स्नॅक्ले अग्रे अगच्छत्।
“अहो!” इति सः उपहसन् अवदत्। “त्वं प्रायः तस्मात् निस्सृत्य गतवान्, न वा?”
बद्धाः न उत्तरितवन्तः। ते निराशया व्याकुलाः आसन्। यदा एव तेषां पलायनं समीपे आसीत्, तदा एव तस्कराः तान् पराजितवन्तः।
“त्वं यदा मया सह संघर्षं कृतवान्, तदा त्वं स्वशक्तेः अधिकं ग्रहीतवान्,” इति स्नॅक्ले अवदत्।
“वयं तैः किं करिष्यामः, नायक?” इति एकः जनः अपृच्छत्।
“तान् गुहायां नयत। वयं तान् लि चङ्गं प्रति शीघ्रं प्रेषयिष्यामः। यदि ते पुनः पलायिष्यन्ते, तर्हि तव कृते क्लेशः भविष्यति। तान् सावधानं पश्यत।”
“किं वयं तान् बद्धव्याः न वा?”
“रज्जुः नास्ति। कोऽपि विशेषः नास्ति। यः प्रथमः असत्यं चेष्टां करिष्यति, तस्य हृदये गोलिकां प्रक्षिपत। त्वं तत् शृणोषि वा?” इति सः फेन्टन् हार्डीम् प्रति अवदत्। “यः प्रथमः पलायितुं प्रयतिष्यते, तस्य हृदये गोलिका भविष्यति।”
त्रयः तस्करैः परिवृताः आसन्। प्रकाशः तेषां दुष्टानां श्मश्रुयुक्तानां मुखेषु प्रकाशितः आसीत्, आकृष्टेषु रिवाल्वरेषु च प्रतिबिम्बितः आसीत्। फेन्टन् हार्डीस्य निरर्थकं शस्त्रं तस्मात् हृतम् आसीत्।
“अधः!” इति स्नॅक्ले कठोरं अवदत्। “अधः गच्छत।”
सः स्वस्य रिवाल्वरस्य नालेन फ्रॅंक् इति प्रहारं कृतवान्। हार्डी-पुत्रौ सोपानानि प्रति अगच्छताम्, तयोः पिता पृष्ठतः आसीत्। एकः तस्करः अग्रे अगच्छत्, यदि बद्धाः कदाचित् स्वातन्त्र्याय प्रयत्नं कुर्युः।
यदा ते अधःस्थं कक्षं प्राप्तवन्तः, तदा ते स्थगितवन्तः, यावत् अग्रेस्थः जनः अग्निशलाकां प्रज्वालितवान्। विद्युत्प्रकाशः भग्नः आसीत्। अग्निशलाका प्रज्वलिता एव यदा, तदा एव रसोद्यानात् पादध्वनिः श्रुतः, पृष्ठद्वारं च कोलाहलेन सह बद्धम् अभवत्।
कश्चित् श्वासं विहाय कक्षं प्रविष्टवान्। प्रकाशः तं अन्यं तस्करं इति प्रकटितवान्।
“आरक्षकाः!” इति सः भयेन अवदत्। “ते मार्गं प्रति आगच्छन्ति!”
कोलाहलः अनुसृतः। तस्कराः शीघ्रतया सोपानानि अधः अगच्छन्। एकेन उत्प्लुत्य स्नॅक्ले अग्रे अगच्छत्, तं जनं कण्ठेन गृहीतवान्।
“किम्!” इति सः अवदत्। “किम् त्वं वदसि? आरक्षकाः?”
“मार्गं प्रति!” इति सः जनः श्वासं विहाय अवदत्। “ते यानेन मार्गं प्रति आगच्छन्ति, गृहं प्रति च समीपीभवन्ति। अहं तान् अपश्यम्।”
नादं कृत्वा स्नॅक्ले तं जनं एकपार्श्वे प्रक्षिप्तवान्।
“गुहायां अधः!” इति सः गर्जितवान्। “शीघ्रं!”
