अग्रिमदिनं शनिवासरः आसीत्, प्रातराशस्य तत्क्षणात् अनन्तरं हार्डी-कुमारौ स्वमातरं भोजनपिटकां निर्मातुं प्रार्थितवन्तौ, यतः तौ स्वविद्यालयस्य बहुभिः सहपाठिभिः सह वने दिनं यापयितुं प्रवृत्तौ आस्ताम्।
श्रीमती हार्डी शीघ्रं सैण्ड्विचानां उदारं पिटकं निर्मितवती, कुमारयोः प्रियस्य केकस्य बृहत् खण्डान् प्रक्षेप्तुं न विस्मृतवती, ततः तौ प्रभातस्य उज्ज्वले सूर्यप्रकाशे प्रस्थितौ, सम्पूर्णं विरामदिनं स्वागतेन।
तौ अन्यान् कुमारान्, समष्ट्या षट्, नगरस्य उपान्ते मार्गे सम्मिलितवन्तौ, एवं शीत्कुर्वन्तः कथयन्तः च हास्यकथाः वदन्तः, समूहः धूलिभरितं राजमार्गं पादचारं कृतवान्। कदाचित् ते बेरी-झाडीनां अन्वेषणार्थं वेष्टनानि अन्विष्यन्ति स्म, कदाचित् मैत्रीपूर्णः कलहः आरब्धः, यः धूलिना आच्छादितौ हसन्तौ प्रतियोगिनौ समाप्तः।
यदा ते चतुष्पथं प्राप्तवन्तः, चेट् अद्यापि न प्रादुर्बभूव, अतः ते वृक्षाणां छायायां विश्रान्तिं प्राप्तवन्तः, यावत् स्थूलः युवकः स्वभोजनं बाह्वन्तर्गतं कृत्वा मार्गे श्वसन् आगच्छत्।
“यदि मम रोड्स्टरः भवेत्, अहं विलम्बं न कुर्याम्,” इति सः तान् उपगच्छन् उक्तवान्। “अहं तस्य अभ्यस्तः अस्मि, यत् इतिदूरं पादचारं कर्तुं कियत् समयः आवश्यकः इति विस्मृतवान् अस्मि।”
“भवामः सर्वे सज्जाः?” इति फ्रैङ्क् पृष्टवान्।
“सर्वे अत्र सन्ति। कुत्र गच्छामः?”
“विलो-ग्रोव् इति किं वदथ?”
“ये अनुमन्यन्ते, ते ‘आम्’ इति वदन्तु,” इति चेट् आदिष्टवान्, समूहात् “आम्” इति सहस्रगणं प्रावर्तत।
“एकमतम् अस्ति,” इति चेट् निश्चितवान्। “विलो-ग्रोव् एव भविष्यति। चलामः।”
विलो-ग्रोव् प्रायः एकमीलं दूरे आसीत्। सः मार्गात् किञ्चित् दूरे आसीत्, विलो-नद्याः तीरे आसीत्, यतः तस्य नाम प्राप्तम्। सः पिकनिकार्थं उत्तमः स्थलः आसीत्, ऋतोः आरम्भे एव आसीत्, अतः नगरस्य अन्याः मण्डल्यः तस्मिन् दिने ग्रोवे न भविष्यन्ति इति असम्भाव्यम् आसीत्।
फ्रैङ्क् अन्यान् कुमारान् चेट्-स्य ऑटो-शृङ्गस्य साहसिकां कथां कथितवान्, कथा हास्यस्य आरवैः अभिनन्दिता, यदा चेट् कथितवान् यत् सः अनन्तरं वाहनात् अवतीर्य पृष्ठतः धावन् लेम् बिलर्स्-स्य वाहनं दातुं आह्वानं कृतवान्।
“अत्यन्तं लज्जाजनकम् आसीत्!” इति सः स्वीकृतवान्। “दीनः वृद्धः स्वाश्वान् नियन्त्रितवान् मां च आरोहयित्वा स्वासनस्य समीपे उपवेशितवान्। सः मां पृष्टवान् यत् अहं बहुदूरं पादचारं कृतवान् इति, ततः सः पुलिसकर्मिणा चालकेन च सह स्वविवादं कथितवान्। अहं स्वमुखं स्थिरं कर्तुं शक्तः न आसम्।”
