॥ ॐ श्री गणपतये नमः ॥

विचित्रसंदेशःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हार्डीकुमारौ प्रतीक्षितवन्तौ यत् परदिने तौ रहस्यमयस्य अपहरणस्य परिस्थितीनां विस्तृतान्वेषणे व्यस्तौ भविष्यतःकिन्तु तयोः आश्चर्याय, यदा तौ प्रातराशाय अधः आगतवन्तौ तदा तयोः पिता गतवान् इति ज्ञातवन्तौ

श्रीमती हार्डी तौ प्रकाशयितुं शक्तवती

सः प्रातःकाले एव गतवान्, कदा प्रत्यागमिष्यति इति उक्तवान्किन्तु सः किमपि सामग्रीं गृहीतवान्, अतः अहं मन्ये यत् सः अतीव दूरं गतवान्सः अद्य कदाचित् प्रत्यागमिष्यति।”

श्रीमती हार्डी स्वपत्युः आगमनगमनस्य अभ्यस्ता आसीत्, तस्याः किमपि आश्चर्यं जनयति स्मसा अजानात् यत् तस्य व्यवसायः तं बहूनि कार्याणि कर्तुं प्रेरयति यानि सतृष्णानि प्रतीयन्ते, किन्तु समये सति तेषां व्याख्या युक्तियुक्ता भवतिकिन्तु बालकौ विस्मितौ अभवताम्, यतः तौ प्रातः स्वपितरं द्रष्टुं प्रतीक्षितवन्तौ आस्ताम्, तथा आशां कृतवन्तौ यत् सः तयोः समक्षे योजनां प्रस्तोष्यतितौ निराशौ विद्यालयं गतवन्तौ

मार्गे तौ कैली इयोला मोर्टन् इति द्वे बालिके प्राप्तवन्तौ, ये तयोः विशेषमित्रे आस्ताम्कैली ॉ, कपिलनेत्रा कपिलकेशा बालिका, फ्रैङ्कस्य विशेषोत्साहस्य विषयः आसीत्, यः अन्यलिङ्गस्य प्रशंसाकारिणं नेत्रं क्षिप्तुं प्रवृत्तः आसीत्, यदा तु इयोला, पुष्टा कृष्णवर्णा बालिका, चेट् मोर्टन् इति तस्याः भ्रातुः भगिनी, “यथेष्टा, बालिकाइति जोस्य अनिच्छापूर्णे मते

चेट् स्वभगिनीं पोलुकास्थाने पूर्वशनिवासस्य घटनां विषये अकथयत्, सा कैलीं अकथयत्

भोः, अद्य प्रातः भूतान्वेषकाः कथं सन्ति?” इति कैली पृष्टवती

सुखिनःइति फ्रैङ्कः स्मितेन उत्तरं दत्तवान्

यूयं कियत् साहसिकाः बालकाः!” इति बालिका उक्तवती। “शून्यगृहात् पलायनं कुर्वन्तः!”

तत् गृहं शून्यं आसीत्!” इति जोः उत्साहेन उक्तवान्। “अहं मन्ये यत् यूयं मन्यध्वे यत् अस्माकं मोटरसाइकलस्य साधनानि स्वयमेव गतवन्ति!”

कश्चित् युष्मासु उत्तमं प्रहसनं कृतवान्यावत् यूयं विद्यालयं प्राप्नुथः तावत् प्रतीक्षध्वम्यः एतत् क्रीडां कृतवान् सः निश्चयेन सर्वेभ्यः कथयिष्यति।”

अहो, वयं सहिष्णवःयदि चेट् मोर्टन् अस्माकं सह आसीत् तर्हि अहं तं दोषं दत्तवान्एतत् तस्य प्रियविचाराणां अन्यतमम्।”

सः एतस्मिन् समये स्वस्य अलिबि प्रमाणयितुं शक्नोतिइति इयोला उक्तवती। “सः युष्माकं सह एव आसीत्, तथा गृहं प्राप्य यथा सः अकथयत् तथा अहं मन्ये यत् सः यथा कश्चित् भीतः आसीत्।”