व्याकुलता व्याप्ता। तस्मिन् कोलाहले अग्निशलाका निर्वापिता, कक्षः च अंधकारे निमग्नः अभवत्।
फ्रॅंक् साहसिकं कार्यं कर्तुं निश्चितवान्। सः एकस्य तस्करस्य समीपे स्थितः आसीत्, यदा एव प्रकाशः निर्वापितः, तदा एव सः तस्योपरि उत्प्लुत्य तस्य रिवाल्वरं तस्य हस्तात् निष्कासितवान्। तत् भूमौ पतितम्।
“साहाय्यम्!” इति सः जनः गर्जितवान्, यदा तौ परस्परं युद्धं कुर्वन्तौ आस्ताम्।
फेन्टन् हार्डी अपि स्वस्य अवसरं प्रतीक्षमाणः आसीत्, सः अंधकारे स्नॅक्ले प्रति उत्प्लुत्य तेन सह भीषणं संघर्षं कृतवान्। तौ भूमौ लुठितवन्तौ, प्राणपणेन युद्धं कुर्वन्तौ आस्ताम्।
अंधकारे मित्रं शत्रुं च विभक्तुं अशक्यम् आसीत्। जोः कोलाहलमध्ये प्रविष्टवान्, तस्य मुष्टिः एकस्य तस्करस्य मुखे प्रहारं कृतवान्, यः वेदनायाः चीत्कारं कृतवान्।
तदा, गृहस्य बहिः, अन्यः कोलाहलः उत्पन्नः।
कश्चित् प्राङ्गणद्वारं प्रहारं कुर्वन् आसीत्। जनाः परस्परं आह्वानं कुर्वन्तः श्रूयन्ते स्म।
स्नॅक्ले प्राणपणेन प्रयत्नं कृतवान्, उत्थाय चलितवान्। सः उभाभ्यां मुष्टिभ्यां प्रहारं कृतवान्, अन्वेषकात् मुक्तः अभवत्। सः एकपार्श्वे परिवृत्य, रसोद्यानं प्रति धावितवान्, ततः पृष्ठद्वारं प्राप्तवान्। सः द्वारं उद्घाटितवान्।
तत्क्षणात् एव एकः कृष्णः पुरुषः द्वारे प्रकटितः। सः राज्यस्य आरक्षकस्य वेशधारी आसीत्, आकृष्टेन रिवाल्वरेण सह, स्नॅक्ले च अन्यकक्षस्थान् तस्करान् सावधानं कृतवान्।
“आरक्षकाः!” इति सः गर्जितवान्। “प्रत्येकः स्वस्य रक्षां करोतु! पलायनं करोतु!”
आरक्षकः द्वारेण प्रति गोलिकां प्रक्षिप्तवान्, परं स्नॅक्ले एकपार्श्वे सरलितवान्। अन्यकक्षात् पादध्वनिः श्रुतः, यदा अन्ये तस्कराः रसोद्यानं प्रति धावितवन्तः। आरक्षकाः तान् निवारयितुं प्रयत्नं कृतवन्तः, परं ते बहवः आसन्, सः च भित्तौ प्रक्षिप्तः।
पूर्णा व्याकुलता व्याप्ता। स्थानं पूर्णतया अंधकारे आसीत्, बहिः च गोलिकाः, आह्वानानि, कर्कशाः शापाः च अवर्णनीये कोलाहले मिश्रिताः आसन्।
एकः तस्करः शालां प्राप्तवान्। सः गुप्तद्वारं उद्घाटितवान्, सोपानानि अधः अगच्छत्। तस्य कतिचन सहचराः अनुसृतवन्तः, अंधकारे च उत्साहे च तेषां पलायनं अनवगतम् अभवत्।
षट् आरक्षकाः प्राङ्गणे आसन्। ते गृहं प्रति आकृष्टाः आसन्, यदा हार्डी-पुत्रौ तस्करैः अनुसृतौ आस्ताम्, तदा गोलिकानां ध्वनिः श्रुतः। ते स्थानं परिवेष्टयितुं योजनां कृतवन्तः। यदि बहिः रक्षकः न आसीत्, तर्हि ते सम्पूर्णं गणं गृहीतवन्तः स्युः।
