॥ ॐ श्री गणपतये नमः ॥

अडेलिया अप्पलगेटस्य प्रशंसाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

तस्यां दिवसायां अप्पलगेटगृहस्य पुस्तकालये टावरनिधेः गूढस्य पटः अवरूढः

हार्डीकुमारौ स्वपितरं प्रति सीधं गतवन्तौ यत् निधिः प्राप्तः इति कथां कथयितुम्, फेन्टन् हार्डी हर्ड् अप्पलगेटं तथ्यैः अवगतं कर्तुं विलम्बं कृतवान्तयोः मध्ये, ते चीफ् कोलिग् डिटेक्टिव् स्मफ् हेन्री बिन्सन् इति सर्वेभ्यः एकं लघु आश्चर्यं व्यवस्थापितवन्तौहर्ड् अप्पलगेटस्य आमन्त्रणेन, चीफ् बिन्सन् महोदयं टावरमन्शन् प्रति आनयत्, "अधिकप्रमाणैः साक्षात्कर्तुम्" इति फेन्टन् हार्डी मधुरं उक्तवान्

चीफ् कोलिग् डिटेक्टिव् स्मफ् स्वबन्दिनं मध्ये कृत्वा पुस्तकालयं प्रविष्टवन्तौते विश्वासेन आशंसन्ते स्म यत् अप्पलगेटमहोदयः कानिचन नूतनतथ्यानि अन्विष्टवान् यत् दुर्भाग्यशालिनः रक्षकस्य विषये जालं दृढीकर्तुं शक्नुयात्, ते कक्षं प्रविष्टाः तदा प्रथमतः तां धारणां निराकर्तुं किमपि नासीत्

हर्ड् अप्पलगेटः अडेलिया अप्पलगेटः विशालपुस्तकालयमेजस्य समीपे उपविष्टौ, तैः सह श्रीमान् हार्डी तस्य पुत्रौ आसीत्चीफ् कोलिगः प्रथमतः मेजस्योपरि पतितं गुन्नीसैकं अवलोकितवान्

"भोः, अप्पलगेटमहोदय," इति चीफः उक्तवान्, स्वयं स्वीयेन टोपेन वायुं प्रवाहयन्, यथा सदा। "बिन्सन् महोदयं आनयम्, यथा त्वं याचितवान्।"

"शोभनम्यथा अहं त्वां उक्तवान्, अस्मिन् प्रकरणे कानिचन नूतनप्रमाणानि प्राप्तानि।"

"अहं जानामि स्म यत् किमपि प्रकटीभविष्यति," इति स्मफः गर्जितवान्

" यत् किमपि नूतनप्रमाणानि आवश्यकानि, निश्चयेन," इति चीफः उक्तवान्। "अस्माकं अयं पुरुषः मृतप्रायः अस्ति, यथा अस्तितस्य जगति कोऽपि अवसरः नास्तिपरन्तु अपि, प्रबलप्रकरणं कर्तुं एव शोभनम्।"

"अहं भयं करोमि यत् त्वं मां अवगच्छसि," इति हर्ड् अप्पलगेटः अग्रे गतवान्। "एतानि नूतनप्रमाणानि बिन्सन् महोदयं मुक्तं करिष्यन्तितस्मिन् मुक्ते सति, अहं तं पुनः स्वीये सेवायां नियोक्तुं इच्छामि।"

"किम्?" इति चीफ् कोलिगः आश्चर्येण उक्तवान्

"किं त्वं कथयसि?" इति स्मफः उक्तवान्

"चोरीकृतवस्तूनि प्राप्तानि।"

"नहि!"

