चेट् मोर्टन्-स्य रोड्स्टर् आसीत् तेजस्विनी पीता, न सुखेन भ्रान्तम्, हार्डी-कुमारौ आश्वस्तौ आस्ताम् यत् अस्य चोरस्य अनुसरणं न कठिनं भविष्यति।
“अयं यानं बेपोर्ट्-प्रदेशे सुप्रसिद्धम् अस्ति,” इति चेट् अवदत्। “निश्चयेन एतत् आनन्ददायकं वेगवत् यानम् आसीत्। यः कश्चित् अपश्यत् सः स्मरिष्यति।”
“आश्चर्यम् इव प्रतिभाति यत् चोरः एतादृशं यानं गृह्णीयात्,” इति फ्रैङ्क् अवदत्। “यानचोराः सामान्यतः सामान्यरूपस्य सामान्यवर्णस्य च यानानि गृह्णन्ति। तानि विक्रेतुं सुकराणि भवन्ति। सः जानाति यत् तव यानं सुखेन अनुसर्तुं शक्यते।”
“न मन्ये यत् सः यानं विक्रेतुं चोरयति,” इति जोः अवदत्। “मम मतं गृहाण, सः पुरुषः कुतश्चित् शीघ्रं पलायमानः आसीत् यदा तस्य स्वकीयं यानं भग्नं जातं तदा सः प्रथमं यानं गृहीतवान् यत् हस्तगतम् आसीत्। यदि वयं तं पुरतः अनुसरामः यावत् सः तत् त्यक्तुं न शक्नोति तर्हि वयं तं धरिष्यामः।”
समीपस्थे घासक्षेत्रे कतिपयाः पुरुषाः फ्रैङ्क्-स्य ध्यानम् आकर्षितवन्तः, सः च स्वस्य मोटरसाइकलं स्थगितवान्।
“अहं एतान् पुरुषान् पृच्छामि यदि ते तं पुरुषं गच्छन्तं दृष्टवन्तः।”
फ्रैङ्क् वेष्टनं अतिक्रम्य कृषिकर्मिभिः सह वक्तुं गतवान्, ये तस्य आगमनं कौतूहलेन पश्यन्तः आसन्।
“किम् अन्तिमे घण्टे पीतं रोड्स्टर् इतः गच्छन्तं न दृष्टवन्तः?”
तेषु एकः दीर्घः वृद्धः कृषकः सूर्यदग्धनासिकः स्वस्य दात्रं सावधानेन न्यस्य, स्वस्य कर्णे हस्तं न्यस्य, उच्चैः अवदत्:
“एह्?”
“किम् भवन्तः रोड्स्टर्-युक्तः पुरुषः इतः गच्छन्तं दृष्टवन्तः?” इति फ्रैङ्क् पुनः उच्चैः स्वरे अवदत्।
कृषकः स्वस्य सहकर्मिभिः प्रति अवर्तत, स्वस्य ओव्हराल्-स्य पाकेट्-तः तमाखुं निष्कास्य, प्रचुरं चर्वितवान्।
“अत्र बालकः जिज्ञासते यदि वयं रोड्स्टर् इतः आगच्छन्तं दृष्टवन्तः!” इति सः मन्दं अवदत्।
अन्ये त्रयः कृषिकर्मिणः आसन् ते च सर्वे सम्मिलिताः। ते स्वस्य दात्राणि अतिशयेन न्यस्य, तमाखुः समूहे परिवर्तितः।
फ्रैङ्क् प्रतीक्षाम् अकरोत्।
“रोड्स्टर्, एह्?” इति एकः अपृच्छत्।
“पीतः रोड्स्टर्,” इति फ्रैङ्क् तं अवदत्।
एकः पुरुषः स्वस्य टोपीं निष्कास्य, स्वस्य ललाटं मार्जितवान्।
“मम मते,” इति सः अवदत्, “अहं निश्चयेन यानं इतः गच्छन्तं दृष्टवान्।”
“पीतं यानम्?”