गृहस्य जीवनकक्षे फ्रॅंक् स्वस्य प्रतिद्वन्द्विना सह संघर्षं कुर्वन् आसीत्। सः जनः बलवान् गुरुः च आसीत्, एकः कठोरः योद्धा, बालकः च शीघ्रं ज्ञातवान् यत् सः पूर्णतया व्यस्तः आसीत्। तौ अंधकारे प्राणपणेन संघर्षं कुर्वन्तौ आस्ताम्, तस्करः बन्धनस्य भयेन व्याकुलः आसीत्, फ्रॅंक् च दृढनिश्चयेन यत् सः पलायेत न इति।
फेन्टन् हार्डी रसोद्यानं प्रति गच्छन्तं द्वारं प्रति अगच्छत्। तदा एव एकः पुरुषः तस्य समीपात् गतवान्। सः तं ग्रहीतुं प्रयत्नं कृतवान्, परं सः पुरुषः तं परिहत्य कक्षस्य अन्यपार्श्वं प्रति धावितवान्।
अन्वेषकः तं अनुसृतवान्। पलायनकर्ता द्वारं प्रहारेण उद्घाटितवान्, गृहस्य अग्रभागं प्रति च धावितवान्। श्रीमान् हार्डी तस्य पादध्वनिं अनुसृत्य तं सुगमतया अनुसृतवान्।
पलायनकर्ता अग्रकक्षं प्रति धावितवान्, द्वारं च कोलाहलेन सह बद्धवान्। श्रीमान् हार्डी द्वारे प्रति स्वयं प्रक्षिप्तवान्, यत् द्वारं बद्धं यदा, तदा तस्य कुलाभः स्फुटितः। क्षणं यावत् सः अवरुद्धः आसीत्। ततः सः कतिचन पदानि पृष्ठतः गतवान्, द्वारं प्रति च धावितवान्, स्वस्य स्कन्धेन द्वारे प्रहारं कृतवान्। काष्ठं विभक्तम्। अन्यः धावनं, द्वारं च उद्घाटितम्। अन्वेषकः कक्षे प्रविष्टवान्।
तस्य पलायनकर्ता अदृश्यः अभवत्।
परं कक्षः मन्दप्रकाशेन आलोकितः आसीत्, यतः विस्तृतं गवाक्षम् आसीत्, अंधकारे च अन्वेषकः भूमौ कृष्णं स्थानं अपश्यत्। तत् गुप्तद्वारम् आसीत्, यत् स्पष्टतया तलगृहं प्रति गच्छति स्म।
सः तेन छिद्रेण अधः अगच्छत्, सोपानानि प्राप्तवान्, यानि अधः अगच्छत्। सः पादध्वनिं श्रुतवान्, यत् अंधकारे दूरं गच्छति स्म, परं सः असमानायां तलगृहस्य भूमौ मार्गं कृतवान्।
अन्वेषकः स्थगितवान्, श्रुतवान् च। सः शीघ्रं गच्छन्तं पादध्वनिं श्रुतवान्, यदा तस्करः तलगृहस्य दूरस्थं अन्तं प्रति गच्छति स्म। तदा, तस्य महतीं आश्चर्यं कृत्वा, सः वाचं श्रुतवान्। दूरे सः मन्दं प्रकाशं अपश्यत्। तदा सः ज्ञातवान् यत् तलगृहं द्विधा विभक्तम् आसीत्, पलायनकर्ता च लघुकक्षं प्रविष्टवान् आसीत्।
सः समीपं सरलितवान्।
“किं भवति?” इति कश्चित् दुर्बलया वाचा अवदत्।
“सर्वम्,” इति एका वाक् गर्जितवती, यां सः स्नॅक्ले इति ज्ञातवान्। अन्वेषकस्य हृदयम् उत्प्लुतम्। “सर्वं भवति। आरक्षकाः अत्र आगताः।”
“आरक्षकाः!”