"अत्र अस्ति," इति फेन्टन् हार्डी उक्तवान्, उत्थाय गुन्नीसैकं मेजस्योपरि उल्टं कृत्वामणयः मेजस्योपरि लुठन्तः टिण्टिणायन्तः , ततः बन्धपत्राणां पुटकानां कर्कशध्वनिः

"कुत्र प्राप्तम्?" इति चीफः पृष्टवान्। "एतत् तं मुक्तं करोतिसः तत् कुत्रचित् गुप्तं कृतवान्।"

"वस्तूनि यत्र जैक्ली गुप्तं कृतवान् इति उक्तवान्, तत्र प्राप्तानिपुरातने टावरे।"

"परन्तु पुरातनः टावरः उच्चं नीचं अन्विष्टः।"

"एकाधिकाः 'पुरातनाः टावराः' सन्ति," इति श्रीमान् हार्डी अग्रे गतवान्। "केवलं तदा अस्माभिः तत् चिन्तितम्तत् पुरातने जलटावरे प्राप्तम्, जंक्शनस्य समीपे, यत्र जैक्ली कार्यं करोति स्म।"

चीफ् कोलिगः आश्चर्येण मूकः अभवत्सः स्मफं अवलोकितवान्, यस्य हनुः आश्चर्येण पतिता आसीत्

"कः तत् प्राप्तवान्?" इति स्मफः अन्ते पृष्टवान्

"एतौ द्वौ बालकौ," इति अप्पलगेटमहोदयः उक्तवान्, हार्डीकुमारौ दर्शयन्। "ते अद्य प्रातः तत् प्राप्तवन्तौ।"

"ते बालकौ?" इति चीफ् कोलिगः उपहासेन उक्तवान्। "अहं तत् विश्वसिमि।"

"भोः, अत्र वस्तूनि सन्ति यत् तत् सिद्ध्यति," इति फेन्टन् हार्डी कठोरं उक्तवान्

"अहं स्वमणिभूषणानि प्राप्तवती, तेषां कृते धन्यवादाः," इति अडेलिया अप्पलगेटः तीव्रस्वरेण उक्तवान्। "ते सर्वेभ्यः युष्मभ्यः चतुरतरौ आस्ताम्यदि ते भवेयुः, वस्तूनि कदापि प्राप्तानि भवेयुःअहं या तान् पुरातनं टावरं अन्वेष्टुं दातुम् इच्छामि स्म, या तेषां प्रति क्रूरं उक्तवतीकिम्, तौ वास्तविकौ डिटेक्टिवौ, उभौ अपि।"

टावरगूढस्य निराकरणानन्तरं सर्वेषां वार्तालापे उत्साहे , हार्डीकुमारौ यां प्रशंसां प्राप्तवन्तौ, तां अडेलिया अप्पलगेटस्य एतत् वचनं तुल्यं नासीत्

"भोः," इति चीफ् कोलिगः उक्तवान्, स्वशिरः कण्डयन्, "अहं आघातितः भविष्यामि!"

सः स्मफं अवलोकितवान्

"अहम् अपि आघातितः भविष्यामि," इति स्मफः उक्तवान्

"एतत् सर्वं जयति," इति चीफः उक्तवान्

"जयति," इति तस्य विश्वासपात्रः उक्तवान्

"मौनं भव!" इति चीफः कठोरं उक्तवान्। "कः त्वां किमपि वक्तुं याचितवान्?"

" कःचित्।"

"तर्हि, मौनं भवभवान् उत्तमः डिटेक्टिवः! किमर्थं त्वं तत् चिन्तितवान्? पुरातनः टावरः! निश्चयेन सः पुरातनं जलटावरं अभिप्रेतवान्अन्यत् किम् अभिप्रेतवान्? परन्तु त्वं तत् चिन्तितवान्शतवर्षेषु अपि⁠—त्वं तत् चिन्तितवान्भवान् कः प्रकारः डिटेक्टिवः? अत्र एकं प्रकरणं आसीत् यत् .बी.सी. इव सरलम् आसीत्, त्वं तत् चिन्तितवान्त्वं स्वयं द्वाभ्यां बालकाभ्याम् पराजितः!"