“न—न आसीत् पीतं यानम्। यदि स्मरामि तर्हि वितरणयानम् आसीत्।”
फ्रैङ्क् स्वस्य अधीरतां निगूहितुं प्रयत्नम् अकरोत्।
“अहं रोड्स्टर्-विषये पृच्छामि। पीतः रोड्स्टर्।”
“न तेषु एकः कूप्, हे?” इति समूहस्य वृद्धः पुरुषः सन्देहेन अपृच्छत्।
“न, न कूप्। रोड्स्टर्।”
“रोड्स्टर्, एह्?” इति वृद्धः कृषकः अवदत्। “तत् तेषु यानेषु एकः यत् केवलं द्वे आसने पृष्ठे च लघुः कोष्ठकः अस्ति, एह्?”
“मम चुलबुलः एकं धारयति,” इति समूहस्य अन्यः सदस्यः अवदत्। “सः बेपोर्ट्-नगरे द्वितीयहस्तेन प्राप्तवान्। अहं न कदापि ज्ञातवान् यत् सः एतत् यानं किमर्थं क्रीतवान्, यतः भवन्तः जनाः तस्मिन् याने सह यात्रां कर्तुं न शक्नुवन्ति यावत् ते सर्वे भीषणं संकुलाः भवन्ति। मम मते प्राचीनं पर्यटनयानं सर्वदा श्रेष्ठम्।”
“न अहं त्वया सह सहमतः अस्मि,” इति वृद्धः कृषकः प्रत्यवदत्। “पर्यटनयानं किम् उपयोगि यदि भवन्तः नगरं प्रति धान्यं वहितुम् इच्छन्ति। तेषु एकः लघुः ट्रक् श्रेष्ठः, इति मम मतं सदैव आसीत्। तदा, यदि भवन्तः पिकनिक्-यात्रां कर्तुम् इच्छन्ति तर्हि कुटुम्बं सर्वं पृष्ठे आरोहितुं शक्नोति। भवन्तः एतादृशस्य यानस्य उपयोगं प्राप्नुवन्ति।”
“नहि। पर्यटनयानं इव न किमपि।”
“पर्यटनयानानां क्रयणं अतिशयोक्तिः,” इति अन्यः अवदत्। “मम मते अश्वः शकटं च पर्याप्तम्।”
“तत् एव अहं वदामि,” इति चतुर्थः सहमतः अभवत्।
“कराः यथा सन्ति—”
“गतवर्षस्य फलानि अपि अतिशयेन श्रेष्ठानि न आसन्—”
“अहं वदामि यत् पर्यटनयानं एव एकं वस्तु अद्यतनकाले—”
वादस्य अचानकं परिवर्तनेन आश्चर्यचकितः फ्रैङ्क् व्यर्थं स्वस्य शब्दं श्रावयितुं प्रयत्नम् अकरोत्।
“किन्तु एतत् रोड्स्टर्-विषये?” इति सः अपृच्छत्। “किम् भवन्तः तत् दृष्टवन्तः?”
