फ्रैङ्क् हार्डी इव विद्युत्पातेन चिन्ता आहता!
अज्ञातस्य व्यक्तेः आकृतिः एवं भयङ्करा आसीत्, सः स्पष्टतया अनियन्त्रितः निराशः च आसीत् यः आज्ञापालने अभ्यस्तः आसीत्, तस्य अत्र उपस्थितिः स्पष्टतया दर्शयति स्म यत् सः शैलस्य गृहेण किञ्चित् सम्बन्धं धारयति स्म, इति फ्रैङ्कस्य अनुमानं तर्कसंगतं प्रतीयते स्म।
“स्नैक्ली!” जो इति उक्तवान्। “सः एव अस्ति इति निश्चितम्।”
“तस्कराणां नायकः!”
“अहं स्नैक्ली इति कस्यापि चित्रं न दृष्टवान्, न च तस्य वर्णनं श्रुतवान्,” जो इति उक्तवान्। “किन्तु सः व्यक्तिः यथा अहं स्नैक्ली इति कल्पितवान् तथा एव दृश्यते।”
“सः कस्यापि प्रकारस्य नायकः अस्ति—तस्य व्यवहारेण तत् ज्ञातुं शक्यते,” टोनी प्रीतो इति अवदत्।
“सः एव यः जोन्स् इति तं दिने मोटरबोटेन अनुसृतवान्।”
“सः अस्मान् अपि अनुसरिष्यति,” टोनी इति उक्तवान्, “यदि वयं शीघ्रम् अत्रतः न गच्छामः।”
“किमर्थं वयं इदानीं गच्छेम?” फ्रैङ्क् इति पृष्टवान्। “वयं किमपि महत्त्वपूर्णं प्राप्तवन्तः। सः तस्कराणां गुहा भवितुम् अर्हति।”
“किन्तु यदि ते पोलुक्का स्थानेन किमपि सम्बन्धं धारयन्ति इति त्वं मन्यसे तर्हि ते गृहं कथं प्राप्नुवन्ति?” टोनी इति पृष्टवान्। “तत्र शैलाः अतीव उच्चाः सन्ति।”
“अवश्यं कश्चित् मार्गः अस्ति यं वयं न जानीमः। किं वदसि यत् वयं अत्र किञ्चित् कालं स्थित्वा किं कर्तुं शक्नुमः इति पश्यामः?”
टोनी हार्डी बालकानां उत्साहेन आक्रान्तः अभवत्, सः सहर्षं मोटरबोटं शैलस्य समीपे स्थापयितुं सहमतः अभवत्, यद्यपि निर्णयः अभवत् यत् ते अतीव समीपे न स्थास्यन्ति, किन्तु तीरस्य उपरि अधश्च भ्रमिष्यन्ति यदि तीक्ष्णदृष्टिः व्यक्तिः तान् पश्येत्।
“सः एव सुकृतं यत् वयं तेन सह वादं न कृतवन्तः,” फ्रैङ्क् इति अन्ते उक्तवान्।
“अहं वदामि यत् सः एव सुकृतम्!” टोनी दृढतया सहमतः अभवत्। “तस्य यं रिवाल्वरं धारयति स्म तेन सह वयं वादं कर्तुं बहु अवसरं न प्राप्तवन्तः।”
“अहं तत् न कथयामि। सः मन्यते यत् वयं केवलं भ्रमणाय निर्गताः आस्म, तस्य गुहायां यदृच्छया प्रविष्टाः। यदि सः ज्ञातवान् यत् वयं पितुः अन्वेषणं कुर्वन्तः आस्म तर्हि सः भिन्नतया व्यवहृतवान् स्यात्।”
“तत् अपि सत्यम्,” जो इति उक्तवान्। “भवतु, वयं इदानीं गृहं न गच्छेम।”
अपराह्नस्य अन्ते आसीत्। आकाशं मेघाच्छन्नम् आसीत्, सायंकालः आगच्छति स्म। समुद्रतः शीतलः वायुः आगच्छति स्म।
