मध्याह्नभोजनम्, मोटरसायकलाः—सर्वं विस्मृतम्!
उन्मत्तेन हर्षनादेन सह फ्रैङ्क् प्रवाहस्य दक्षिणपार्श्वे स्थितं तटं प्रति धावितुम् आरभत। तस्य पृष्ठतः जो धावन् आसीत्।
ते तृणमयम् ढल्वं प्रति धावितवन्तः यावत् तारपाशं प्राप्तवन्तः। ते तस्मिन् अधिरूढाः, वस्त्राणां विदारणं निरीक्ष्य। ते रेलपथस्य पार्श्वे स्थितं भस्ममार्गं प्रति धावितवन्तः।
“यदि वयं भ्रान्ताः स्मः, फ्रैङ्क्?” जोः श्वासविकलः अवदत्।
“वयं भ्रान्ताः न भवितुं शक्नुमः। अहं निश्चितं जानामि यत् जैक्लेयस्य तात्पर्यम् आसीत्। पुरातनः गोपुरः। सः पुरातनः जलगोपुरः एव आसीत् यस्य तात्पर्यं सः सर्वदा कृतवान्। सः व्याख्यातुं समयं न प्राप्तवान्।”
हार्डी-कुमारौ उत्साहेन कम्पमानौ आस्ताम्।
तौ जलगोपुरं प्राप्तुं न शक्नुतः इति प्रतीयते स्म। तौ भस्ममार्गेण सर्वेण वेगेन धावितवन्तौ, किन्तु गोपुरः दूरस्थः एव प्रतीयते स्म।
“यदि वयं रहस्यं प्राप्तवन्तः एव, जो!”
“तत् श्रीमान् रॉबिन्सन्-स्य दोषमुक्तिं करिष्यति—”
“वयं पुरस्कारं प्राप्स्यामः—”
“पिता अस्मासु गर्वं करिष्यति।”
एताः चिन्ताः तयोः नवं बलं दत्तवत्यः तयोः आशाः उच्चाः आसन् यदा तौ गोपुरस्य समीपं प्राप्तवन्तौ।
निर्माणं पट्टिकानां समीपात् निराशायाः सह उत्थितम्। समीपस्थाने तत् अधिकं जीर्णं, अधिकं दुरवस्थायां आसीत् यत् तयोः कल्पनातः अपि अधिकम्। पुरातनः गोपुरः कियत्कालात् त्यक्तः आसीत्, स्थानकस्य समीपे स्थितं नूतनं जलाधारं प्रति। तत् भयङ्करं शिथिलं आसीत्। शिखरं प्रति नयन्ती सीढी इतिः न्यूनाः आसन् यत् प्रथमं तौ भीतौ आस्तां यत् तौ आरोहितुं न शक्नुतः इति।
“यदि जैक्लेयः एतां सीढीं आरूढः, वयम् अपि तत् कर्तुं शक्नुमः,” फ्रैङ्क् अवदत्, यदा सः अधः श्वासविकलः स्थितः। “चलामः।”
सः शिथिलां सीढीं आरोहितुम् आरभत।
सः चतुरः पङ्क्तीन् आरूढः एव यदा भयङ्करः ध्वनिः श्रुतः!
“सावधानः भव!”