किन्तु यदा बालकौ विद्यालयं प्राप्तवन्तौ तदा तौ अज्ञातवन्तौ यत् यद्यपि तयोः शैलगृहे अनुभवस्य वार्ता तयोः पूर्वमेव प्राप्ता आसीत्, तथापि कश्चन एतत् प्रहसनं कृतवान् इति दावां करोति स्मचेट् अन्ये बालकाः एतत् कौतुकं कथितवन्तः, किन्तु यद्यपि ते क्षणं प्रतीक्षितवन्तः यत् कश्चित् प्रहसनकारी आगत्य समग्रं घटनाक्रमं स्वीकर्तुं प्रयत्निष्यते, तथापि तादृशं किमपि अभवत्, तथा मध्याह्ने समये एतत् यथा पूर्वं रहस्यमयं आसीत् तथैव आसीत्

अहं मन्ये यत् एतत् प्रहसनं आसीत्इति जोः गृहमार्गे स्वीकृतवान्। “विश्वसितुं शक्नोमि, यदि एतत् अस्मासु कृतं प्रहसनं आसीत् तर्हि यः एतत् कृतवान् सः हास्यं कर्तुं विलम्बं कृतवान्।”

एतत् प्रहसनं भवितुं अतीव सुकृतं आसीत्अहं मन्ये यत् कश्चित् एतत् भूतकथा प्रारब्धवान् यत् जनाः पोलुकास्थानात् दूरं स्थापयितुं।”

यदि सर्वे यथा अस्माभिः प्राप्तं तथैव प्राप्नुवन्ति तर्हि अहं तान् दूरं स्थातुं दोषयामिविचित्राः आर्तनादाः चीत्काराः , भित्तीनां पतनं साधनपेटिकानां चौर्यं , एतत् अतीव सक्रियं भूतं यत् कार्ये अस्ति।”

अहं चिन्तयामि⁠—किम् एतत् तस्करैः सह सम्बन्धं अस्ति, जो?”

हार्डीकुमारौ परस्परं दृष्टवन्तौ

एषः विचारः!” इति जोः उक्तवान्। “अस्माभिः एकस्मिन् दिने द्वे अतीव विचित्रे घटने अनुभूतेकदाचित् ते परस्परं सम्बन्धं धरतः।”

कदाचित् एतत् केवलं संयोगःकिन्तु यदि चिन्तयसि तर्हि शैलगृहं तस्कराणां निवासस्थानं भवितुं शक्नोति यदि ते अन्यान् दूरं स्थापयितुं शक्नुवन्तितथा किं श्रेष्ठं यत् ते भूतकथां प्रारभन्ते?”

अहो, अहं एतत् चिन्तितवान्! अहं चिन्तयामि यत् पिता एतत् किं मन्यते।”

कदाचित् सः अद्य गृहे अस्तिवयं तस्मै एतत् कथयिष्यामः।”

किन्तु यदा तौ मध्याह्नभोजनाय गृहं प्रत्यागतवन्तौ तदा तौ अज्ञातवन्तौ यत् फेन्टन् हार्डी प्रत्यागतवान् सः विद्यालयस्य समाप्तौ गृहे आसीत्; तथा हार्डीकुमारौ यदा निशायां शयनाय गतवन्तौ तदा तयोः पितुः किमपि संदेशः आसीत्, कुत्र गतवान् इति किमपि सूचितम्यद्यपि तौ एतादृशैः आकस्मिकैः अभावैः अभ्यस्तौ आस्ताम्, तथापि तौ अस्पष्टं चिन्तितवन्तौ

अहं जानामि किमर्थम्इति फ्रैङ्कः परदिने प्रातः उक्तवान्, “किन्तु मम एषा भावना अस्ति यत् सर्वं सम्यक् अस्ति।”

