सा चीत्कारः तेषां बालकानां श्रुतानां भीषणतमः अलौकिकः शब्दः आसीत्। तस्मिन् कश्चन राक्षसीयः दुष्टभावः आसीत्, यथा कस्यचित् रक्तपिपासुः प्राणिनः क्रन्दनम्, तथापि तं मानवेन उच्चारितम् इति निश्चयः अभवत्।
यदा कम्पमानाः स्वराः विलीनाः अभवन्, तदा तस्य पुरातनगृहस्य नग्नभित्तयः प्रतिध्वनिम् प्रत्यावर्तयन् येन सः चीत्कारः पुनः पुनः अपि लघुतरपरिमाणे आवृत्तः इव प्रतीतः।
बालकाः परस्परं विस्मिताः अभवन्। क्षणं यावत् ते मूकाः अभवन्। ततः जेरी मन्दं उक्तवान्—
“अहम् अत्रत्यः भवामि!” इति उक्त्वा सः द्वारं प्रति प्रस्थितवान्।
“अहम् अपि!” इति बिफ् हूपरः उक्तवान्, चेत् मोर्टनः च तं अनुसृत्य द्वारं प्रति धावितवान्।
“किम् एतत् महत् विचित्रम्?” इति फ्रैङ्कः पृष्टवान्, स्वस्थाने स्थित्वा। “आवां स्थित्वा एतस्य सर्वस्य तत्त्वं ज्ञास्यावः।”
जो, स्वभ्रातरं तत्र स्थितं दृष्ट्वा, अन्यान् अनुसर्तुं न प्रचचाल, यद्यपि सः विचित्रचीत्कारेण अत्यन्तं व्याकुलः अभवत्।
“त्वं स्थातुं शक्नोषि,” इति जेरी प्रत्युक्तवान्। “अहं न। एतत् स्थानं भूतगृहम् अस्ति, अहं निश्चितं वदामि!”
ते त्रयः बालकाः द्वारेण बहिः प्राङ्गणं प्रति शीघ्रं गतवन्तः। फ्रैङ्क् जो हार्डी तेषां पलायनपदचारं श्रुतवन्तौ। फ्रैङ्कः स्कन्धौ कम्पयित्वा उक्तवान्—
“अहं मन्ये तेषां महती भीतिः जाता,” इति सः स्वभ्रात्रे उक्तवान्। “अस्माभिः अपि तैः सह गन्तव्यम्।”
“अहं मन्ये,” इति जो उक्तवान्, अत्यन्तं निर्वृतः। तौ निर्जनं नीरसं च पुरातनगृहं प्रति एकाकिनौ आस्ताम्, यदा तौ प्राङ्गणं प्रविष्टवन्तौ तदा जो सोपानमार्गं प्रति सावधानं दृष्टिपातं कृतवान्। किन्तु तत्र किमपि दृश्यं न आसीत्। उपरितलं छायया आवृतम् आसीत्। गृहं पूर्वापेक्षया अधिकं गम्भीरं मौनं आसीत्।
यदा हार्डीबालकौ बहिः आगतवन्तौ तदा तौ अन्यान् वृक्षाणां छायायां गृहात् शतपददूरे प्रतीक्षमाणान् अपश्यताम्। ते त्रयः उत्तेजितस्वरेण विचित्रं घटनाक्रमं विचारयन्तः आसन्, यदा हार्डीबालकौ तेषां समीपं आगतवन्तौ तदा जेरी उक्तवान्—
“अहं निश्चयेन वदामि। एतत् स्थानं भूतगृहम् अस्ति। अन्यथा एतत् व्याख्यातुं न शक्यते।”
“शब्दात् पलायनं न अर्थपूर्णम्,” इति फ्रैङ्कः लघुतया उक्तवान्। “यदि अस्माभिः किमपि दृष्टं स्यात्, तर्हि भिन्नः विषयः स्यात्। अहं भूतेष्विष्टिं न करोमि, अहम् एतस्य तत्त्वं ज्ञातुम् इच्छामि। पलायनं मूर्खतापूर्णम् अस्ति। आवां पुनः गच्छावः।”
चेत् मोर्टनः बिफ् हूपरः च स्वपलायनेन लज्जितौ अभवताम्, यतः हार्डीबालकौ तत्र स्थितवन्तौ।
“अहं जीवनस्य भीतिं प्राप्तवान्,” इति चेत् स्वीकृतवान्। “तथापि, यदि त्वम् इच्छसि तर्हि अहं पुनः गन्तुं सज्जः अस्मि।”
“भिफ्, तव किं मतम्?”