फ्रैङ्क् उपरिस्थितां पङ्क्तिं धृतवान्, यदा एका पङ्क्तिः तस्य भारेण भग्ना। सः क्षणं मध्याकाशे लम्बितः, ततः पादौ उपरि आकृष्य अग्रिमां पङ्क्तिं प्रति स्थापितवान्। एषा दृढतरा आसीत्, सः गन्तुं शक्तवान्।
“सर्वाः न भञ्जय,” जोः अवदत्। “अहम् अपि एतस्य भागः भवितुम् इच्छामि।”
फ्रैङ्क् सीढीं आरोहितवान्। कदाचित्, यदा सः स्थानं प्राप्तवान् यत्र पङ्क्तिः भग्ना आसीत्, सः स्वयं उपरि आकृष्टवान्, किन्तु अन्ते सः शिखरस्य समीपं प्राप्तवान्। सीढी जलाधारस्य पार्श्वे शिखरं प्रति गच्छति स्म, महतः पात्रस्य शिखरं प्रति, तत्र च एकं गुप्तद्वारम् आसीत्।
हार्डी-कुमारौ अधः न अवलोकितवन्तौ। तौ अधुना भूमेः उपरि उच्चस्थौ आस्तां, पुरातनः जलगोपुरः भयङ्करं चलन् आसीत्। तौ स्वस्य भयं ज्ञातवन्तौ, यतः गोपुरः पुरातनः आसीत् तौ सह पतितुं शक्नुतः इति। किन्तु एषा चिन्ता तौ निरुद्धुं न शक्तवती, अन्ते फ्रैङ्क् अन्तिमां पङ्क्तिं प्राप्तवान् गोपुरस्य उपरिस्थितं तलं प्राप्तवान्। सः परिवर्त्य जों सहायितवान्।
तयोः अधः देशः आसीत्, हरितानि क्षेत्राणि सुव्यवस्थितानि, दूरे श्वेताः पट्टिकाः, रेलपट्टिकाः सूर्यप्रकाशे दीप्यमानाः। वायुः गोपुरस्य शिखरे अधिकः प्रबलः आसीत्, सः तयोः कर्णयोः शीत्कारं कृतवान्। शिथिलं निर्माणं तयोः प्रत्येकं चलनेन सह चलन् आसीत्।
गुप्तद्वारं बद्धम् आसीत्। फ्रैङ्क् तत्र गत्वा तत् आकृष्टवान्, किन्तु काष्ठं गुरु आसीत् जोः सहायितवान्। तयोः मध्ये, तौ उत्थापितवन्तौ, एकं अन्धकारं प्रदेशं प्रकटितवन्तौ यत् त्यक्तस्य जलगोपुरस्य गह्वरं प्रति नयति स्म।
जलाधारस्य उपरिस्थितं भागं चतुःपादोन्नतं आसीत्, तलं वा मुख्यं भागं स्थूलेन तलेन विभक्तम् आसीत्। फ्रैङ्क् स्वयं उद्घाटनेन अधः अवतारितवान्, तस्य अनुजः शीघ्रम् अनुगतवान्। तौ जलाधारस्य छादनस्य अधः नमित्वा अन्धकारे परितः अवलोकितवन्तौ।
“तत् अत्र एव भवितुम् अर्हति। अन्यत्र सः वस्तूनि गूढानि कर्तुं न शक्तवान् इति,” फ्रैङ्क् अवदत्।
“तर्हि तत् अन्वेषयामः। अहं इच्छामि यत् वयं स्वस्याः प्रकाशयन्त्रिकाः आनीतव्याः आसन्।”
फ्रैङ्क् तु अग्निशलाकाः आनीतवान्। सावधानतया सः एकां प्रज्वालितवान्। ततः हस्तपादाभ्यां सर्पन् सः गोपुरस्य अन्धकारं प्रति अग्रे गतवान्।
अग्निशलाकायाः मन्दे प्रकाशे तौ दृष्टवन्तौ यत् स्थानं अर्धपूर्णं कचरेण आसीत्। पुरातनानि काष्ठानि, विविधानि लोहखण्डानि, पीडितानि टिनपात्राणि, क्रोबाराः, अन्यानि च वस्तूनि गोपुरस्य सर्वेषु भागेषु अव्यवस्थितानि आसन्।
