॥ ॐ श्री गणपतये नमः ॥

चेतस्य स्वयंचालित शृङ्गःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

फेन्टन् हार्डी, सर्वत्र प्रसिद्धः गूढचारः, स्वगृहस्य पुस्तकालये सायंकाले पठन् आसीत् यदा तस्य पुत्रौ द्वारं टपटपायितवन्तौ

यद्यपि सः व्यस्तः पुरुषः आसीत्, तथापि श्रीमान् हार्डी तादृशः पिता आसीत् यः स्वकुटुम्बात् दूरस्थः भवति, फलतः सः स्वपुत्राभ्यां सह तादृशं सौहार्दं बिभर्ति यथा सः ज्येष्ठभ्राता भवेत्

प्रविशत,” इति सः हर्षेण अक्रोशत्, स्वपुस्तकं परित्यज्य, यदा फ्रैंक् जो प्रकोष्ठं प्रविष्टौ तदा सः गवाक्षसमीपस्थं गभीरं चर्मासनं प्रति सङ्केतं कृतवान्। “उपविशतअद्य दिनभरं किं कृतवन्तौ? देशस्य सर्वाः मार्गाः दहन्तौ, इति मन्ये?” इति सः तयोः प्रति स्निग्धं स्मितं कृतवान् स्वधूम्रपात्रं स्फूर्त्या धूम्रपानं कृतवान्

अद्य वयं बहु दूरं गतवन्तः, पितः,” इति फ्रैंक् उक्तवान्। “वयंवयंवयं—”

अन्विष्यन्तः,” इति जो प्रेरितवान्

अहो!” इति श्रीमान् हार्डी कृत्रिमविस्मयेन उक्तवान्। “तर्हि मम पुत्रौ अन्विष्यन्तः, किम्? हत्याकाण्डः? व्हाइट् हाउस् उड्डयनस्य योजना? रेलयानभङ्गः? महत् किमपि, इति आशासे।”

तावत् दुष्टम्,” इति फ्रैंक् स्वीकृतवान्। “यानचौर्यम् आसीत्।”

श्रीमान् हार्डी शिरः कम्पितवान्

अहं त्वयि निराशः अस्मि,” इति सः गम्भीरतया उक्तवान्। “सत्यमेवमम पुत्रौ यानचौर्यम् अन्विष्येत् इति चिन्तयितुं शक्नोमिअहं मन्ये यत् यूयं हत्याकाण्डात् न्यूनं किमपि चिन्तयिष्यथ इति!” तस्य नेत्रे चमकिते, हार्डीपुत्रौ, यौ स्वपितुः सुशीलं परिहासं प्रति अभ्यस्तौ आस्ताम्, तस्मै स्मितं प्रत्यर्पितवन्तौ

वयं केवलं गूढचारकर्म अभ्यसन्तौ आस्मः, पितः,” इति फ्रैंक् व्याख्यातवान्। “पश्य, चेट् मोर्टन्-स्य रोड्स्टर् अद्य प्रातः चोरितः।”

किम् एतत्!” इति श्रीमान् हार्डी सत्येन चिन्तितः उक्तवान्। “अहो, तत् अतीव दुःखदम्चेट् तस्य यानस्य अतीव गर्वितः आसीत्, वा?”

आम्, आसीत् अद्यापि प्राप्तः।”

चोरस्य किमपि चिह्नं नास्ति?”

सः यानं चोरयित्वा स्टीम्बोट् टिकट् कार्यालयं धर्षितुं प्रयत्नं कृतवान्।”

श्रीमान् हार्डी सीट्कारं कृतवान्

यूयं निश्चयेन योग्यं मामलं प्राप्तवन्तौमम सर्वं कथयत।”

सः स्वासने पृष्ठतः आसीनः अभवत् यदा तस्य पुत्रौ दिनस्य घटनाः कथयतःयदा तौ मनुष्यस्य केशवर्णविषये मतभेदं कथयतः तदा सः हारिटी श्रीमन् ब्राउन् इत्यनयोः वादे तयोः अपेक्षया सह हसितवान्विपरीतं, सः भ्रूं कुटिलीकृतवान् तस्य मुखं गम्भीरं आसीत्

