौ च आस्ताम्। सः कृष्णं लघुजाकेटं धृतवान् आसीत्, हस्तौ च पार्श्वपाकेटेषु निक्षिप्तवान् आसीत्, पादौ च विस्तारितवान् आसीत्, नाविकस्य भावेन।
सः शान्तं स्थितवान् आसीत्, तेषां प्रति निर्विकारमुखेन पश्यन्, प्रतिमेव अचलः।
यदा सः दृष्टवान् यत् सः अवलोकितः अस्ति, तदा सः उच्चैः उक्तवान्:
“एतत् स्थानं त्यजत!”
टोनी यन्त्रं मन्दीकृतवान्। त्रयः कुमाराः कृष्णटोपीधारिणं पुरुषं प्रति अवलोकितवन्तः यथा सः प्रेतः आसीत्।
“एतत् स्थानं त्यजत!” इति सः पुनः धातुसदृशस्वरेण उक्तवान्।
“वयं किमपि अनिष्टं न कुर्मः,” इति फ्रैङ्क् उत्तरं दत्तवान्।
“अधुना न,” इति अज्ञातपुरुषः अवदत्। “किन्तु अत्र न उतरत।”
“किमर्थम्?”
“त्वं किमर्थं इति न पृच्छसि। एषा स्वकीयसम्पत्तिः अस्ति। त्वं अत्र न उतरिष्यसि। त्वं शीघ्रं गच्छ।”
कुमाराः विचारं कृतवन्तः। यथा तस्य आज्ञाः बलं दातुम्, कृष्णटोपीधारी पुरुषः अकस्मात् स्वस्य पाकेटात् एकं भयानकं रिवाल्वरं निष्कासितवान्। ततः सः स्वस्य बाहू आलिङ्गितवान्, रिवाल्वरस्य नलिकां एकस्य स्कन्धस्य प्रति अतीव सावधानतया टंकितवान्।
“बोटं परिवर्तय, अत्रतः निर्गच्छ!” इति सः कर्कशस्वरेण उक्तवान्। “पुनः मा आगच्छ। कदापि पुनः मा आगच्छ। कदापि अत्र उतरणं मा प्रयत्नं कुरु। एषा स्वकीयसम्पत्तिः अस्ति। यदि त्वं कदापि अत्र उतरिष्यसि, तर्हि त्वं गोलिकया हनिष्यसे।”
कुमाराः निरायुधाः आसन्। ते अवगतवन्तः यत् वादेन किमपि लाभः न भविष्यति। टोनी मन्दं बोटं परिवर्तितवान्।
“पुनर्दर्शनाय,” इति जो प्रसन्नतया उच्चैः उक्तवान्।
अज्ञातपुरुषः उत्तरं न दत्तवान्। सः तत्र स्थितवान् आसीत्, तेषां प्रति स्थिरं पश्यन्, बाहू आलिङ्गितवान्, रिवाल्वरस्य नलिकां स्कन्धस्य प्रति टंकयन्, यावत् मोटरबोट् विचित्रबे-तः निर्गत्य, मुक्तजले प्रवहितवती।
“सः अस्मान् समीपे न इच्छति इति प्रतीयते,” इति टोनी अवदत् यदा नापोली खाडीतः निर्गतवती।
“अहं वदामि यत् सः न इच्छति स्म!” इति फ्रैङ्क् उक्तवान्। “कः भयानकः ग्राहकः आसीत्! अहं तं अस्मासु गोलिकाः प्रक्षेप्तुम् आरभमाणं द्रष्टुम् अपेक्षितवान्।”
“अहं पुनः तस्य समक्षं न आगन्तुम् इच्छामि,” इति जो उक्तवान्। “सः अस्मभ्यं निश्चितं आज्ञां दत्तवान्। सः ताः आज्ञाः सत्याः आसन्।”
“अहं चिन्तयामि यत् सः कः,” इति टोनी अवदत्।
“त्वं चिन्तयसि किम्—मित्राः! किम् एषः स्नैक्ली आसीत्?” इति फ्रैङ्क् उच्चैः उक्तवान्।