बिफ् हूपरः चिन्तापूर्वकं शिरः कण्डूयित्वा उक्तवान्— “अहं पुनः तत्र गन्तुं न इच्छामि,” इति सः स्वीकृतवान्। “न तु अहं भीतः अस्मि!” इति सः शीघ्रं योजितवान्। “किन्तु अहं न पश्यामि यत् अस्माभिः किमपि ज्ञातं स्यात्।”
“भवतु, जो अहं च पुनः गच्छावः। एतत् निश्चितम्,” इति फ्रैङ्कः उक्तवान्। “अस्माभिः एतस्य रहस्यस्य तत्त्वं ज्ञातव्यम्।”
“रहस्याणि तव प्रियाणि!” इति बिफ् उक्तवान्। “भवतु, यदि विचार्यते तर्हि एषः सुअवसरः अल्पस्य अन्वेषणकार्यस्य।”
सः तत् सूचितवान् यत् हार्डीबालकौ बेपोर्टनगरे प्रसिद्धौ अल्पवयस्कौ अन्वेषकौ आस्ताम्। तौ स्वपितुः फेन्टन् हार्डीतः स्वाभाविकरूपेण एतां प्रतिभां प्राप्तवन्तौ, यः न्यूयार्कनगरस्य पुलिसविभागस्य अन्वेषणविभागे वर्षाणि यावत् कार्यं कृतवान् आसीत्। अधुना सः बेपोर्टनगरे स्वकीयं खासगी अन्वेषणसेवां सफलतया संचालयन् आसीत्। सः देशस्य एकस्मात् अन्तात् अपरं यावत् अत्यन्तं प्रतिभाशाली अन्वेषकः इति प्रसिद्धः आसीत्।
फ्रैङ्क् जो हार्डी, तस्य पुत्रौ, स्वपितुः पदचिह्नानुसरणे महत्त्वाकाङ्क्षिणौ आस्ताम्, यद्यपि तयोः माता तौ चिकित्साशास्त्रं विधिशास्त्रं च पृथक् पृथक् अध्ययनं कर्तुम् इच्छति स्म। किन्तु फेन्टन् हार्डीस्य आह्वानस्य आकर्षणं दृढम् आसीत्, तौ च स्वपित्रोः प्रति प्रमाणयितुं प्रयत्नशीलौ आस्ताम् यत् तौ प्रथमश्रेण्याः अन्वेषकौ भवितुं समर्थौ स्तः।
तौ स्वपितुः सह अनेकेषु प्रकरणेषु अल्परूपेण साहाय्यं कृत्वा एतस्य प्रमाणं दत्तवन्तौ, किन्तु तयोः प्रथमं महत् सफलतं तदा प्राप्तं यदा तौ बेपोर्टनगरस्य टावरमान्सनस्य रत्नबन्धचोरीरहस्यं समाधातुं समर्थौ अभवताम्। एतस्य कथां प्रथमे पूर्ववर्तिनि ग्रन्थे “द हार्डी बोय्ज: द टावर ट्रेजर” इति वर्णितं यत् हार्डीबालकौ चोरीरहस्यं समाधातुं समर्थौ अभवताम् यदा बेपोर्टपुलिसः फेन्टन् हार्डीः अपि विस्मितः अभवत्।
“अहं सुष्ठु रहस्यं समाधातुं भोजनात् अपि प्रियं मन्ये,” इति फ्रैङ्कः हसित्वा उक्तवान्। “अत्र एव एकं रहस्यं उपस्थितम् अस्ति। आवां पुनः गच्छावः।”
बिफ् हूपरः स्वसहचरैः सह गृहं प्रति पुनः गच्छन्तं दृष्ट्वा कायरतायाः दोषं न लभितुम् इच्छन् आसीत्, तदा सः अनिच्छापूर्वकं स्वीकृतिं दातुं समर्थः अभवत्, यदा तेषां सर्वेषां विषयः वर्षावर्षणेन एकदा समाधातः अभवत्।
वात्यामेघाः गतघण्टायाः आकाशे संचिताः आसन्, गर्जनानि च मन्दं मन्दं श्रूयन्ते स्म। इदानीं चञ्चलः वायुः वृक्षशाखाः कम्पयन् अधोवनस्पतीनां मध्ये विषादपूर्वकं शब्दं करोति स्म। वर्षाबिन्दवः स्फुटिताः, ततः वात्या एकदा प्रचण्डरूपेण आविर्भूता। वर्षा प्रचण्डरूपेण पतितवती।