यूयं येन सह व्यवहरन्तः आसीत तः सामान्यः यानचोरः आसीत्,” इति सः मन्दं उक्तवान्। “मम सन्देहः नास्ति यत् टिकट् कार्यालयं लुण्ठितुं प्रयत्नं कृतवान् पुरुषः तीरमार्गे युष्मान् धर्षितुं प्रयत्नं कृतवान् पुरुषः एकः एवतथा तेन एव चेट् मोर्टन्-स्य यानं चोरितम्।”

किन्तु तस्य केशवर्णः कथम्? द्वौ पुरुषौ आवश्यकौ,” इति जो उक्तवान्

तथा मन्यसे? मम स्वकीयाः सिद्धान्ताः सन्तिकिन्तु तर्हिसामान्यः साक्षी अतीव अविश्वसनीयःउदाहरणार्थं, अहं युवयोः परीक्षां दास्यामियुवां प्रत्येकं बेपोर्ट् उच्चविद्यालयस्य अधीक्षकं र्टन्ं- दृष्टवन्तौकति वारं?”

द्वे त्रयः वा सहस्रवारं, इति मन्ये,” इति फ्रैंक् उत्तरितवान्

त्रयः वर्षाःतर्हि तस्य केशवर्णः कः?”

फ्रैंक् जो प्रति विस्मितः दृष्टवान्

किम्, सःसः—”

जो शिरः खुर्चितवान्

कपिशः, वा?”

अहं मन्ये यत् कृष्णः।”

पश्यत,” इति श्रीमान् हार्डी स्मित्वा उक्तवान्। “युवयोः प्रेक्षणशक्तिः प्रशिक्षिता नास्तिउत्तमः गूढचारः स्वयं तादृशानि लघुतथ्यानि स्मर्तुं प्रशिक्षितवान् भवति, यावत् तत् तस्य स्वभावः भवतियुवां उभौ र्टन्ं- त्रयः वर्षाः दृष्टवन्तौ तथापि तस्य केशवर्णं जानीथः यदि अहं पृच्छेयं यत् सः बन्धनयुतान् पादत्राणान् वा बटनयुतान् पादत्राणान् वा धारयति इति तर्हि युवां सर्वथा अवरुद्धौ भविष्यथःवस्तुतः, र्टन् खल्वाटः अस्ति सः कपिशकेशपट्टिकां धारयतियुवां तत् कदापि अवलोकितवन्तौ? सः सर्वदा बटनयुतान् पादत्राणान् धारयति, सः एल्क्स्-समाजस्य सदस्यः अस्ति, तस्य प्रियः लेखकः डिकेन्स् अस्ति।”

पुत्रौ स्वपितरं विस्मयेन दृष्टवन्तौ

किन्तु, पितः, त्वं तेन सह कदापि मिलितवान्।”

अहं तस्य सह परिचितः अस्मि, किन्तु अहं तेन सह मार्गे बहुवारं मिलितवान्यदा युवयोः प्रेक्षणशक्तिः मम इव प्रशिक्षिता भवति तर्हि मनुष्यं एकवारं दृष्ट्वा मानसिकचित्रं ग्रहीतुं कोऽपि कौशलं भवतियदि युवां विशेषतः प्रेक्षणशीलौ भवथः तर्हि केशपट्टिकाविषये तादृशानि विवरणानि अवलोकितुं कठिनं भवतिकेशपट्टिका स्वाभाविककेशवत् दृश्यते।”

किन्तु त्वं कथं जानासि यत् सः एल्क्स्-समाजस्य सदस्यः अस्ति?” इति जो पृष्टवान्

सः समाजस्य चिह्नं घटिकायां धारयति।”

त्वं कथं जानासि यत् तस्य प्रियः लेखकः डिकेन्स् अस्ति?”