यदा कुमाराः विलो-ग्रोव्-स्य मुख्यमार्गात् प्रवेशमार्गं प्राप्तवन्तः, ते धावित्वा वने प्रविष्टवन्तः, उन्मत्ताः इण्डियन्-इव आह्वानं कुर्वन्तः। वृक्षाणां मैत्रीपूर्णायां छायायां प्रविष्ट्वा ते शनिवासरस्य स्वातन्त्र्यस्य आनन्दे उत्प्लुत्य भ्रमितवन्तः। चेट् भोजनपिटकानां दायित्वं स्वीकृतवान् तान् च सुविधाजनके विवृतस्थले स्थापितवान्, ततः नद्याः दिशि धावनं प्रारब्धम्।
दिनं तादृशानां दिनानां सामान्यप्रकारेण अतिवाहितम्। ते स्नातवन्तः, भुक्तवन्तः, वृक्षाणां अधः विश्रान्तिं प्राप्तवन्तः, जीवनस्य अङ्गानां च आसन्नसंकटे क्रीडां कृतवन्तः, वनं अन्विष्यन्तः, अन्यथा स्वस्थानां कुमाराणां सर्वां सुखेन ऊर्जां आनन्दितवन्तः। जो हार्डी, यः स्वप्रकारेण प्राकृतिकविद्याविशारदः आसीत्, अपराह्ने अन्येषां कुमाराणां दिनस्य तृतीयं स्नानं आनन्दयतां समये स्वयं भ्रमित्वा वनस्य गभीरतरं प्रविष्टवान्।
सः अधोवनस्पतिषु अन्वेषितवान्, स्वावधानं प्राप्तान् विविधान् पुष्पान् वनस्पतीं च परीक्षितवान्, किन्तु पूर्वं दृष्टान् नमूनान् न अन्वेषितवान्। सः अन्यान् कुमारान् प्रति गन्तुं समये आसीत्, यदा सः स्वसम्मुखे लघुं विवृतस्थलं दृष्टवान्। सः ग्रोवस्य भागः आसीत्, यत्र सः कदापि न गतवान् आसीत्, अतः सः झाडीभिः प्रविष्ट्वा विवृतस्थले स्वयं प्राप्तवान्, यत् परित्यक्तमार्गस्य भागः इति प्रतीतम्।
सः ग्रोवस्य निम्नस्थले आसीत्, भूमिः च आर्द्रा आसीत्। एकस्मिन् स्थले कीचकः आसीत्, तत्र कीचके जोः किमपि दृष्टवान्, यत् तस्य जिज्ञासां प्रबोधितवान्।
“चक्रचिह्नानि, अहो! अत्र ऑटोमोबाइलः आगतवान् अस्ति,” इति सः स्वयं मर्मरितवान्। “अहं चिन्तयामि, कथं पृथिव्यां कारः इतिदूरं वने प्रविष्टवान् अस्ति!”
ततः सः स्वपितुः निरीक्षणशक्तेः विकासस्य मूल्यस्य विषये उक्तानि स्मृतवान्, अतः सः समीपं गत्वा कीचके चिह्नानि परीक्षितवान्।
“एतत् विचित्रं चक्रचिह्नम् अस्ति,” इति सः चिन्तितवान्। “अहं पूर्वं तादृशं चक्रचिह्नं न दृष्टवान् अस्मि।”
सः तस्य दृष्ट्वा निश्चितवान् यत् यदि सः पुनः तादृशं ऑटोचक्रचिह्नं द्रक्ष्यति, तर्हि तं पहचानिष्यति।
“एतत् एव सिद्धयति यत् पिता सम्यक् आसीत्,” इति जोः उक्तवान्। “सम्भवतः अहं तादृशानि ऑटोचक्राणि बहुवारं दृष्टवान् अस्मि, किन्तु चिह्नानि न अवलोकितवान् अस्मि, इदानीं च एकं विशेषं चिह्नं अवलोकयामि, तत् मम विचित्रं प्रतीयते। किन्तु अहं चिन्तयामि, ऑटोमोबाइलः अत्र किं कृतवान् अस्ति, कथं च प्रथमं अत्र आगतवान् अस्ति!”