“मोटरसाइकलाः!” इति फ्रैङ्कः आक्रन्दितवान्।
स्वकोटकलरान् उन्नम्य, बालकाः घनतृणेषु धावित्वा यत्र तेषां यानानि स्थापितानि आसन् तत्र प्राप्तवन्तः।
“अहं गृहसमीपे एकं पुरातनं शालां दृष्टवान्,” इति जो उक्तवान्। “अस्माभिः यानानि आवरणे स्थापयितुं शक्यन्ते।”
गृहस्य पृष्ठभागे एकं परित्यक्तं शकटशाला आसीत्, तां प्रति ते बालकाः भारयुक्तानि मोटरसाइकलानि नीतवन्तः। यद्यपि शाला प्रायः पतनोन्मुखा आसीत्, तथापि छादनं सुष्ठु स्थितं आसीत्, यानानि च वर्षातः सुरक्षितानि आसन्।
“आगच्छत,” इति फ्रैङ्कः उक्तवान्, यदा मोटरसाइकलाः आवरणे स्थापिताः। “अस्माभिः गृहं प्रति पुनः गन्तव्यम्।”
सः मार्गं दर्शयित्वा, शालातः उद्घाटितस्थलं प्रति वर्षायां धावित्वा, जो अनुसृतवान्। अन्ये, क्षणं विलम्ब्य, तयोः पश्चात् आगतवन्तः।
गृहस्य पृष्ठद्वारं उद्घाटितं आसीत्, बालकाः सोपानानि आरुह्य गृहस्य आश्रयं प्राप्तवन्तः। ते एकस्मिन् कक्षे आसन् यः पाकशाला इति प्रतीतः आसीत्, यद्यपि वर्षा उद्घाटितवातायनैः तिर्यक् रेखाः प्रविशन्ति स्म, येषां काचाः बहुकालात् पूर्वं भग्नाः आसन्, तथापि ते वर्षातः आश्रयं प्राप्तवन्तः या पुनः प्रचण्डरूपेण पतितवती। वर्षा पुरातनगृहस्य छादने नादं करोति स्म, समीपस्थं शकटशालां च काले आकाशात् पतितवती। गर्जनानि च भयङ्कररूपेण नदन्ति स्म, प्रतिक्षणं च विद्युत्प्रभा अन्धकारे विलोमपट्टिकां विदारयति स्म।
चेत् स्वटोपीं, या आर्द्रा आसीत्, उतार्य तां शुष्कयितुं प्रयत्नं कृतवान्। अन्ये वातायनसमीपे स्थित्वा भीषणं वर्षापातं दृष्ट्वा आसन्।
ततः द्वितीयः चीत्कारः आविर्भूतः!
सः एकदा उच्चारितः, यदा कोऽपि बालकः न वदति स्म, सः प्रथमचीत्कारस्य अनुकृतिः आसीत्—कम्पमानः दीर्घः क्रन्दनः, यः तेषां शिरासु शोणितं स्थगयितुं प्रतीतः।
सः विलीनः एव, ततः भीषणं गर्जनं श्रुतम्, ततः वर्षा पुरातनगृहस्य छादने उन्मत्तरूपेण पतितवती।
नीरसे धूलिपूर्णे पाकशाले, बालकाः परस्परं दृष्ट्वा आसन्।
फ्रैङ्कः मौनं भञ्जितवान्।
“अहम् एतस्य तत्त्वं ज्ञास्यामि!” इति सः दृढतया उक्तवान्, गृहस्य अन्तःप्रदेशं प्रति गच्छन्।
“अहम् अपि,” इति जो उक्तवान्।
हार्डीबालकयोः उदाहरणेन साहसं प्राप्य, अन्ये तयोः पश्चात् सम्मिलिताः अभवन्।
फ्रैङ्कः द्वारं उद्घाट्य तत्परं कक्षं प्रविष्टवान्। सः अत्यन्तं नीरसः कक्षः आसीत्, यतः एकं वातायनं तक्षकैः आवृतं आसीत्, किन्तु यदा तेषां नेत्राणि अल्पप्रकाशे अभ्यस्तानि अभवन् तदा ते दृष्टवन्तः यत् कक्षस्य दूरस्थं द्वारं प्राङ्गणं प्रति गच्छति स्म। सः प्राङ्गणः न आसीत् यं ते पूर्वं गृहस्य अग्रभागे दृष्टवन्तः आसन्, किन्तु सम्भवतः सः पार्श्वद्वारं प्रति गच्छति स्म।