त्रिषु पृथक् अवसरेषु यदा अहं र्टन्-स्य सह मिलितवान् तदा अहं अवलोकितवान् यत् सः पुस्तकं धारयतिएकवारं ओलिवर् ट्विस्ट् आसीत्अन्यवारं ए टेल् ऑफ् टू सिटीज् आसीत्तृतीयवारं डेविड् कॉपरफील्ड् आसीत्अतः अहं निर्णीतवान् यत् तस्य प्रियः लेखकः डिकेन्स् एव भवेत्किम् अहं सम्यक्?”

सः सर्वदा विद्यालये अस्माकं सह डिकेन्स्-विषये वार्तालापं करोति,” इति फ्रैंक् उक्तवान्

एकवारं स्वभावः प्राप्तः चेत् सरलं भवति,” इति श्रीमान् हार्डी उक्तवान्। “युवां स्वयं प्रेक्षणशीलौ भवितुं प्रशिक्षितवन्तौ भवितव्यं, येन कालान्तरे युवां स्वतः एव मिलितानां मनुष्याणां दृष्टानां स्थानानां लघुविवरणानि स्मरिष्यथःअधुना, यदि हारिटी श्रीमन् ब्राउन् किञ्चित् प्रेक्षणशीलौ आस्ताम् तर्हि आश्चर्यचकितौ भीतौ सन्तौ अपि स्टीम्बोट् कार्यालयं धर्षितुं प्रयत्नं कृतवान् पुरुषस्य विस्तृतं वर्णनं पुलिसाय दातुं शक्तवन्तौ आस्ताम् यदि सः पुरुषः व्यावसायिकः चोरः आसीत् तर्हि वर्णनं अधिकारिणः तस्य पहचानं कर्तुं साहाय्यं कृतवत्, यतः एकवारं मनुष्यः कारागारदण्डं प्राप्तवान् चेत् तस्य वर्णनं फाइले रक्षितं भवतिइदानीं अस्माकं ज्ञानं केवलं एतत् यत् सः सम्भवतः रक्तकेशः अस्तिएतत् अतीव अल्पम्।”

अहं भीतः अस्मि यत् चेट् तस्य रोड्स्टर्-स्य पुनःप्राप्तेः अवसरः नास्ति,” इति जो उक्तवान्

त्वं कदापि जानासि,” इति तस्य पिता उक्तवान्। “कदाचित् समयान्तरे प्रकटीभवेत्सम्भवतः चोरः स्वयं क्लेशं प्राप्स्यतियुवां कर्णौ नेत्रे उन्मीलितौ रक्षतअधुना, यदि युवां विरोधयथः तर्हि मम किञ्चित् प्रतिवेदनं लेखितव्यम्—”

फ्रैंक् जो संकेतं गृहीतवन्तौ स्वपितरं स्वकार्ये त्यक्तवन्तौकिन्तु यद्यपि तौ रात्रौ चेट्-स्य यानस्य पुनःप्राप्तेः सम्भाव्यमार्गान् साधनानि विषये दीर्घं वार्तालापं कृतवन्तौ, तथापि तौ चोरस्य अन्वेषणाय योजनां निर्मातुं शक्तवन्तौ

सप्ताहान्तरे किमपि अधिकं सूचकं आसीत्चेट् रोड्स्टर्-स्य पुनर्दर्शनाय सर्वाः आशाः त्यक्तवान्

अहं निश्चयेन पुरातनं यानं स्मरामि,” इति सः शुक्रवारस्य अपराह्ने विद्यालयानन्तरं हार्डीपुत्राभ्यां उक्तवान्। “अधुना अहं नगरात् बहिः प्रवेशाय सवारीप्राप्तेः अवसरं ग्रहीतव्यः अस्मिहा, ह्यः रात्रौ अहं गृहं प्रति अर्धमार्गं पदातिः गतवान् यावत् यानं आगतं मां सवारीं दत्तवत्।”

शनिवारः अधुना त्वयि नीरसः दिवसः भविष्यति।”

त्वं निश्चयेन शपथं कुरु यत् सः नीरसः भविष्यति! कृषिक्षेत्रे उपविष्टः स्थित्वा किमपि कर्तव्यं नास्ति।”

श्वः अस्माभिः सह आगच्छ,” इति जो सूचितवान्। “अस्माकं समूहः बन्धं समीपे मत्स्यमारणं गमिष्यतित्वं विलो नदीसमीपस्थं चतुष्पथं अस्मान् मिलितुं शक्नोषि।”

उत्तमा विचारः!” इति चेट् उक्तवान्। “कति वादने?”