“आम्—आरक्षकाः—राज्यस्य आरक्षकाः, संघीयाधिकारिणः च सर्वे। परं मा मन्यथाः यत् त्वं अस्मान् प्रति शंसितुं अवसरं प्राप्स्यसि। अहं त्वां निश्चितं करिष्यामि, यत् अहं बहुकालात् पूर्वं कर्तव्यम् आसीत्।”
अन्या वाक् भयेन पूर्णा उत्थिता।
“न! न! त्वं तत् न करिष्यसि, स्नॅक्ले! मां जीवितुं दातुं प्रार्थये!”
फेन्टन् हार्डी शीघ्रं द्वारं प्रति सरलितवान्। सः स्नॅक्ले एकस्य लघुशय्यायाः समीपे स्थितं अपश्यत्, यत् कारागारस्य कक्षस्य इव आसीत्। शय्यायां एकः कृशः पुरुषः आसीत्, यस्य हस्तौ पृष्ठतः बद्धौ आस्ताम्। तस्य पादौ लौहशय्यायाः एकस्य पादेन बद्धौ आस्ताम्।
स्नॅक्ले क्रूरतायाः दृढं भावं मुखे धारयन्, एकं गुरुं दण्डं उन्नीय आसीत्, यत् सः गृहीतवान् आसीत्।
समयः नष्टुं न शक्यते। अन्वेषकः द्वारेण प्रति उत्प्लुत्य स्नॅक्ले प्रति प्रहारं कृतवान्, यदा तस्करः दण्डं प्रहर्तुं उन्नीय आसीत्।
स्नॅक्ले भित्तौ प्रति लुठितवान्, फेन्टन् हार्डी तस्य कण्ठे स्थितः। तस्करः प्राणपणेन शस्त्रं उन्नेतुं प्रयत्नं कृतवान्, परं अन्वेषकः तस्य मणिबन्धं गृहीतवान्। तौ मृदायां भूमौ लुठितवन्तौ, इतस्ततः चलितवन्तौ। श्रीमान् हार्डी लाभं प्राप्तवान्, यत् सः स्नॅक्ले आकस्मिकतया गृहीतवान्। सः तस्करं भित्तौ प्रति नियन्त्रितवान्, तस्य मणिबन्धं मोडयन्। दण्डः भूमौ पतितम्।
स्नॅक्ले अग्रे प्रक्षिप्तवान्, तौ च मृदायां लुठितवन्तौ। अकस्मात्, फेन्टन् हार्डी स्वस्य बाहुं मुक्तं कृतवान्, उत्प्लुत्य स्नॅक्लेस्य रिवाल्वरं गृहीतवान्। सः तत् स्नॅक्लेस्य पार्श्वे प्रहारं कृतवान्।
तस्करः पराजितः। सः स्वस्य बाहू उन्नीय अवदत्।
“अहं पराजितः अस्मि,” इति सः म्लानतया अवदत्।
तौ मन्दं मन्दं उत्थितवन्तौ, फेन्टन् हार्डी बद्धं सावधानतया पश्यन् आसीत्। उपरि ते कोलाहलं श्रुतवन्तः, यदा आरक्षकाः तस्करैः सह युद्धं कुर्वन्तः आसन्।
“उपरि!” इति अन्वेषकः कठोरं अवदत्। स्नॅक्ले प्रति दृष्टिं न अपहाय सः शय्यायां स्थितं पुरुषं प्रति अवदत्।
“वयं त्वां पश्चात् आगमिष्यामः—श्रीमान् जोन्स्।”