फ्रैङ्कः शीघ्रं चिन्तितवान्। सः सत्यं निश्चितं कर्तुं अवश्यं प्रयत्नं कर्तव्यः इति मनसि निश्चितवान्।
तस्य पितुः टोपी, सः प्रायः निश्चितः आसीत्, यत् सः प्रातः गृहं त्यक्त्वा गतः आसीत्। परं सः तां समीपतः द्रष्टुं इच्छति स्म, यतः सः जानाति स्म यत् सः भ्रमितः भवेत्, यत् च सः निश्चितः न भवेत् तर्हि किमपि आरोपं कर्तुं न शक्नोति।
“अहं अतीव तृषितः अस्मि,” इति सः शीघ्रं उक्तवान्। “किं मां पानीयं पातुं अनुमतं करोति?”
रक्तकेशः स्त्री च अनिच्छया एकं द्वितीयं अवलोकितवन्तौ। स्पष्टं यत् तौ स्वागतकर्तृणां शीघ्रं निर्गमनं कर्तुं इच्छन्तौ आस्ताम्। परं तौ एतादृशं निर्दोषं युक्तियुक्तं च प्रार्थनं निराकर्तुं न शक्तवन्तौ।
“पाकशालां प्रविशतु,” इति रक्तकेशः अनिच्छया उक्तवान्।
एतत् एव फ्रैङ्कः इच्छति स्म। सः तं पुरुषं अनुसृत्य पोलुक्कास्थानस्य पाकशालां प्रविष्टवान्। रक्तकेशः जलस्य नलीं दर्शितवान्। समीपे कीलकात् जलपात्रं लम्बमानं आसीत्।
“अग्रे गच्छतु,” इति सः गुरुतरं उक्तवान्।
फ्रैङ्कः नलीं प्रति गतवान्, यदा सः टोपीं कीलके दृष्टवान्। सः टोपीं शीघ्रं अवलोकितवान्।
सः न किमपि भ्रमितः आसीत्। सा तस्य पितुः टोपी आसीत्।
ततः सः एकं आघातं प्राप्तवान् यत् तं प्रायः मूर्च्छितं कृतवान्। क्षणं यावत् सः स्थाने एव अवस्थितः, परं पुनः सः स्वयं स्मृतवान्, नलीं प्रति यान्त्रिकरूपेण गतवान्।
सः रक्तचिह्नानि दृष्टवान्!
टोप्याः अधः प्रदेशे त्रीणि महान्ति चिह्नानि आसन्, रक्तवर्णानि। तानि रक्तेन एव निर्मितानि आसन्।
मूर्च्छायां स्थितः फ्रैङ्कः जलं प्रवर्तितवान्, जलपात्रं पूरितवान्, पीतवान् च। अन्ते सः प्रत्यावृत्तः, यत् रक्तकेशः सर्वदा सावधानतया तं अवलोकयति स्म।
“धन्यवादः,” इति सः उक्तवान्, पुनः कीलकं प्रति दृष्टिपातं कृतवान्।
टोपी नष्टा आसीत्!
रक्तकेशः निश्चितं तां अपहृत्य गोपितवान् आसीत्। फ्रैङ्कः किमपि अनिष्टं दृष्टवान् इति न किमपि संकेतं दत्तवान्, पाकशालातः बहिः प्रस्थाय उद्यानं प्रति गतवान्, यत्र सः अन्यैः सह मिलितवान्।
“अहं मन्ये यत् वयं गच्छामः,” इति सः उक्तवान्।
“यूयं गच्छन्तु,” इति स्त्री क्रुद्धा उक्तवती। “अत्र कोऽपि अज्ञातः नास्ति।”
“वयं खेदिताः स्मः यत् वयं युष्मान् क्लेशितवन्तः,” इति जोः उक्तवान्। “पुनर्मिलामः।”
रक्तकेशः संक्षिप्तं विदायं दत्तवान्। स्त्री अन्यः च पुरुषः किमपि न उक्तवन्तौ, यदा बालकाः प्रत्यावृत्ताः, मार्गं प्रति गतवन्तः। किञ्चित्कालं यावत् ते मौनं गतवन्तः, ततः गृहात् दूरे स्थिताः, फ्रैङ्कः अन्यान् प्रति प्रत्यावृत्तः।
“यूयं जानीथ यत् अहं किमर्थं पाकशालां प्रविष्टवान्?” इति सः पृष्टवान्।
“किमर्थम्?” इति ते उत्सुकतया पृष्टवन्तः, जोः च उक्तवान्:
“अहं मन्ये यत् त्वं तं पानीयं याचितुं प्रकारे किमपि संदिग्धं आसीत्। त्वं किं दृष्टवान्?”