दशवादने।”

उत्तमम्! अहं तत्र भविष्यामिहा, अहं पश्यामि यत् गृहं प्रति सवारीं प्राप्स्यामितत्र घासस्य शकटं गच्छति, तत् अग्रिमं कृषिक्षेत्रं प्रति गच्छति।”

दीर्घं शकटं मन्दं मन्दं गच्छत्कृशः गम्भीरः कृषकः अग्रिमासने उपविष्टः, अर्धनिद्रितःअश्वाः मन्दं गच्छन्ति

सः लेम् बिलर्स्नवमण्डलेषु सर्वाधिकः आलसी पुरुषः,” इति चेट् उक्तवान्। “मम सह किञ्चित् क्रीडां पश्यत।”

चेट् स्वकीयात् पाकेटात् यानशृङ्गं निष्कासितवान्सः मूलतः तत् रोड्स्टर्-स्य कृते क्रीतवान् किन्तु यानं चोरितं भवितुं पूर्वं तत् स्थापितुं समयः प्राप्तवान्शृङ्गं नूतनप्रकारस्य आसीत्, अतीव लघु, तथापि तस्य विशेषः कर्कशः शब्दः आसीत्

हार्डी-कुमारौ हसित्वा दृष्ट्वा चेतं मार्गे निर्गच्छन्तं स्थगितं पृष्ठे शकटस्यश्रीमान् बिलर्सः किञ्चित् सामग्रीं कृषिभूमिं प्रति आनयति स्म, चेतश्च पिष्टस्य स्थगनेन दृष्टेः अन्तर्हितः आसीत्

शकटे गच्छति सति, चेतः यानस्य शङ्खं वादयति स्म

सः तीव्रं निरन्तरं निनादितवान्

श्रीमान् बिलर्सः, आलस्यपूर्णः पुरुषः, पृष्ठतः अपि अवलोकितवान्सः केवलं रश्मिं सहसा आकृष्य अश्वान् मार्गस्य पार्श्वे नीतवान्

शङ्खस्य नादं श्रुत्वा, श्रीमान् बिलर्सः यानं गच्छेत् इति अपेक्षितवान्परं यदा कोऽपि यानं दृष्टं, सः आसने आलस्येन परिवृत्य पृष्ठतः अवलोकितवान्मार्गः निर्मलः आसीत्दृष्टौ कोऽपि यानम्सः चेतं शकटस्य पृष्ठे हसन्तं दृष्टवान्सः हार्डी-कुमारौ मार्गस्य पार्श्वे स्थितौ, हास्यं गोपयितुं प्रयतमानौ, सन्देहेन अवलोकितवान्

शङ्खं श्रुतवान् इति शपथं कर्तुं शक्नोमि,” इति श्रीमान् बिलर्सः गर्जितवान्ततः सः रश्मिं आकृष्य अश्वान् पुनः मार्गस्य मध्ये नीतवान्

तत्क्षणात् शङ्खः पुनः निनादितःइदानीं सः पूर्वापेक्षया अधिकं तीव्रः निरन्तरः आसीत्यथा शकटस्य पृष्ठे यानं स्थित्वा गन्तुं प्रार्थयते स्म

स्वतः एव श्रीमान् बिलर्सः रश्मिं आकृष्य अश्वान् पुनः मार्गस्य पार्श्वे नीतवान्

परं पुनः कोऽपि यानं गतवान्

पुनः श्रीमान् बिलर्सः पृष्ठतः अवलोकितवान्पुनः, सः आश्चर्यचकितः, मार्गः निर्मलः इति दृष्टवान्

