तदानीं हार्डी-कुमारौ सन्देहं सोढुं न शक्तवन्तौ। तौ चिन्तितवन्तौ यत् तयोः पिता एकदिनमात्रं गमिष्यति, परं द्विदिनानि, त्रिदिनानि, अन्ते च सम्पूर्णः सप्ताहः अगच्छत्, श्रीमतः हार्डीतः न्यूयार्क्-नगरात् लघुलेखः आगतः यस्मिन् सः स्वस्थः इति उक्तं यत् च प्रकरणं सुलभं नास्ति इति च, तौ निराशौ अभवताम्।
“यदि पिता चोरं न गृह्णाति, तर्हि कोऽपि न गृह्णाति,” इति जोः दृढतया अवदत्, “अहं चिन्तयामि यत् पिता अपि अस्मिन् प्रकरणे पतति।”
“सः स्वयं स्वीकरोति तावत् प्रतीक्षस्व,” इति फ्रैङ्क् सूचितवान्। “यद्यपि अहं त्वां कथयामि यत् अहं स्वयं आशावान् नास्मि।”
फ्रैङ्कस्य चिन्तितः भावः अनवलोकितः नासीत्। कैली शॉ तस्य चिन्तां अवलोकितवती। एकाधिकवारं, यदा सा तं प्रसन्नतया स्मितं कृतवती यदा तौ विद्यालयस्य प्रकोष्ठेषु वा कक्षायां वा मिलितवन्तौ, सः केवलं मनोदुःखेन अङ्गीकृतवान्। कैली अतिसुबुद्धा आसीत् यत् एतत् तां दुःखितां न कृतवती, परं सा चिन्तितवती यत् फ्रैङ्कं किं चिन्तयति। ततः एकदिने अपराह्णे, यदा तौ विद्यालयात् सह गच्छन्तौ, सा तं पृष्टवती।
“फ्रैङ्क, तव मनसि किं वर्तते?” इति सा प्रसन्नतया पृष्टवती। “त्वं सम्पूर्णं सप्ताहं मानव-मेघः इव दृश्यसे।”
“कः, अहम्? अहं नावलोकितवान्,” इति फ्रैङ्कः गुरुतया उक्तवान्।
“आम्, त्वम्!” इति सा तस्य निर्जीवं स्वरं अनुकृतवती। “त्वं पूर्वं प्रसन्नः आसीः। किं समस्या? अहं साहाय्यं कर्तुं न शक्नोमि किम्?” इति सा उत्सुकतया तं अवलोकितवती।
फ्रैङ्कः शिरः अचालयत्।
“न, त्वं साहाय्यं कर्तुं न शक्नोषि, कैली। एतत् स्लिम्-विषये अस्ति।”
“स्लिम् रॉबिन्सन्! आम्! किं तत् अतिदुःखदं नासीत्?” इति कैली शीघ्रं सहानुभूतिं प्रदर्शितवती। “सः विद्यालयं त्यक्तवान्। ते मां कथयन्ति यत् सः कार्यं करोति।”
“किराणासामग्री-विक्रयालये।”
“सः च वकीलः भवितुम् इच्छति स्म!”
“अहं तेन सह प्रातः वार्तालापं कृतवान्। सः प्रतिजानाति यत् सः स्वकर्मणि प्रसन्नः अस्ति, परं अहं ज्ञातवान् यत् सः पुनः विद्यालयं गन्तुम् इच्छति। अहं तस्य विषये अतिदुःखितः अस्मि। एतत् सर्वं तस्य दुर्भाग्यपूर्ण-टावर-चोरी-कारणात्!”
“परं कोऽपि न विश्वसति यत् श्रीमान् रॉबिन्सन् एतत् कृतवान्!”
“निश्चयेन न। हर्ड् अप्पल्गेट्-व्यतिरिक्तं कोऽपि न। परं यावत् ते कं चोरं न गृह्णन्ति, तावत् श्रीमान् रॉबिन्सन् निरुद्योगः अस्ति, कोऽपि च तं नियोजयति।”
“किं तत् अतिदुःखदं नास्ति? अहं पौलां तेस्सीं च श्रीमतीं रॉबिन्सन् च द्रष्टुं गच्छामि। ते कुत्र निवसन्ति?”
फ्रैङ्कः कैली-मते पत्तां दत्तवान्। तस्याः नेत्राणि विस्फारितानि अभवन्।
“अहो! सः नगरस्य दरिद्रतमेषु प्रदेशेषु अस्ति! फ्रैङ्क, अहं न ज्ञातवती यत् एतावत् दुःखदं अस्ति!”