किन्तु गूढस्य लूटस्य कोऽपि चिह्नं न आसीत्।
“तत् अत्र कुत्रचित् भवितुम् अर्हति!” जोः दृढतया अवदत्। “सः तत् उद्घाटने न त्यक्तवान् इति। सम्भवतः तत् एतस्य सर्वस्य कचरस्य पृष्ठे अस्ति।”
फ्रैङ्क् अग्निशलाकां धृतवान्। तौ सावधानौ आस्तां, यतः स्थानं शुष्कं आसीत्, किञ्चित् असावधानता सर्वं स्थानं अग्निपिण्डं कर्तुं शक्तवती यस्मात् निर्गमनं न स्यात्। प्रकाशे तु जोः उन्मत्ततया अन्वेषितवान्, पुरातनानि पात्राणि, काष्ठखण्डानि, काष्ठानि च उत्क्षिप्य।
गोपुरस्य शिखरस्य एकः पार्श्वः अन्वेषितः किन्तु निष्फलः। ततः दूरस्थे पार्श्वे तौ दृष्टवन्तौ यत् काष्ठखण्डानि विचित्रेण प्रकारेण स्थापितानि आसन्। तानि अव्यवस्थितानि न प्रतीयन्ते स्म, किन्तु किमपि गूढं कर्तुं स्थापितानि इति प्रतीयते स्म।
अस्थिप्राप्त्यर्थं कुक्कुरः इव जोः तत् प्रति गतवान्। उन्मत्ततया सः काष्ठखण्डानि अपसारितवान्।
तत्र, काष्ठेन निर्मिते एकस्मिन् गूढस्थाने एकं कोषः आसीत्। सः सामान्यः गुन्नीसकोषः आसीत्, किन्तु यदा जोः तं बहिः आकृष्टवान् तदा सः ज्ञातवान् यत् तयोः अन्वेषणं समाप्तम् आसीत्।
“वयं तत् प्राप्तवन्तः!” सः उल्लासितः अवदत्।
“गोपुरस्य निधिः!”
“तत् एव भवितुम् अर्हति।”
जोः गुन्नीसकोषं गुप्तद्वारस्य अधः प्रकाशं प्रति बहिः आकृष्टवान्। तौ जलगोपुरस्य उपरिस्थितं तलं प्रति गन्तुम् अपि न प्रतीक्षितवन्तौ।
“शीघ्रं कुरु!” फ्रैङ्क् अवदत्, यदा कम्पमानैः अङ्गुलिभिः जोः कोषं उद्घाटितुम् आरभत।
सः सूत्रेण बद्धः आसीत्, जोः दृढान् ग्रन्थीन् आकृष्टवान्। अन्ते तु सूत्रं पतितम्, कोषः शिथिलः अभवत्।
जोः स्वस्य हस्तं कोषस्य गह्वरे प्रवेशितवान् सः प्रथमं रत्नानां पुरातनं कङ्कणं निर्गतवान्।
“आभरणानि!”
“बन्धपत्राणि कथम्?”
पुनः जोः कोषे हस्तं प्रवेशितवान्। तस्य अङ्गुलयः एकं स्थूलं पुटकं स्पृष्टवत्यः। सः तं निर्गतवान् पुटकं दीर्घैः गम्भीरैः दस्तावेजैः निर्मितः आसीत्, रबरबन्धनेन बद्धः। बाह्यदस्तावेजस्य पृष्ठे, यदा तौ प्रकाशं प्रति धृतवन्तौ, तौ पठितवन्तौ यत् तत् $5,000 मूल्यस्य नगरस्य बेपोर्ट-स्य विनिमययोग्यं बन्धपत्रम् आसीत्।
“तत् निर्णीतम्,” फ्रैङ्क् अवदत्। “वयं निधिं प्राप्तवन्तः।”
कुमारौ परस्परं विजयेन अवलोकितवन्तौ।
“जैक्लेयः मिथ्या न अवदत्। सः वस्तूनि पुरातने गोपुरे गूढानि कृतवान्। श्रीमान् रॉबिन्सन् तेन सह सङ्घटितः न आसीत् तत् गूढं कृत्वा न प्राप्तवान् इति,” जोः चिन्तितवान्। “वयं सर्वं विषयं निर्णेतुं शक्नुमः।”