शङ्खं श्रुतवान् इति मन्ये, तर्हि मां वधं कुर्वन्तु!” इति श्रीमान् बिलर्सः अत्यन्तं विस्मितः, गच्छन् उक्तवान्। “मम कर्णौ मां त्यक्तुं प्रवृत्तौ स्तः।”

परं किञ्चित् कालान्तरे शङ्खः पुनः निनादितःफ्रैङ्क् जो , पथिकौ, शकटस्य सहगामिनौ, क्रीडां त्यक्तुं, हसित्वा दृष्टवन्तौ यथा श्रीमान् बिलर्सः पुनः रश्मिं आकृष्य अश्वान् मार्गस्य पार्श्वे नीतवान्ततः कृषकः स्मृतवान् यथा पूर्वं सः छलितः आसीत्, सः शीघ्रं परिवृत्य अवलोकितवान्परं दृष्टौ कोऽपि यानम्

श्रीमान् बिलर्सः मार्गं दीर्घकालं यावत् अवलोकितवान्ततः सः निःश्वस्य, यः दीर्घकालं धैर्यं परीक्षितवान् इति भावः

मम कर्णयोः किञ्चित् दोषः अस्ति,” इति सः मर्मरितवान्, गच्छन्

इदानीं एकं विलासिनं यानं कोणं परिवृत्य शकटस्य पृष्ठे समीपे स्थितवान्तत्र चालकः चक्रे आसीत्, सः अधीरतया शङ्खं वादयति स्म, यतः मार्गः संकीर्णः आसीत्, सः गन्तुं शक्नोति स्म

लेम् बिलर्सः स्वयं तमसा हसित्वा किमपि अवधानं दत्तवान्

पुनः अस्ति,” इति सः गर्जितवान्। “मया निश्चितं श्रुतम्यदि कोऽपि यानं अस्ति, तर्हि मां वधं कुर्वन्तु, पुनः मार्गं त्यक्ष्यामि।”

शकटः मार्गस्य मध्ये गच्छति स्मयानस्य चालकः लेम् बिलर्सस्य पृष्ठं क्रोधेन अवलोक्य शङ्खं पुनः वादयति स्मतथापि कृषकः किमपि अवधानं दत्तवान्

चेतः, हास्येन शिथिलः, शकटात् प्रायः पतितवान्फ्रैङ्क् जो स्वस्य हास्यं नियन्त्रयितुं शक्नुवन्तौ, दूरभाषस्तम्भं आश्रित्य उल्लासेन चिल्लितवन्तौ

चालकः, मत्वा यत् बालकौ स्वं उपहसन्ति यतः सः गन्तुं शक्नोति, क्रोधेन रक्तवर्णः अभवत्सः शङ्खं पुनः पुनः वादयति स्म, अन्ते, यदा लेम् बिलर्सः दृढतया किमपि अवधानं दत्तवान्, सः पुलिसं अन्वेष्टुं विक्षिप्तः अभवत्

भाग्यवशात्, कान्स्टेबल् कोन् राय्ली मुख्यमार्गे विचरन् आसीत्, चिन्तयन् यत् शीघ्रं भोजनकालः भविष्यति, आशां कुर्वन् यत् तस्य पत्नी सायंकाले मांसशाकं परोक्ष्यतिसः स्वस्य समाधेः चालकेन जागरितः, यः यानं स्थगित्वा तस्य समीपं धावितवान्

अधिकारिन्⁠—तं पुरुषं गृह्णीहि!” इति चालकः गर्जितवान्, लेम् बिलर्सं दर्शयन्

किमर्थम्?” इति कोन् पृष्टवान्, स्वस्य शिरस्त्राणं उत्थाप्य शिरः कण्डयन्

मार्गस्य अवरोधःसः मां गन्तुं ददातिअहं अन्तिमपञ्चमिनटात् शङ्खं वादयामि, सः मां गन्तुं ददाति।”

हो!” इति कान्स्टेबल् राय्ली उक्तवान्। “सः एतत् कर्तुं शक्नोति यावत् कोन् राय्ली पथे अस्ति।” इति सः मार्गे धावित्वा लेम् बिलर्सं स्थगयितुं आह्वानितवान्