अहमपि एवं मन्येनिश्चयेन, पिता पूर्वमपि एवं गृहात् गतवान् यत् कुत्र गतवान् इति उक्तवान्, तथा सः सर्वदा सम्यक् प्रत्यागतवान्किन्तु एतस्मिन् समये⁠—”

भविष्यति, वयं प्रतीक्षां करिष्यामःसः स्वव्यवसायं श्रेष्ठं जानाति, तथा दशसु एकं संभावना अस्ति यत् वयं निरर्थकं चिन्तां कुर्मः, किन्तु मम एषा भावना अस्ति यत् किमपि गूढं अस्ति।”

श्रीमती हार्डी तु भीता आसीत्

अहो, सः यदा वयं प्रतीक्षामहे तदा गृहं प्रविशिष्यतिइति सा आश्वासनपूर्वकं हसितवती। “युवां केवलं स्नैक्लेय् मामले कार्यं कर्तुं उत्सुकौकदाचित् सः अद्य तत्र कार्यं करोति, सः बहु सूचनां सह प्रत्यागमिष्यति।”

वयं इच्छावः यत् सः अस्मान् तत्र प्रवेशं दद्यात्इति जोः उत्तरं दत्तवान्

तथा विद्यालयात् बहिष्कुर्यात्! अहो, सः युष्माकं अन्वेषणकार्यं कर्तुं विरोधयति यावत् तत् युष्माकं अवकाशसमये भवति।”

अतः हार्डीकुमारौ एतत् सहिष्णुतया स्वीकृतवन्तौतौ सप्ताहस्य शेषं कालं स्वधैर्यं गोपितवन्तौ, विद्यालयकार्यं निष्ठापूर्वकं कृतवन्तौपरसप्ताहः अवकाशस्य आरम्भः आसीत्, तथा बालकौ कियन्तः दिनान् परीक्षासु निमग्नौ आस्ताम् यतः तयोः अन्वेषणकार्यस्य चिन्तनाय अधिकः समयः आसीत्

किन्तु शुक्रवासरे अपराह्ने तयोः पितुः अभावस्य रहस्यं विचित्रं परिवर्तनं प्राप्तवान्

तौ विद्यालयात् प्रत्यागतवन्तौ यदा तयोः माता जीवनगृहे उपविष्टा आसीत्, सा सावधानतया एकं पत्रं परीक्षमाणा आसीत् यत् सा एव प्राप्तवती आसीत्

अत्र आगच्छत, बालकौइति सा उक्तवती, यदा तौ गृहं प्रविष्टवन्तौ। “अहं युष्मान् इदं द्रष्टुं इच्छामि तथा युष्माकं मतं श्रोतुम्।”

सा पत्रं फ्रैङ्काय दत्तवती

किम् एतत्?” इति सः शीघ्रं पृष्टवान्। “पितुः संदेशः?”

एतत् तस्य एव भवितुम्।”

हार्डीकुमारौ पत्रं पठितवन्तौएतत् पेन्सिलेन विदारितपत्रे लिखितम् आसीत्, तथा लेखः फेन्टन् हार्डी इति प्रतीयते स्मपत्रे लिखितम् आसीत्:

अहं कियन्तः दिनान् गृहं प्रत्यागमिष्यामिचिन्तां मा कुरुत।”

एतत् अन्वेषकेण हस्ताक्षरितम् आसीत्एतावत् एवकुत्र सः आसीत् इति किमपि आसीत्, पत्रं कदा लिखितम् इति किमपि आसीत्

कदा एतत् प्राप्तवती?” इति फ्रैङ्कः पृष्टवान्

एतत् अपराह्ने डाकेन आगतम्एतत् मम नाम्नि आसीत्, तथा लिफाफे बेपोर्ट् इति मुद्रा आसीत्।”

चिन्तां कर्तुं किम् अस्ति?” इति जोः पृष्टवान्। “एतत् तस्य किमपि श्रुत्वा श्रेयः।”

किन्तु अहं निश्चिता अस्मि यत् एतत् तस्य एव।”

किमर्थम्?”