स्मफः स्वयं लज्जितः आसीत्, यद्यपि सः प्रलोभनेन संघर्षं करोति स्म यत् चीफं पृच्छेत् किमर्थं सः अपि जलटावरं चिन्तितवान्परन्तु सः तां प्रवृत्तिं निरोधितवान्, तेन निश्चयेन चीफः तं धृष्टतायाः अवज्ञायाः कष्टं दत्तवान्

"आम्," इति हर्ड् अप्पलगेटः उक्तवान्, "हार्डीकुमारौ निधिं प्राप्तवन्तौअहं चिन्तयामि यत् त्वं स्वीकरिष्यसि यत् बिन्सन् महोदयः मुक्तःव्यक्तिगतरूपेण, अहं सन्तुष्टः अस्मि यत् सः चोर्यस्य विषये किमपि जानाति स्म, अहं तस्य प्रति क्षमापयितुं इच्छामि यत् अहं याः अन्याय्याः शङ्काः कृतवान्बिन्सन् महोदय, किं त्वं मां तव हस्तं स्प्रष्टुं दास्यसि?"

कम्पमानः, हेन्री बिन्सनः अग्रे गतवान्तस्य मुखं अविश्वास्यायाः आशायाः प्रकाशेन प्रकाशितम् आसीत् यतः सः निधेः प्राप्तेः विषये श्रुतवान्

"अहं वास्तविकरूपेण मुक्तः अस्मि?" इति सः पृष्टवान्। "अहं जानामि स्म यत् विषयाः मम विरुद्धं दुष्टाः आसन्अहं कदापि आशां कृतवान्⁠—"

"अहं चिन्तयामि यत् त्वं इदानीं मुक्तः भविष्यसि," इति चीफ् कोलिगः अनिच्छया उक्तवान्

"निश्चयेन औपचारिकताः भविष्यन्ति," इति फेन्टन् हार्डी उक्तवान्। "परन्तु अहं निश्चितः अस्मि यत् अभियोगः चलिष्यतिएतस्य निधेः प्राप्तिः रेड् जैक्लीस्य कथां आरम्भतः अन्तं यावत् सत्यां सिद्ध्यति।"

"परन्तु ते नवशतडलराः किम्?" इति स्मफः सन्देहेन पृष्टवान्

बिन्सन् महोदयः सीधः अभवत्

"अहं क्षमापयामि," इति सः उक्तवान्, "परन्तु अद्यापि अहं तत् व्याख्यातुं शक्नोमिअहं किञ्चित् दिनेषु व्याख्यातुं शक्नोमि, परन्तु अहं तस्य धनस्य विषये मौनं धारयितुं प्रतिज्ञां कृतवान्एतत् पूर्णतया निजविषयः।"

"अहं चिन्तयामि यत् अस्माभिः तेन चिन्तितव्यम्," इति हर्ड् अप्पलगेटः आक्षेपं कृतवान्। "अहं निधिं परीक्षितवान्, सर्वं अत्र अस्तिसर्वे बन्धपत्राः सर्वाणि मणिभूषणानि किमपि लुप्तम्नवशतडलराणां विषये, तत् बिन्सन् महोदयस्य स्वकीयः विषयः।"

अनिच्छया, स्मफः मौनं प्राप्तवान्

"किं त्वं पुनः मम सेवायां आगमिष्यसि, बिन्सन् महोदय?" इति हर्ड् अप्पलगेटः पृष्टवान्। "निश्चयेन, अहं अत्यन्तं संवेदनशीलः अस्मि, यतः त्वं अन्याय्यरूपेण आरोपितः आसीः, अहं तत् सुधार्तुं इच्छामियदि त्वं पुनः टावरमन्शनस्य रक्षकरूपेण आगमिष्यसि, अहं तव वेतनं वर्धयिष्यामि, अहं त्वां पुनः तस्य काले यत् त्वं दूरे आसीः तस्य वेतनं स्वीकर्तुं बाधयिष्यामि।"