किन्तु क्षेत्रे चत्वारः पुरुषाः न शृण्वन्तः आसन्। ते यानानां दोषाणां गुणानां च विषये अतिशयेन जटिले वादे निमग्नाः आसन् ते च युवकं प्रति अधिकं ध्यानं न ददुः।
“अत्र अधिकं समयं व्यर्थं कर्तुं न शक्नोमि,” इति सः स्वयं अवदत्, परावर्तत च। वेष्टने, सः पुनः अवलोकितवान्। एकः कृषिकर्मी स्वस्य मुष्टिं सहकर्मिणः नासिकायाः अधः कम्पयन् आसीत्, अन्यौ द्वौ च उग्रे वादे निमग्नौ आस्ताम्। तेषां स्वराः घासक्षेत्रे मन्दे ग्रीष्मप्रातः प्रसरन्तः आसन्।
“प्रतिभाति यत् त्वं किमपि आरब्धवान्,” इति जोः हसन् अवदत्, यदा तस्य भ्राता मोटरसाइकलं प्रति प्रत्यागतवान्।
“अहं निश्चयेन आरब्धवान्। केवलं तान् अपृच्छं यदि ते पीतं रोड्स्टर् दृष्टवन्तः इति, ते च कृषकस्य कृते श्रेष्ठं यानं किम् इति विषये युद्धं कर्तुम् आरब्धवन्तः।”
“किन्तु ते रोड्स्टर् न दृष्टवन्तः?” इति चेट् अपृच्छत्।
“न मन्ये। यदि ते दृष्टवन्तः तर्हि मम कथयिष्यन्तः आसन्। मन्ये यत् ते कार्यं त्यक्तुं बहानां प्राप्तवन्तः।”
“भव्यः, तर्हि वयं स्वस्य मार्गं गन्तुं श्रेयः। वयं अधिकं समयं व्यर्थं कृतवन्तः।”
इति, यदा चत्वारः कृषिकर्मिणः क्षेत्रे उच्चैः वादं कुर्वन्तः आसन्, यः वादः भोजनसमयपर्यन्तं निश्चयेन चलिष्यति, त्रयः युवकाः पुनः रक्तकेशस्य यानचोरस्य अनुसरणे प्रस्थितवन्तः।
ते बेपोर्ट्-नगरं प्रति गच्छन्तः आसन् यदा ते मार्गे एकां कन्यां गच्छन्तीं दृष्टवन्तः। तस्याः रूपे किमपि परिचितम् आसीत्, यदा च ते समीपं गतवन्तः तदा फ्रैङ्क्-स्य मुखं प्रकाशितम् अभवत्, यतः सः कन्यां कैली शॉ इति ज्ञातवान्, या बेपोर्ट्-महाविद्यालये तस्य स्वस्य कक्षायां आसीत्। महाविद्यालयस्य सर्वासु कन्यासु कैली एव फ्रैङ्क्-स्य सर्वाधिकं प्रशंसिता आसीत्। सा सुन्दरी कन्या आसीत्, कपिशकेशा कपिशनेत्रा च, सदा सुसज्जिता, तीव्रा च उत्साहपूर्णा च आसीत्।
यदा युवकाः स्वस्य मोटरसाइकलानि स्थगितवन्तः, फ्रैङ्क् दृष्टवान् यत् कैली स्वस्य सामान्ये प्रसन्ने च उत्साहपूर्णे मनोभावे न आसीत्। एकस्य बाहुः अधः सा पार्सलं धारयन्ती आसीत् यत् स्पष्टतया अनबद्धं जातं आसीत् तस्य च कागदः अतिशयेन विदीर्णः आसीत्। तस्याः मुखं दुःखितं आसीत् प्रतिभाति च यत् सा रोदितवती आसीत्।
कैली उन्नतं दृष्ट्वा, युवकान् ज्ञात्वा, तेषां प्रति धावितवती।
“सः भीषणः पुरुषः!” इति सा रुदती अवदत्, यावत् ते तां किम् समस्या इति पृच्छितुं समयं न प्राप्तवन्तः। “सः मम पार्सलं अतिक्रम्य प्रायः सर्वाणि केकानि जेली च यानि अहं मिसेस् विल्स्-प्रति आनयन्ती आसम् तानि सर्वाणि भग्नानि अकरोत्!”
इति सा विदीर्णं पार्सलं प्रदर्शितवती। फ्रैङ्क् ज्ञातवान् यत् कैली, या उदारा सदहृदया च कन्या आसीत्, विधवायाः मिसेस् विल्स्-प्रति लघूनि स्वादूनि आनयन्ती आसीत्, या बेपोर्ट्-नगरस्य सीमायां निवसन्ती आसीत्।
अधुना सः दृष्टवान् यत् पार्सलं भग्नं जातं आसीत् यतः केवलं एकं जेली-पात्रं केचन केकाः च अक्षताः आसन्।
“कः पुरुषः, कैली?” इति सः अपृच्छत्। “किम् अभवत्?”