मोटरबोटः तीरस्य किञ्चित् दूरं गतवती, ततः ते परिवर्त्य, खाड्याः बहिः स्थित्वा, पुनः शैलस्य उपरि गतवन्तः। ते गुहायाः स्थानं सावधानतया पश्यन्ति स्म, यद्यपि ते तस्य स्थानं जानन्ति स्म तथापि ते शिलानां मध्ये स्थितं सङ्कीर्णं प्रवेशं प्रायः न अवबोधयन्ति स्म।
“न आश्चर्यं यत् स्थानं बहुधा न श्रुतम्!” फ्रैङ्क् इति उक्तवान्। “अत्रतः दूरतः शिलायाः अखण्डं भित्तिः इव दृश्यते।”
“त्वं अत्र सावधानः भव, टोनी,” जो इति उक्तवान्। “प्रथमं त्वं ज्ञास्यसि यत् वयं शिलाः आहत्य भग्नाः भविष्यामः।”
“तत् सत्यम्,” फ्रैङ्क् इति अवदत्। “शैलस्य समीपे अतीव भयङ्करम् अस्ति।”
“त्वं तत् मयि त्यज,” तेषां सहपाठी इति उक्तवान्। “अहं एतां नौकां चालयितुं जानामि।”
सत्यम्, टोनी मोटरबोटं चालयितुं जानाति स्म; तथापि कतिपयवारं ते शिलानां अतीव समीपं गतवन्तः येषु तरङ्गाः आहत्य भग्नाः भवन्ति स्म। वस्तुतः, एकवारं लघुः आघातः अनन्तरं घर्षणध्वनिः आसीत् येन सर्वेषां बालकानां हृदयानि मुखेषु आगतानि।
“सङ्कीर्णः उपायः, सः,” टोनी इति स्वीकृतवान्। “अहं अनुमन्ये यत् अहं किञ्चित् दूरं गच्छेयम्।”
“अहं निश्चितं गच्छेयम्,” फ्रैङ्क् इति उत्तरितवान्।
यद्यपि ते एकघण्टातः अधिकं भ्रमितवन्तः, तथापि ते शैलस्य आधारे पोलुक्का स्थाने च जीवनस्य लेशमात्रं चिह्नं न दृष्टवन्तः, यत् ते तीरात् दूरं स्थित्वा स्पष्टतया विभाजयितुं शक्नुवन्ति स्म। यदा अन्धकारः गाढः अभवत् तदा ते अनुभवन्ति स्म यत् अनुवर्तनं प्रायः निरर्थकम् अस्ति, किन्तु फ्रैङ्क् निर्णयं कृतवान् यत् ते किञ्चित् कालं प्रतीक्षां कुर्युः।
“एते जनाः दिवसे अधिकं चलन्ति इति न सम्भाव्यते। रात्रिः एव तेषां कार्याणां समयः अस्ति,” सः उक्तवान्। “वयं किञ्चित् कालं अत्र स्थास्यामः।”
सायंकालः अन्धकारे परिणतः, बेपोर्टस्य दीपाः पीतवर्णस्य धूम्ररूपेण दूरस्य खाड्याः अन्ते मेघेषु दृश्यन्ते स्म। शैलः रात्रौ केवलं कृष्णवर्णस्य धबलः आसीत्, तरङ्गाः शिलासु एकाकिनः ध्वनिना भग्नाः भवन्ति स्म।
अकस्मात्, अन्धकारे, ते मन्दं ध्वनिं श्रुतवन्तः। तेषां स्वस्य नौका शान्ततया चलति स्म, ते श्रुतवन्तः।
“अन्या नौका,” टोनी इति मन्दस्वरे उक्तवान्।
सः निश्चितं अन्या मोटरबोट् आसीत्, सः शैलस्य आधारे आसीत्। अन्ते ते मन्दं प्रकाशं विभाजयितुं शक्नुवन्ति स्म, ततः ते तं प्रकाशं प्रति मन्दं गच्छन्तः।
ते उत्साहेन तन्यमानाः आसन्। सर्वं अग्रिमकतिपयमिनटेषु घटनानां उपरि निर्भरं भवितुम् अर्हति।
यदा ते शैलस्य समीपं यावत् साहसं कृतवन्तः, पश्चिमतः उपसृत्य, ते अन्यस्य मोटरबोटस्य अन्धकारस्य आकृतिं विभाजयितुं शक्नुवन्ति स्म, या शैलस्य एव मुखात् मन्दं निर्गच्छति स्म।