कान्स्टेबलस्य आज्ञया, कृषकः स्वस्य अश्वान् स्थगित्वा चालकं अधिकारिणं आश्चर्येण अवलोकितवान्, यौ तस्य समीपं धावितवन्तौ

किमर्थं सः गन्तुं ददाति?” इति अधिकारी पृष्टवान्

मया श्रुतं इति मा वद,” इति चालकः गर्जितवान्। “अहं शङ्खं पञ्चाशत् वारं वादितवान्।”

निश्चितं, अहं शङ्खं श्रुतवान्,” इति बिलर्सः स्वीकृतवान्। “परं,” इति सः विजयेन उक्तवान्, “ कोऽपि यानं दृष्टवान्।”

किं त्वं अन्धः असि?” इति राय्ली पृष्टवान्। “तत् यानम् अस्ति।”

लेम् बिलर्सः पृष्ठतः अवलोकितवान्यानं दृष्ट्वा, तस्य हनुः पतितवान्

अहं वधं भविष्यामि!” इति सः दुःखेन उक्तवान्। “मम नेत्रौ मां त्यक्तुं प्रवृत्तौ स्तः मम कर्णौअहं पृष्ठतः त्रिवारं अवलोकितवान्, कोऽपि यानं दृष्टवान्।”

तं मा विश्वस, अधिकारिन्,” इति चालकः उक्तवान्। “सः परिवृत्य अपि अवलोकितवान्।”

अहं अवलोकितवान्!” इति श्रीमान् बिलर्सः प्रतिवादितवान्

तर्हि किमर्थं मां गन्तुं ददाति?”

त्वं कोऽपि यानं आसीःअहं शङ्खं श्रुतवान्, परं कोऽपि यानं दृष्टवान्।”

ततः वादः शीघ्रं क्रोधेन वर्धितःकान्स्टेबल् राय्ली अत्यन्तं विस्मितः आसीत्सः ज्ञातवान् किं कर्तव्यम्चालकः लेम् बिलर्सः सत्यं वदन्तौ आस्ताम्, परं कुत्रापि किञ्चित् दोषः आसीत्सः सर्वं पुस्तिकायां लिखितवान्, यावत् श्रीमान् बिलर्सः चालकः परस्परं क्रोधेन वर्धितौ, अन्ते मुष्टियुद्धेन समाधानं कर्तुं प्रवृत्तौ

इतरत्र मार्गे यानानां शकटानां पङ्क्तिः वर्धमाना आसीत्, यतः घासशकटं यानं मार्गं अवरुद्धं कृतवन्तौयानानां शङ्खानां निरन्तरः कोलाहलः श्रूयते स्मक्रुद्धाः चालकाः अधिकारिणं मार्गं मोचयितुं गर्जितवन्तः

कान्स्टेबल् राय्ली घृणया हस्तौ उत्थापितवान्

गच्छतं, उभौ,” इति सः आज्ञापितवान्। “अहं अत्र स्थातुं शक्नोमि, सायंकालं यावत् वादं कर्तुम्।”

यावत् लेम् बिलर्सः, चिन्तयन् यत् स्वस्य नेत्रौ कर्णौ वा तं छलितवन्तौ, अश्वान् मार्गस्य पार्श्वे नीत्वा चालकस्य प्रति प्रतिशोधस्य दृढं धमकं दत्तवान्, मार्गस्य अवरोधः क्रमेण शान्तः अभवत्अन्ते सः स्वस्य यात्रां पुनः आरब्धवान्, हार्डी-कुमारौ चेतं मोर्टनं शकटस्य पृष्ठे शिथिलं पतितं हास्यस्य अश्रुभिः मुखं प्रवाहयन्तं दृष्टवन्तौफ्रैङ्क् जो गृहं यावत् हसित्वा गतवन्तौ, सायंकाले भोजनकाले स्वस्य हास्यस्य आकस्मिकाः उल्लासाः तयोः पितरौ अत्यन्तं विस्मितवन्तौ


Standard EbooksCC0/PD. No rights reserved