“अहं पितुः टोपीं कीलके दृष्टवान्!”
एतत् तत्क्षणं महान्तं आन्दोलनं जनितवत्। फिल् कोहेनः आश्चर्येण श्वसितवान्।
“तर्हि सः अत्र आगतवान् आसीत्! ते असत्यं वदन्ति स्म!”
“त्वं निश्चितः असि यत् सा पितुः टोपी आसीत्?” इति जोः पृष्टवान्।
“निश्चितः। अहं तां कुत्रापि पहचान्ति स्म। ततः अधिकं च, तस्यां रक्तचिह्नानि आसन्।”
“रक्तचिह्नानि!”
फ्रैङ्कः शिरः कम्पितवान्।
बालकाः मौनं स्थित्वा एकं द्वितीयं अवलोकितवन्तः।
“एतत् गम्भीरम् अस्ति,” इति जोः अन्ते उक्तवान्। “वयं तान् एतत् कर्तुं न दास्यामः।”
“अहं वदामि यत् वयं न शक्नुमः,” इति चेट् सहमतवान्। “वयं पुनः गच्छामः।”
“अहं तत्र एव तर्कं कर्तुं इच्छति स्म, परं अहं अन्यान् प्रथमं कथयितुं इच्छति स्म यत् यूयं सर्वं जानीयात्,” इति फ्रैङ्कः व्याख्यातवान्।
“सः हतः भवेत्—” इति जोः वाक्यं अपूर्णं त्यक्तवान्।
“सः हतः भवेत्,” इति फ्रैङ्कः दृढतया उक्तवान्। “वयं तत् ज्ञातुं प्रयत्नं करिष्यामः।”
“त्वं किं कर्तुं इच्छसि?”
“अहं मन्ये यत् वयं पुनः गत्वा तान् कथयामः यत् वयं तां टोपीं दृष्टवन्तः, तस्याः कथं तत्र आगमनं जातम् इति पृच्छामः। एतत् तान् प्रत्यक्षं संघर्षं कर्तुं बाधयिष्यति। ते अस्मान् अतीव प्रीयन्ते न, अतः वयं तेषां प्रति अतिशयः शिष्टः भवितुं न अवश्यं कर्तव्याः।”
बालकाः सभां कृतवन्तः, तेषां सर्वेषां एकमतं आसीत् यत् एतत् विषयः त्यक्तुं न शक्यते। प्रत्येकः मन्यते स्म यत् त्रयः ये गिरिकूटगृहे निवसन्ति स्म, ते अतीव संदिग्धाः आसन्, यत् च फेन्टन् हार्डी-टोप्याः पाकशालायां दृष्टिः प्रथमश्रेण्याः सूचना आसीत्।
“सः मम पृष्ठे टोपीं अपहृतवान्,” इति फ्रैङ्कः अग्रे उक्तवान्।
“एतत् दर्शयति यत् किमपि अनिष्टं अस्ति,” इति चेट् निश्चितवान्। “वयं पुनः गत्वा तं प्रत्यक्षं संघर्षं करिष्यामः।”
“वर्तमानकालात् उत्तमः कालः नास्ति। वयं गच्छामः।”
बालकाः पुनः मार्गं प्रति गृहं प्रति प्रस्थितवन्तः। यदा ते उद्यानं प्रति प्रविष्टवन्तः, तदा ते द्वौ पुरुषौ स्त्री च शालायाः समीपे एकत्र स्थित्वा गम्भीरतया वदन्तौ दृष्टवन्तः। बालकाः तेषां समीपं प्राप्तवन्तः, यावत् स्त्री तान् दृष्ट्वा रक्तकेशं प्रति सावधानतया उक्तवती।