"किम्," इति बिन्सन् महोदयः स्तम्भितः उक्तवान्, "एतत् त्वया शोभनं कृतम्, अप्पलगेटमहोदयनिश्चयेन अहं पुनः आगमिष्यामि, अहं प्रसन्नः भविष्यामिएतत् मम पत्न्याः पुत्र्याः ⁠—पेरीस्य विषये महत्त्वपूर्णं भविष्यतिसः पुनः विद्यालयं गन्तुं शक्नोति।"

"शोभनम्!" इति जो हार्डी आवेगेन उक्तवान्, स्वजानुं ताडयन्ततः, स्वयं प्रति ध्यानं आकृष्टं इति ज्ञात्वा, सः पुनः आसने निमग्नः, लज्जितः

"हार्डीकुमारयोः विषये," इति हर्ड् अप्पलगेटः अग्रे गतवान्, "यतः तौ निधिं प्राप्तवन्तौ⁠—"

"वास्तविकौ डिटेक्टिवौ," इति अडेलिया तीव्रस्वरेण उक्तवान्। "वास्तविकौ डिटेक्टिवौ, उभौ अपि! चतुरौ बालकौ!"

"आम्, तौ किञ्चित् वास्तविकं डिटेक्टिवकार्यं दर्शितवन्तौ, अहं आशंसे यत् तौ स्वपितुः पदचिह्नानुगामिनौ भविष्यतःपरन्तु, यथा अहं कथयामि, तौ निधिं प्राप्तवन्तौ, अतः निश्चयेन तौ पुरस्कारं प्राप्स्यतः।"

"एकसहस्रं लराः!" इति डिटेक्टिव् स्मफः आश्चर्येण उक्तवान्

"लराः, स्मफ् महोदय⁠—लराः!" इति अडेलिया अप्पलगेटः कठोरं उक्तवान्। "कृपया अपशब्दं मा वदतु, टावरमन्शने ।"

"एकसहस्रं लोहपुरुषाः!" इति स्मफः अवज्ञाय उक्तवान्। "एकसहस्रं गोलाः स्थूलाः रसवन्ताः लराः द्वाभ्यां बालकाभ्याम्! एवं वास्तविकः डिटेक्टिवः यथा अहम्⁠—!"

तस्य चिन्ता तस्य कृते अतिशयः आसीत्सः स्वशिरः हस्तयोः निधाय उच्चैः करुणध्वनिं कृतवान्

फ्रैंक् जो परस्परं द्रष्टुं शक्तवन्तौतौ स्वयं हास्यं निरोधितुं कष्टं अनुभवन्तौ आस्ताम्

"आम्, एकसहस्रं लराः," इति हर्ड् अप्पलगेटः अग्रे गतवान्। "अहं इदानीं चेकान् लिखिष्यामिप्रत्येकाय पञ्चशतं।"

ततः सः स्वीयं फाउण्टेन्पेनं निष्कासितवान्, मेजस्य एकस्य कोष्ठकात् चेकबुकं गृहीतवान्, ततः शान्तिः लेखनीपत्रस्य कर्कशध्वनेन भग्नाहर्ड् अप्पलगेटः द्वौ चेकौ लिखितवान्, प्रत्येकं पञ्चशतडलराणां, तौ बालकाभ्यां दत्तवान्फ्रैंक् जो तौ स्वीकृत्य धन्यवादं दत्त्वा, तौ मुद्रित्वा स्वीयेषु पाकेटेषु स्थापितवन्तौ

"एतत् , अहं चिन्तयामि," इति अप्पलगेटमहोदयः समाप्तवान्, "टावरचोर्यस्य गूढस्य समाप्तिः।"

"हार्डीकुमारयोः धन्यवादाः!" इति तस्य भगिनी उक्तवान्। "वास्तविकौ डिटेक्टिवौ, उभौ अपिअहं तौ कदाचित् रात्रिभोजाय आमन्त्रयिष्यामि।"


Standard EbooksCC0/PD. No rights reserved