“अस्ति—चेद् श्रीमान् रॉबिन्सन् शीघ्रं कार्यं न प्राप्नोति, तर्हि अधिकं दुःखदं भविष्यति। स्लिमस्य आयः परिवारं पालयितुं न शक्नोति।”
“किं श्रीमान् रॉबिन्सन् निर्दोषः इति सिद्धः भविष्यति?”
“एतत् एव मां चिन्तयति। पिता प्रकरणे कार्यं करोति।”
“तर्हि त्वं किं चिन्तयसि?” इति कैली विजयोत्साहेन अवदत्। “अरे, एतत् सर्वं निर्णीतं भविष्यति। तव पिता सर्वं कर्तुं शक्नोति!”
“अहम् अपि तथा चिन्तयामि स्म। परं इदानीं सः अवरुद्धः अस्ति।”
“किं समस्या?”
“सः न्यूयार्क्-नगरं गतवान् सप्ताहात् पूर्वं कैश्चित् सूचनाभिः याः जोः अहं च निश्चितवन्तौ यत् एतत् प्रकरणं निर्णीतं भविष्यति, परं अद्यावधि तस्मात् किमपि न श्रुतवन्तौ, केवलं ज्ञातवन्तौ यत् प्रकरणं तस्य अपेक्षया कठिनं अस्ति।”
“परं सः त्यक्तवान् नास्ति, न वा?”
“आम्—न—न—”
“तर्हि त्वं किं चिन्तयसि, मूर्ख? यदि तव पिता प्रकरणं त्यक्तवान्, तर्हि चिन्तायाः कारणं स्यात्। यदि सः अद्यापि कार्यं करोति, तर्हि सदैव आशा अस्ति।”
तौ किञ्चित् कालं मौनं गतवन्तौ।
“चल, रॉबिन्सन्-परिवारं द्रष्टुं गच्छामः,” इति कैली अकस्मात् अवदत्।
“अहं गन्तुम् इच्छामि, परं—अहं किञ्चित्—तथैव—त्वं जानासि—”
“त्वं चिन्तितवान् यत् तेषां लज्जा भविष्यति। न, न भविष्यति। अहं पौलां तेस्सीं च जानामि, ते तादृशाः न सन्ति। ते मैत्रीपूर्णं भेटं प्रशंसिष्यन्ति।”
फ्रैङ्कः सन्दिग्धः अभवत्। सः स्वकीय-वयसः स्वाभाविकं लज्जाशीलः आसीत्, सः च रॉबिन्सन्-परिवारं तेषां नूतने गृहे द्रष्टुं अस्वस्थः आसीत्, यतः सः ज्ञातवान् यत् ते अधुना दरिद्रावस्थायां सन्ति, ते च तेषां पूर्वमित्राणां समक्षं स्वकीयां दुर्दशां दर्शयितुं न इच्छन्ति। परं कैली-वचनैः सः निर्भयः अभवत्।
“साधु। अहं गमिष्यामि। परं बहुकालं न तिष्ठामः।”
“न तिष्ठामः। अहं भोजनकालात् पूर्वं गन्तव्या। वयं केवलं तेषां गृहे गच्छामः यत् ते जानीयुः यत् वयं तेषां विषये विस्मृताः न स्मः।”
“अहं चिन्तितवान् यत् त्वं तेषां गृहे गन्तुम् इच्छसि?”
“आम्, परं अहं मनः परिवर्तितवती। अहं त्वां सह गन्तुम् इच्छामि।”
फ्रैङ्कः एकं गच्छन्तं रथं आहूतवान् यः रॉबिन्सन्-परिवारस्य नगरस्य प्रदेशं गच्छति, तौ च तस्मिन् आरूढौ। दीर्घः प्रयाणः आसीत्, नगरस्य मार्गाः दरिद्रतराः अभवन् यदा तौ बेपोर्ट्-नगरस्य उपान्तं प्राप्तवन्तौ।
“एतत् अत्याचारः, एवं तत् अस्ति!” इति कैली अकस्मात् अवदत्। “श्रीमती रॉबिन्सन् कन्याश्च सर्वदा सुखेन निवसन्ति स्म! इदानीं ते इतः दूरे निवसन्ति! अहं आशां करोमि यत् तव पिता तं चोरं गृह्णातु यः एतां चोरीं कृतवान्!”