तथापि, सः तस्य विषये अल्पं चिन्तितवान्, वने पुनः स्वपदचिह्नानि अनुसृत्य अन्यान् कुमारान् प्रति प्रत्यागतवान्, ये स्नानस्य अनन्तरं वस्त्राणि धारयन्तः आसन्।
“अहं चिन्तयामि यत् विलो-ग्रोवे ऑटोमोबाइलाः अनुमताः न सन्ति,” इति सः चेट् मोर्टन्-स्य प्रति सामान्यतः उक्तवान्।
“न सन्ति। भवन्तः वेष्टनस्य अन्तर्भागे एव पार्किंगं कर्तव्यम्।”
“भवतु, कश्चित् कारं ग्रोवस्य अन्तर्भागे आनीतवान् अस्ति।”
“न शक्यते। मार्गः नास्ति।”
“भवतु, अत्र किञ्चित् विवृतस्थलम् अस्ति,” इति जोः स्वागतदिशि संकेतं कृत्वा उक्तवान्। “तत् पूर्वं मार्गः आसीत् इति प्रतीयते।”
“तत् सम्भवतः पुरातनः नदीमार्गः। वर्षेभ्यः उपयुक्तः नास्ति।”
“भवतु, अस्मिन् सप्ताहे एव उपयुक्तः अस्ति। अहं अत्र ऑटोमोबाइलचक्रस्य चिह्नानि दशमिनटात् पूर्वं दृष्टवान् अस्मि। तत् च अत्यन्तं विचित्रं चक्रचिह्नम् आसीत्। इवम्—,” इति जोः बालुकायां चक्रचिह्नस्य प्रतिकृतिं लेखितुं प्रारब्धवान्, काष्ठस्य सूक्ष्मदण्डं लेखनीत्वेन उपयुज्य।
चेट् मोर्टन् स्तब्धः अभवत्।
“अरे,” इति सः आह्वानं कृतवान्, “नगरे एकमेव वाहनं तादृशानि चक्राणि धारयति!”
“कस्य वाहनम्?”
“मम!” इति चेट् उक्त्वा उत्थितवान्। “कुत्र अस्ति एषः मार्गः यं भवान् अन्वेषितवान्?”
जोः हार्डी शीघ्रं मार्गं दर्शितवान्, अन्ये च सर्वे कुमाराः पृष्ठतः धावन्तः आगतवन्तः, अप्रत्याशितस्य अन्वेषणस्य कारणात् सम्पूर्णः समूहः महती उत्तेजनायां पतितः। ते सर्वे जानन्ति स्म यत् चेट्-स्य वाहनं असामान्यप्रकारस्य आसीत्, चक्राणि च विशिष्टानि आसन्। यदा ते विवृतस्थलं प्राप्तवन्तः, चेट् च कीचके चिह्नं परीक्षितवान्, तदा सः आह्वानं कृतवान्:
“तत्र कोऽपि सन्देहः नास्ति! मम वाहनम् अत्र आगतवान् अस्ति! नगरे अन्यत् किमपि वाहनं तादृशं चक्रचिह्नं धारयति न!”
“सम्भवतः वाहनम् अत्र एव अस्ति,” इति फ्रैङ्क् शीघ्रं सूचितवान्। “यावत् जानीमः, चोरः तं परित्यक्तवान् अस्ति, एतं मार्गं च तस्य गोपनस्थलत्वेन चित्तवान् अस्ति।”
“एतत् उत्तमः स्थलः भवेत्,” इति चेट् अनुमतवान्। “एषः मार्गः मुख्यराजमार्गात् प्रस्थितः, सः च सर्वदा उपयुक्तः न भवति। किमर्थं न, अन्वेषणं कर्तुं प्रयत्नं कुर्मः।”
कुमाराः शीघ्रं विस्तृताः, केचित् मार्गस्य एकं पार्श्वं गृहीतवन्तः, अन्ये अपरं पार्श्वं गृहीतवन्तः।
किञ्चित् समयं यावत् अन्वेषणं निरर्थकं प्रवृत्तम्, अन्ते फ्रैङ्क् चेट् च, यौ परित्यक्तमार्गं दूरतरं अनुसरन्तौ आस्ताम्, एकस्मिन् एव काले आह्वानं कृतवन्तौ।
“अत्र उपमार्गः अस्ति!”