“अत्र किमपि नास्ति,” इति फ्रैङ्कः उक्तवान्। “अहं तान् सोपानान् अन्वेष्टुम् इच्छामि। सः क्रन्दनः गृहस्य उपरितलात् आगतः आसीत्।”
बालकाः कक्षं तीर्त्वा गतवन्तः। बहिः ते वर्षायाः शब्दं गर्जनानां च नियमितं नादं श्रुतवन्तः, यतः वात्या अधुना तीव्रतमा आसीत्। वातायनावरणेषु विद्यमानेषु छिद्रेषु ते प्रतिक्षणं विद्युत्प्रभायाः भयङ्करं दीप्तिं दृष्टवन्तः।
एकदा वायोः झंझावातः आविर्भूतः येन सम्पूर्णं गृहं कम्पितम् अभवत्। तेषां पृष्ठतः एकः तीव्रः भयङ्करः शब्दः श्रुतः येन प्रत्येकः बालकः आश्चर्येण उत्प्लुतः अभवत्।
ते परावृत्य दृष्टवन्तः।
तेषां पृष्ठतः द्वारं वायुना बलात् निरुद्धम् अभवत्। बिफ् हूपरः, यः समीपस्थः आसीत्, कुण्डीं गृहीत्वा द्वारं उद्घाटितुं प्रयत्नं कृतवान्। सः द्वारं बलात् आकृष्य प्रयत्नं कृतवान्, किन्तु द्वारं दृढं आसीत्।
“अस्माभिः बद्धाः अभवाम!” इति सः मन्दं उक्तवान्।
“अस्माभिः निर्गन्तुं शक्यते,” इति फ्रैङ्कः उक्तवान्। “अत्र पार्श्वप्राङ्गणे द्वारं भवितव्यम्।”
सः कक्षं तीर्त्वा प्राङ्गणं प्रविष्टवान्।
तस्मिन् एव क्षणे पुरातनगृहे एकः उन्मत्तक्रन्दनः श्रुतः। शून्यप्रतिध्वनयः तस्य प्रमाणं वर्धितवन्तः।
विद्युत्प्रभा पञ्चानां बालकानां विस्मितानां मुखानि प्रकाशितवती। ते एकमताः प्राङ्गणं प्रति धावितवन्तः। सः संकीर्णः स्थानः आसीत्, धूलिपूर्णः, तेषां पादाः सुप्तभूमौ गुरुतया नदन्ति स्म।
ध्वंसः!
प्राङ्गणस्य दूरस्थे अन्ते ते पतितं प्लास्टरं दृष्टवन्तः यत् महतीं राशिं भूमौ पतितवती। धूलिः सघनं उत्थित्वा संकीर्णं कक्षं आपूरितवती।
“जीवनाय धावत!” इति फ्रैङ्कः आक्रन्दितवान्।
किन्तु तस्य वाक्यं मुखात् निर्गतम् एव, ततः उपरितः एकः विदारणशब्दः श्रुतः। तेषां पादचारस्य कम्पनेन उपरितलस्य एकः महान् भागः पतितवान्। प्लास्टरे एकः विस्तृतः विदारः दृष्टः, ततः भीषणेन नादेन प्राङ्गणस्य अर्धं छादनं बालकेषु पतितवत्।
ते धूलिः लाठी प्लास्टरैः च आच्छादिताः अभवन् ये तेषां उपरि एतावत् प्रमाणेन पतिताः यत् ते भूमौ पतिताः। काष्ठानां विदारणं भयङ्करं च विदारणशब्दः अनुसृतवान्, येन सूचितं यत् छादनस्य अधिकः भागः पतितुं समर्थः अस्ति, ततः पूर्वापेक्षया अधिकः भीषणः नादः श्रुतः, यदा अन्यः ध्वंसराशिः तेषां उपरि पतितवान्।
किं पोलुक्कागृहं पतितुं समर्थम् आसीत्?