“सः मम पार्सलं अतिक्रम्य गतवान्!” इति तदा कैली चेट् मोर्टन् दृष्टवती, सा च तं प्रति मुखं वक्रीकृतवती। “सः तव मित्रम् आसीत्, चेट् मोर्टन्, यतः सः तव यानं चालयन् आसीत्!”
“मम यानम्!” इति चेट् आश्चर्यचकितः अभवत्।
“तव पीतः रोड्स्टर्। सः एतं मार्गं अतिशयेन वेगेन चालयन् आसीत् यत् अहं भीता अभवं मम च पार्सलं त्यक्तवती। तदा सः तत् अतिक्रम्य गतवान्।”
“किन्तु, कैली, सः एव पुरुषः यं वयं अन्विष्यन्तः आस्मः!” इति फ्रैङ्क् शीघ्रं अवदत्। “चेट्-स्य यानं चोरितम् अस्ति!”
“भव्यः, यः कश्चित् तत् चोरितवान्, सः इतः दशमिनटात् पूर्वं गतवान्,” इति कन्या अवदत्। “सः च उन्मत्तः आसीत्—तस्य चालनशैल्या।”
“भव्यः, तर्हि वयं तस्य पदचिह्नेषु एव आस्मः!” इति फ्रैङ्क् अवदत्। “सः बेपोर्ट्-नगरं प्रति गतवान् अवश्यम्।”
“सः तस्य दिशायां गच्छन् आसीत्,” इति कैली तान् अवदत्। “किन्तु येन वेगेन सः गच्छन् आसीत्, तेन वयं तं धर्तुं कठिनं प्रयत्नं करिष्यामः। हे चेट्, अहं तव यानं चोरितं इति अतिशयेन खिन्ना अस्मि।”
“चिन्तां मा कुरु। वयं तत् प्रत्यानेष्यामः,” इति चेट् गम्भीरं प्रत्यवदत्।
“किम् त्वं गृहं प्रति गच्छसि, कैली?” इति फ्रैङ्क् अपृच्छत्।
“न, अहं मिसेस् विल्स्-स्य स्थानं प्रति गच्छामि। भवन्तः मां उपरि चालयितुं चिन्तां मा कुर्वन्तु। केवलं कतिपयाः गजाः दूरे सन्ति। अहं जानामि यत् भवन्तः तं भीषणं पुरुषं अनुसर्तुं उत्सुकाः सन्ति।”
“वयं तं अनुसरिष्यामः, निश्चयेन!” इति फ्रैङ्क् अवदत्, यदा मोटरसाइकलानि गर्जितवन्तः।
ते कन्यां प्रति विदायं दत्त्वा, बेपोर्ट्-नगरं प्रति स्वस्य मार्गे प्रस्थितवन्तः, कैली च मिसेस् विल्स्-स्य गृहं प्रति स्वस्य यात्रां अनुवर्तयन्ती, केकानां जेली-च अवशेषैः सह येषु सा अधिकं समयं सावधानं च व्ययितवती आसीत्।
ते बेपोर्ट्-नगरस्य मुख्यमार्गं प्रति गतवन्तः, सीधं पुलिसस्थानकं प्रति अगच्छन्, यत्र ते चेट्-स्य यानस्य चोरीं चोरस्य च वर्णनं निवेदयितुम् इच्छन्तः आसन्, यत् ते मन्यन्ते यत् सः रक्तकेशः पुरुषः आसीत् यः फ्रैङ्क् जोः च तीरमार्गे अतिक्रम्य गतवान् आसीत्।
किन्तु यदा ते पुलिसस्थानकं प्राप्तवन्तः तदा तेषां कृते अधिकं आश्चर्यम् आसीत्।