तेषां सम्मुखे सञ्कीर्णः मार्गः आसीत्, तृणैः नीचैः झाडीभिः च आच्छादितः, यः प्रायः दृश्यात् गुप्तः आसीत्। सः परित्यक्तमार्गात् वनस्य गभीरतमं प्रदेशं प्रति प्रस्थितः। विलम्बं विना तौ कुमारौ तस्मिन् प्रविष्टवन्तौ।
सञ्कीर्णः मार्गः दूरे विस्तृतः अभवत्, ततः गुरुतरवृक्षसमूहं परितः वलित्वा विशाले विवृतस्थले समाप्तः अभवत्।
विवृतस्थले च चेट् मोर्टन्-स्य हृतं रोड्स्टरः आसीत्!
“मम वाहनम्!” इति चेट् आनन्देन आह्वानं कृतवान्।
तस्य आह्वानं सर्वैः कुमारैः श्रुतम्, शाखानां स्फोटनस्य कर्कशध्वनिः च फ्रैङ्क् चेट् च अन्येषां दृढतया आगच्छतां सूचितवान्।
चेट्-स्य आनन्दः अपरिमितः आसीत्। सः वाहनं सूक्ष्मतया परीक्षितवान्, सर्वेषु विवरणेषु, अन्येषां कुमाराणां समीपे। अन्ते सः सन्तोषस्य स्मितेन उत्थितवान्।
“तस्य किमपि क्षतिः न कृता। धावितुं सज्जा अस्ति। चोरः एतं वाहनं अत्र गोपितवान्, पलायनं च कृतवान्। चलन्तु, मित्राणि, अद्य गृहं पादचारं न कुर्मः। वाहनेन गच्छामः।”
सः वाहने आरूढः, किञ्चित् क्षणेषु एव इंजनः गर्जितवान्। विवृतस्थले पर्याप्तं स्थानम् आसीत्, येन सः रोड्स्टरं परिवर्तयितुं शक्तः आसीत्, यदा सः वाहनं परिवर्त्य उपमार्गं प्रति प्रस्थितवान्, तदा कुमाराः आह्वानं कृत्वा आरोहणाय शीघ्रं प्रयत्नं कृतवन्तः।
लड्डयन् चलन् च, रोड्स्टरः परित्यक्तमार्गं प्राप्तवान्, ततः मुख्यराजमार्गं प्रति सुगमः धावनः आसीत्। वाहनं वने सप्ताहं यावत् परित्यक्तं स्यात्, तथापि तत् उत्तमस्थितौ आसीत्, इंजनः च सुचारुतया धावितवान्। जोः चालकस्य समीपे सन्मानासनं प्राप्तवान्, यतः सः चक्रचिह्नानि अन्वेषितवान्, यैः वाहनस्य प्राप्तिः सम्भवा अभवत्, अन्ये च कुमाराः यथाशक्ति स्वस्थानेषु व्यवस्थिताः। ते धावनपट्टेषु आश्लिष्टाः, पृष्ठे अस्थिरतया आश्लिष्टाः, एकः कुमारः च हुड्-स्य उपरि आरूढः। एवं विजययात्रा बेपोर्ट्-नगरं प्रति प्रत्यागतवती।
किन्तु यदा आह्वानं कुर्वन्तः कुमाराः मुख्यमार्गं प्रति अवतीर्णाः, ते दृष्टवन्तः यत् नगरे असामान्यः उत्तेजनावायुः आसीत्। जनाः मार्गचतुष्पथेषु लघुसमूहेषु स्थित्वा गम्भीरतया कथयन्तः आसन्, यदा च कुमाराः पुलिसबलस्य अन्वेषकं स्मफ्ं- गम्भीरभ्रूकुटिं कुर्वन्तं दृष्टवन्तः, ते तं आह्वानं कृतवन्तः।
“अद्य भवतः मनसि किम् अस्ति, अन्वेषक? चेट् स्ववाहनं प्राप्तवान्!”
“मम चोरीगतवाहनात् अधिकं महत्त्वपूर्णं विषयः अस्ति,” इति अन्वेषकः स्मफ् उक्तवान्। “टावर्-मान्सन्-स्य चोरी अभवत्।”