“यूयं इदानीं किं इच्छथ?” इति रक्तकेशः क्रुद्धतया पृष्टवान्, यदा सः अग्रे अगच्छत्।
“वयं पाकशालायां टोप्याः विषये ज्ञातुं इच्छामः,” इति फ्रैङ्कः दृढतया उक्तवान्।
“का टोपी? तत्र कोऽपि टोपी नास्ति।”
“नास्ति इदानीं—परं आसीत्। सा धूसरवर्णा टोपी आसीत्, या तत्र लम्बमाना आसीत् यदा अहं पानीयं पातुं प्रविष्टवान्।”
“अहं टोप्याः विषये किमपि न जानामि,” इति रक्तकेशः दृढतया उक्तवान्।
“कदाचित् यूयं इच्छथ यत् वयं पुलिसं आह्वयामः यत् ते अस्मभ्यं साहाय्यं कर्तुं आगच्छन्तु,” इति टोनी प्रीतोः प्रसन्नतया उक्तवान्।
रक्तकेशः स्त्रीं प्रति अर्थपूर्णं दृष्टिपातं कृतवान्। अन्यः पुरुषः अग्रे अगच्छत्।
“अहं टोपीं जानामि यां सः अभिप्रेतवान्,” इति सः उक्तवान्। “सा मम टोपी अस्ति। तस्याः विषये किम्?”
“सा तव टोपी नास्ति, त्वं तत् जानासि,” इति फ्रैङ्कः निश्चितवान्। “सा टोपी यं पुरुषं वयं अन्विष्यामः, तस्य टोपी अस्ति।”
“अहं वदामि यत् सा मम टोपी अस्ति,” इति कृष्णवर्णः पुरुषः क्रुद्धतया उक्तवान्, स्वस्य पीतदन्तान् दर्शयन्। “मां मा कथय यत् अहं असत्यं वदामि।”
रक्तकेशः कूटनीतिकरूपेण अग्रे अगच्छत्।
“त्वं भ्रमितः असि, क्लैन्,” इति सः उक्तवान्। “अहं टोपीं जानामि यां ते अभिप्रेतवन्तः। सा टोपी यां अहं किञ्चित् दिनानि पूर्वं मार्गे प्राप्तवान्।”
“त्वं तां प्राप्तवान्?” इति फ्रैङ्कः अविश्वासेन पृष्टवान्।
“निश्चितं, अहं तां प्राप्तवान्। धूसरवर्णा टोपी—रक्तचिह्नैः युक्ता।”
“सा एव। परं किमर्थं त्वं तां गोपितवान् यदा अहं पाकशालां प्रविष्टवान्?”
“सत्यं वदामि, तानि रक्तचिह्नानि मां भीतं कृतवन्ति। अहं न जानामि स्म यत् तस्मात् किमपि क्लेशः भवेत्, अतः अहं मन्ये यत् तां टोपीं गोपितुं श्रेयस्करम्।”
“त्वं तां कुत्र प्राप्तवान्?” इति जोः पृष्टवान्।
“अत्र एकं मीलं दूरे।”
“तटमार्गे?”
“आम्। सा मार्गस्य मध्ये एव पतिता आसीत्।”
“कदा एतत् जातम्?”