“तर्हि आरभामः!” फ्रैङ्क् अवदत्। “सर्वदिनं अत्र उपविश्य स्वयम् अभिनन्दनं कर्तुं न उचितम्। अस्माभिः बेपोर्ट-प्रति शीघ्रं गत्वा एतं निधिं एप्पल्गेट-परिवाराय दातव्यः।”
शीघ्रं सः गुप्तद्वारेण उपरि आरूढः, जोः निधिकोषं तस्मै प्रदत्तवान्। फ्रैङ्क् कोषं सावधानतया एकस्मिन् पार्श्वे स्थापितवान्, ततः स्वस्य अनुजं गोपुरस्य शिखरं प्रति सहायितवान्। ततः सः निधिकोषं स्वस्य कटिसूत्रे बद्धवान्, यतः सः सीढीं अवरोहितुं द्वाभ्यां हस्ताभ्यां पूर्णतया उपयोक्तुं शक्नुयात्।
तौ स्वस्य महत्त्वपूर्णस्य आविष्कारेण, सर्वेषां निष्फलान्वेषणदिनानां समाप्तेः ज्ञानेन च उत्तेजितौ आस्तां यत् तौ सीढीं अत्यन्तवेगेन अवरोहितवन्तौ। सीढ्याः अन्तिमे द्वे पङ्क्ती फ्रैङ्क्-स्य पादाभ्यां भग्ने, तौ षट्पादोन्नतं पतनं कर्तुं बाध्यौ भूमिं प्राप्तुं, किन्तु तौ तत् निरीक्ष्य न। तौ उत्थाय शीघ्रं स्वस्याः मोटरसायकलाः प्रति धावितवन्तौ याः पर्वतस्य पार्श्वे दूरे स्थिताः आसन्।
“वयं तान् दर्शितवन्तः, न वा?” जोः श्वासविकलः अवदत्।
“अहं वदामि यत् वयं दर्शितवन्तः! हे बालक, एतत् सर्वान् आश्चर्यचकितान् न करिष्यति वा?”
“अधुना अहं इच्छामि यत् पिता अस्मान् अन्वेषकाः भवितुं न योग्याः इति न वदेत्!”
“प्रतीक्षां कुरु यावत् एडेलिया एप्पल्गेट् स्वस्याः आभरणानि पुनः प्राप्नोति। सा अस्मासु विषये स्वस्य मतं परिवर्तयिष्यति।”
“प्रतीक्षां कुरु यावत् हर्ड् एप्पल्गेट् स्वस्य बन्धपत्राणि पुनः प्राप्नोति। प्रतीक्षां कुरु यावत् प्रमुखः कोलिग् अन्वेषकः स्मफ् च एतत् शृणोति!”
इति हार्डी-कुमारौ स्वस्य प्रत्यागमनस्य विषये उल्लसितौ, किन्तु तयोः मनसि एषः आविष्कारः रॉबिन्सन्-परिवाराय किं करिष्यति इति चिन्तितम् आसीत्।
तौ तटं प्राप्तवन्तौ, तारपाशं अतिक्रम्य, ढल्वं प्रति गत्वा अन्ते स्वस्याः मोटरसायकलाः प्राप्तवन्तौ। यद्यपि तौ मध्याह्नभोजनं अर्धं समाप्तवन्तौ एव, तौ अधिकं भोक्तुम् उत्तेजितौ आस्तां, अतः शेषं पात्रे स्थापितवन्तौ, निधिकोषं फ्रैङ्क्-स्य वाहकस्य उपरि सुरक्षितं बद्धवन्तौ, मोटरसायकलाः परिवर्तितवन्तौ।
“वयं एतं मार्गं गन्तुं निश्चितवन्तः इति किं शुभं संयोगः!” फ्रैङ्क् अवदत्। “यदि वयं इच्छितवन्तः इव चेट्-स्य स्थानं प्रति परिभ्रम्य गतव्याः आस्म तर्हि वयं वस्तूनि न प्राप्तव्याः आस्म!”
“तत् दशसु एकः सम्भावना आसीत् यत् अस्माकं मध्ये कोऽपि जलगोपुरस्य विषये न चिन्तितव्यः आसीत् यावत् तस्य मरणदिनम्।”
तयोः शेषाः चिन्ताः मोटरसायकलानां गर्जनेन आच्छादिताः आसन् यदा हार्डी-कुमारौ गोपुरस्य निधिं सह बेपोर्ट-प्रति प्रत्यागच्छन्तौ।