युष्माकं पिता मया सह एकं गूढं चिह्नं नियोजितवान् यत् सः स्वहस्ताक्षरस्य अधः सर्वदा स्थापयिष्यति यदा कदापि सः मम प्रति एवं लिखिष्यतिसः सर्वदा भीतः आसीत् यत् जनाः स्वनाम्नः अनुकरणं कृत्वा एतादृशानि पत्राणि लेखिष्यन्ति तथा कागदानि वा सूचनां वा प्राप्स्यन्ति यत् ते प्राप्तुं योग्याःअतः वयं एतत् चिह्नं नियोजितवन्तौ यत् सः स्वनाम्नः अधः सर्वदा स्थापयिष्यति।”

फ्रैङ्कः पत्रं पुनः गृहीतवान्

अत्र चिह्नं अस्तिकेवलं तस्य हस्ताक्षरम्।”

एतत् तस्य हस्ताक्षरं भवितुम्यदि , तर्हि एतत् अतीव उत्तमं अनुकरणम्तथा कदाचित् सः गूढं चिह्नं स्थापयितुं विस्मृतवान्, यद्यपि एतत् तस्य स्वभावः आसीत्।”

श्रीमती हार्डी स्पष्टं चिन्तिता आसीत्

यदि सः लिखितवान् तर्हि कः लिखितवान्?” इति जोः पृष्टवान्

युष्माकं पितुः बहवः शत्रवः सन्तितस्य गृहीतानां अपराधिनां बन्धवः सन्ति, तथा अपराधिनः ये स्वदण्डं प्राप्तवन्तः मुक्ताः अभवन्यदि कश्चित् दुष्टं कार्यं कृतवान् तर्हि एतत् पत्रं अस्मान् सन्देहात् रक्षितुं तथा अन्वेषणं विलम्बयितुं प्रेषितम्।”

दुष्टं कार्यम्!” इति फ्रैङ्कः उक्तवान्। “त्वं मन्यसे यत् पितुः किमपि अभवत्?” इति सः अधिकं पृष्टवान्, तस्य मुखं भयेन व्याप्तम् आसीत्

सः गूढं चिह्नं स्वहस्ताक्षरस्य अधः स्थापितवान् इति तत् मां चिन्तितां करोतिएतादृशं पत्रं प्रेषयितुं कस्यापि अन्यः उद्देशः कः भवितुं शक्नोति, यदि अस्मान् तस्य अन्वेषणात् रोद्धुम्?”

भवतु, सः एतत् पत्रं लिखितवान् वा , वयं तस्य अन्वेषणं प्रारभिष्यामःइति फ्रैङ्कः दृढतया उक्तवान्। “सः केवलं उक्तवान् यत् तस्य विषये चिन्तां मा कुरुतसः अस्मान् तस्य अन्वेषणं कर्तुं आदिष्टवान्यदि सः वस्तुतः एतत् पत्रं लिखितवान् तर्हि सः वक्तुं शक्नोति यत् वयं आज्ञां अतिक्रमितवन्तःतथा गूढचिह्नस्य अभावः सर्वं भिन्नं करोति।”

अहं वदामि यत् वयं तस्य अन्वेषणं करिष्यामः!” इति जोः उक्तवान्। “अवकाशः परसप्ताहे आरभ्यते, तथा अस्माकं बहुः समयः अस्ति यत् वयं तस्य अन्वेषणं करिष्यामः।”

तावत् प्रतीक्षध्वम्इति श्रीमती हार्डी उक्तवती। “कदाचित् सः तावत् प्रत्यागमिष्यति।”

किन्तु यदा सा पुनः पत्रं दृष्टवती तथा हस्ताक्षरं दृष्टवती, यत् विचित्ररूपेण गूढचिह्नं विना आसीत्, तदा तस्याः भावना यत् फेन्टन् हार्डी दुष्टं कार्यं प्राप्तवान् इति वर्धिता


Standard EbooksCC0/PD. No rights reserved