“किञ्चित् दिनानि पूर्वं—यदा वयं अत्र प्रविष्टवन्तः।”
“टोपीं दर्शयतु,” इति चेट् मोर्टनः सूचितवान्। “वयं एतत् निश्चितं कर्तुं इच्छामः।”
रक्तकेशः अनिच्छया पाकशालां प्रति गतवान्। स्त्री नासिकां कम्पितवती।
“अहं न जानामि यत् यूयं एतस्याः पुरातनायाः टोप्याः विषये इतिकिं करोथ,” इति सा उक्तवती। “अस्य दिवसस्य एतस्मिन् समये आगत्य साधून् जनान् क्लेशयन्तः।”
“वयं खेदिताः स्मः यत् वयं युष्मान् क्लेशितवन्तः, मातः,” इति जोः उक्तवान्। “परं एतत् गम्भीरं विषयः अस्ति।”
रक्तकेशः गृहात् टोपीं हस्ते धृत्वा निर्गतवान्। सः तां बालकानां प्रति प्रक्षिप्तवान्। ते उत्सुकतया तां परीक्षितवन्तः।
फ्रैङ्कः टोप्याः अन्तः पट्टिकां प्रत्यावृत्तवान्, तत्र सः यत् अन्विषति स्म, तत् प्राप्तवान्—F. H. इति अक्षराणि चर्मपट्टिकायां अमृष्यमाणस्य स्याही-लेखनेन अङ्कितानि आसन्।
“सा पितुः टोपी अस्ति, निश्चितम्।”
“अहं तानि रक्तचिह्नानि न प्रीणामि,” इति जोः मन्दस्वरे उक्तवान्। “सः अतीव आहतवान् भवेत्।”
सत्यं वदामि, टोप्याः अन्तः प्रदेशः दर्शयति स्म यत् धारकः अतीव आहतः आसीत्, यतः रक्तचिह्नानि विस्तृतानि आसन्। बालकाः तानि गम्भीरतया परीक्षितवन्तः।
“त्वं निश्चितः असि यत् त्वं एतां मार्गे प्राप्तवान्?” इति फ्रैङ्कः संशयेन पृष्टवान्।
“त्वं न मन्यसे यत् अहं असत्यं वदामि, किम्?”
“वयं त्वां विरोधं कर्तुं न शक्नुमः। अहं त्वां कथयामि यत् वयं एतत् पुलिसं प्रति प्रेषयिष्यामः। एषः पुरुषः अदृश्यः जातः, टोप्याः दर्शनेन सः अनिष्टेन घटनया प्रभावितः भवेत्। यदि त्वं तस्य विषये किमपि जानासि, तर्हि शीघ्रं वद।”
“सः तस्य विषये किमपि न जानाति,” इति स्त्री क्रुद्धतया उक्तवती। “गच्छतु, अस्मान् क्लेशयतु न। किम् सः त्वां न उक्तवान् यत् सः टोपीं मार्गे प्राप्तवान्? किमर्थं सः तस्य विषये ततः अधिकं जानीयात्?”
“वयं टोपीं स्वीकरिष्यामः।”
“स्वीकुरुत,” इति रक्तकेशः क्रुद्धतया उक्तवान्। “अहं तां न इच्छामि।”
बालकाः प्रत्यावृत्ताः। उद्याने त्रयः प्रति प्रश्नानां कृते किमपि लाभः न आसीत्, तथापि बालकाः टोपीं प्राप्तवन्तः।
“वयं गच्छामः,” इति फ्रैङ्कः मन्दस्वरे उक्तवान्।
ते मार्गं प्रति प्रत्यावृत्ताः। यदा ते मार्गं प्रविष्टवन्तः, तदा ते उद्यानं प्रति अन्तिमं दृष्टिपातं कृतवन्तः।
स्त्री द्वौ पुरुषौ च यत्र ते त्यक्तवन्तः, तत्र एव स्थित्वा आस्ताम्। स्त्री निश्चलं स्थित्वा, स्वस्य हस्तौ नितम्बे धृत्वा आसीत्। रक्तकेशः स्वस्य बाहू संयोज्य स्थितः आसीत्, कृष्णवर्णः पुरुषः कुठारे आश्रितः आसीत्।
त्रयः अपि बालकानां प्रस्थानं प्रति गम्भीरतया मौनं स्थित्वा अवलोकयन्तः आसन्।