प्रथमं ते कल्पयितुं न शक्नुवन्ति यत् नौका कथं एतावत् समीपं प्राप्तवती, कुतः च आगच्छति स्म। ते समीपं उपसृत्य, आविष्कारस्य सन्निकटे भये, शिलासु तीरं प्राप्तुं सन्निकटे भये। अन्ते ते अन्यस्य नौकायाः मन्दं गमनं श्रुतवन्तः, मन्दं चपेटध्वनिं, ततः वाचः।
ततः, अकस्मात् गर्जनेन यत् तान् चकितान् कृतवत्, अन्या मोटरबोट् अकस्मात् खाड्यां प्रविष्टवती। ते तां समुद्रं प्रति गच्छन्तीं श्रुतवन्तः, या अधिकाधिकं वेगेन गच्छति स्म।
“सा कुत्र गच्छति?” टोनी इति आश्चर्येण उक्तवान्।
फ्रैङ्क् मौनाय सावधानं कृतवान्।
“अत्र एका रोबोट् अस्ति,” सः मन्दस्वरे उक्तवान्। “निम्नं भव।”
ते मौनेन प्रतीक्षां कृतवन्तः, अन्ते ते पुनः चपेटध्वनिं श्रुतवन्तः।
इदानीं ध्वनिः समीपे आसीत्।
रोबोट् समीपं आगच्छति स्म।
सौभाग्येन वायुः समुद्रतः आसीत्, सः ध्वनिं तेषां प्रति नीत्वा, तथैव नौकायाः जनानां स्वस्य नौकायाः मन्दं मर्मरं श्रोतुं न ददाति स्म।
चपेटध्वनिः अनुवर्तितवती, अन्ते बालकाः अन्धकारे नौकायाः अस्पष्टां आकृतिं द्रष्टुं शक्नुवन्ति स्म। अन्ते ते नौकायाः अन्धकारस्य आकृतीनां वाचः विभाजयितुं शक्नुवन्ति स्म। फ्रैङ्कस्य संकेतात् टोनी इंजिनं किञ्चित् कालं निरुद्धवान्।
किन्तु ते पूर्णवाक्यानि विभाजयितुं न शक्नुवन्ति स्म। वायुः तेषां प्रति वाक्यस्य अंशं नीत्वा, अन्याः वाचः निमज्जिताः भवन्ति स्म।
“—त्रिशतं पौण्डाः—” ते एकं कर्कशं स्वरं श्रुतवन्तः, ततः वाक्यस्य शेषः नष्टः अभवत्।
वाचां मन्दः मर्मरः। अन्ते—
“अहं न जानामि। एतत् जोखिमपूर्णम् अस्ति—”
वायुः क्षणं निरुद्धः, ततः अन्धकारे बालकाः दृष्टवन्तः यत् रोबोट् शैलस्य मुखं प्रति सीधं गच्छति स्म। सः बहु दूरं न आसीत्, यदा सा गच्छति स्म तदा ते पुनः कर्कशं स्वरं श्रुतवन्तः।
“ली चाङ्गस्य भागः—” सः वदति स्म।
“न, वयं तत् विस्मर्तुं न शक्नुमः,” ते एकं कठोरं स्वरं उत्तरितं श्रुतवन्तः।
“अहं आशां करोमि यत् ते सुरक्षितं गच्छन्ति।”
“त्वं किं चिन्तयसि? निश्चितं ते गच्छन्ति।”
“वयं निरीक्षिताः स्म, त्वं जानासि।”
“तत् सर्वं तव कल्पना। कः अपि सन्देहं न करोति।”
“गृहे ते बालकाः—”
“केवलं बालकाः। यदि ते पुनः नासिकां प्रसार्य आगच्छन्ति तर्हि वयं तेषां एकस्य शिरः आहत्य दास्यामः।”
“अहं एतादृशं कठोरं व्यवहारं न इच्छामि। एतत् जोखिमपूर्णम् अस्ति।”
“वयं एतत् कर्तव्याः अन्यथा वयं कारागारे समाप्स्यामः। एतस्मिन् खेले त्वं भीरुः भवितुं न शक्नोषि। तव किं जातम् अस्ति अद्य रात्रौ? त्वं चिन्तितः असि।”
“अहं चिन्तितः अस्मि। मम अनुभवः अस्ति यत् वयं अत्रतः निर्गच्छेम।”
“निर्गच्छ!” अन्यः तिरस्कारेण उत्तरितवान्। “त्वं उन्मत्तः असि किम्? किमर्थम्, एतत् स्थानं मन्दिरं इव सुरक्षितम् अस्ति। वयं महान्तं लाभं कर्तुं शक्नुमः यावत् ते जानन्ति यत् वयं एतस्मिन् देशे स्मः।”
“भवतु, त्वं सम्यक् वदसि,” प्रथमः पुरुषः सन्देहेन उक्तवान्। “किन्तु तथापि—”
तस्य स्वरः नष्टः अभवत् यदा नौका गुहायां गच्छति स्म।
बालकाः चपेटध्वनिं श्रुतवन्तः, ततः झाडीनां मन्दं स्वरं, मन्दं स्वरं, ततः मौनं पतितम्।
बालकाः अन्धकारे एकं अन्यं पश्यन्ति स्म।
“तस्कराः!” फ्रैङ्क् इति उक्तवान्।
“तत् अतीव समानं प्रतीयते,” टोनी इति उत्तरितवान्। “त्वं किं मन्यसे यत् वयं किं कर्तव्याः?”
“तेषां अनुसरणं कर्तव्यम्।”
“निश्चितम्,” जो इति सहमतः अभवत्। “तेषां अनुसरणं कर्तव्यं गुहायां प्रविष्ट्वा।”
किन्तु टोनी असहमतः अभवत्, यद्यपि सः वदति स्म तदा सः इंजिनं पुनः आरभत।
“मां त्यज,” सः उक्तवान्। “अहं तत् वचनं यत् शिरः आहत्य दास्यामः इति न इच्छामि। अहं मूर्खः अस्मि, किन्तु न तावत् मूर्खः।”
“अस्माकं त्रयः स्मः।”
“तथा तेषां कति अन्ये सन्ति इति न जानीमः। ते प्रौढाः पुरुषाः सन्ति। अहं तां गुहायां फँसितुं न इच्छामि। अपि च, मोटरबोटः अतीव ध्वनिं करोति। ते अस्माकं आगमनं श्रोष्यन्ति, ततः वयं नष्टाः भविष्यामः।”
एतस्य विषयस्य एतत् पक्षं हार्डी बालकानां मनसि न आगतम्, किन्तु ते दृष्टवन्तः यत् तत् युक्तियुक्तम् आसीत्। अन्धकारे गुहायाः सङ्कीर्णं प्रवेशं प्रविष्टुं जोखिमपूर्णं भविष्यति, तथा टोनी उक्तवान् यत् तेषां आगमनं श्रुतं भविष्यति इति सम्भाव्यम् आसीत्।
“अहं तान् त्यक्तुं न इच्छामि यदा वयं एतादृशं सूत्रं प्राप्तवन्तः,” फ्रैङ्क् इति उक्तवान्। “नास्ति सन्देहः यत् ते तस्कराः सन्ति। तस्य मोटरबोटस्य जनाः सम्भवतः जहाजं प्रति तस्करितवस्तूनां भारं ग्रहीतुं गच्छन्ति, अथवा ते भारं प्रदत्तवन्तः सन्ति, ततः प्रतिनिवर्तन्ते।”
“किन्तु मोटरबोटः कुतः आगतवान्!” जो इति आश्चर्येण उक्तवान्। “वयं गुहायां आस्म तदा तत्र कोऽपि नौका न आसीत्।”
“सम्भवतः सुगुप्तं स्थानं आसीत्,” फ्रैङ्क् इति उक्तवान्। “अहं दृष्टवान् यत् जलस्य तीरं प्रति बहवः झाडीनां समीपे आसन्। ते कस्यापि प्रकारस्य गुप्तस्थानं निर्मितवन्तः स्युः।”
“किन्तु ते सर्वे जनाः कुतः आगतवन्तः?”
“तत् एव वयं ज्ञातुं गच्छामः। एतस्य गुहायाः शैलस्य गृहेण कश्चित् सम्बन्धः अवश्यं अस्ति। अहं तीरं प्रति गच्छामि।”
“कस्यचित् मोटरबोटेन सह स्थातव्यम् अस्ति,” टोनी इति उक्तवान्। “अहं तत्र गन्तुं न भीतः अस्मि, यदि साहसं भवति तर्हि अहं गमिष्यामि, यद्यपि अहं मारितुं न इच्छामि। किन्तु वयं नौकां अत्र त्यक्तुं न शक्नुमः, तत् निश्चितम्।”
“अहं तुभ्यं किं वदामि,” फ्रैङ्क् इति उक्तवान्। “जो अहं च तीरं प्रति गच्छावः। ततः वयं तेषां नौकायाः जनानां अनुसरणं कृत्वा ते कुत्र गच्छन्ति इति पश्यावः। यदि वयं तान् अस्माकं हस्तात् निस्सारयामः तर्हि वयं तान् सर्वान् हास्यामः।”
“अहं प्रतीक्षां करोमि किम्?”
“न। त्वं बेपोर्टं प्रति गच्छ, साहाय्यं प्राप्नुहि—बहु।”
“पुलिसः?”
“संघीयाः जनाः। तेभ्यः वद यत् वयं तस्कराणां अनुसरणं कुर्वन्तः स्मः। यदि जो अहं च किमपि अन्वेषयावः तर्हि वयं गुहायाः प्रवेशे प्रतीक्षां कृत्वा पुलिसान् सम्यक् मार्गे नेष्यामः यदा ते आगच्छन्ति।”
“शोभनम्!” टोनी इति उक्तवान्। “अहं त्वां तीरं प्रति शीघ्रं नेष्यामि।”
“अतीव समीपं मा गच्छ, अन्यथा नौका भग्ना भविष्यति। जो, अहं अनुमन्ये यत् त्वं अहं च तरणं कर्तव्यौ। ततः वयं गुहायां प्रविश्य यावत् शक्नुमः तावत् ज्ञातुं प्रयत्नं करिष्यावः।”
टोनी नौकां अन्धकारस्य तीरस्य यावत् समीपं नीत्वा, ततः मन्दस्वरेण विदायं दत्त्वा, हार्डी बालकौ जले प्रविष्टवन्तौ। ते शिलानां केवलं किञ्चित् दूरं आस्ताम्, लघुतरणानन्तरं ते तीरं प्रति निर्गतवन्तौ, आर्द्राः। ते पश्यन्ति स्म। ते मोटरबोटस्य अस्पष्टां आकृतिं द्रष्टुं शक्नुवन्ति स्म, ततः तस्य मन्दं ध्वनिं श्रुतवन्तः यदा टोनी प्रीतो नौकां बेपोर्टं प्रति परिवर्तितवान्।
“इदानीं!” फ्रैङ्क् इति मन्दस्वरे उक्तवान्। “इदानीं तस्कराणां कृते!”