तस्याः नेत्राणि प्रज्वलितानि अभवन्, सा च क्षणं यावत् अतिक्रुद्धा दृश्यते स्म यत् फ्रैङ्कः हसितवान्।
“त्वं तस्य न्यायाधीशः जूर्यश्च भवितुम् इच्छसि, न वा?” इति सः हसितवान्।
“अहं तं शतवर्षाणि कारागृहे स्थापयेयम्!”
यदा तौ रॉबिन्सन्-परिवारस्य मार्गं प्राप्तवन्तौ, तदा तौ ज्ञातवन्तौ यत् सः मार्गः तेषां अपेक्षया अधिकं दरिद्रः आसीत्। संकीर्णमार्गस्य उभयतः दरिद्राः कुटीराः पतिताः गृहाश्च आसन्, चिथडिताः बालकाः च मार्गे क्रीडन्ति स्म। मार्गस्य अन्ते तौ एकं लघुं अनलिप्तं गृहं प्राप्तवन्तौ यत् परिसरेऽपि स्वच्छं दृश्यते स्म। कुन्तालः सुधारितः आसीत्, उद्यानं च स्वच्छं कृतम् आसीत्।
“एतत् तेषां गृहम्,” इति फ्रैङ्कः अवदत्। “एतत् सम्पूर्णमार्गस्य स्वच्छतमं स्थानम् अस्ति।”
पौला तेषां द्वारं आहूतवती। तस्याः मुखं प्रसन्नतया प्रकाशितम् अभवत् यदा सा तान् अतिथीन् अपश्यत्।
“फ्रैङ्क् कैली च!” इति सा उक्तवती। “त्वं अस्मान् द्रष्टुम् आगतवान्! आगच्छ। वयं एकान्तेन म्रियामहे। अस्माकं स्थानान्तरितानां पश्चात् कोऽपि नागतवान्।”
कैली फ्रैङ्कं विजयोत्साहेन अवलोकितवती, सा च कण्ठेन उक्तवतीः
“अद्य! न उक्तवती किम् यत् ते प्रसन्नाः भविष्यन्ति?” इति तौ गृहं प्रविष्टवन्तौ।
तौ श्रीमत्या रॉबिन्सन्-मात्रा स्नेहपूर्णं गौरवेण, तेस्स्या च बालिकायाः प्रसन्नतया स्वागतं प्राप्तवन्तौ। श्रीमती रॉबिन्सन् तौ तादृक् गौरवेण स्वीकृतवती यत् यदि तौ टावर्-मान्सन्-गृहे आगतवन्तौ तर्हि अपि तादृक् एव। फ्रैङ्कः स्वयं आश्चर्यचकितः अभवत् यत् सः चिन्तितवान् यत् एते सज्जनाः स्वकीयां दुर्दशां स्वपूर्वमित्रेभ्यः दर्शयितुं लज्जिताः भविष्यन्ति।
“वयं बहुकालं न तिष्ठामः,” इति कैली व्याख्यातवती। “परं फ्रैङ्क् अहं च चिन्तितवन्तौ यत् वयं त्वां कथं स्थिताः इति द्रष्टुं आगच्छामः।”
“वयं सर्वे स्वस्थाः स्मः—एतत् एकं कृपा यत् कृतज्ञाः भवितुं शक्नुमः,” इति श्रीमती रॉबिन्सन् उत्तरं दत्तवती। “पेरी कार्यं करोति। अहं जानामि यत् त्वं जानासि।”
“श्रीमान् रॉबिन्सन्?” इति फ्रैङ्कः पृष्टवान्।
सा शिरः अचालयत्।
“न अद्यापि।” श्रीमती रॉबिन्सन्-मातुः ओष्ठौ कम्पितौ अभवताम्। “तस्य कृते अतिकठिनम् अस्ति,” इति सा अवदत्। “प्रशंसापत्रं विना, त्वं जानासि। एतत् प्रतीयते यत् सः अन्यं नगरं गन्तुं शक्नोति कार्यं प्राप्तुम्।”
“त्वां च इह त्यक्तुम्?”
“आम्। वयं किं कर्तव्यं न जानीमः।”
“एतत् अत्यन्तं अन्यायपूर्णम्!” इति पौला क्रुद्धा अभवत्। “पिता तस्य दुर्भाग्यपूर्ण-चोरी-विषये किमपि न कृतवान्, तथापि सः एतस्य दुःखं प्राप्नोति!”
“किं तव पिता—किमपि—अवगतवान्—अद्यापि, फ्रैङ्क्?” इति श्रीमती रॉबिन्सन् सन्दिग्धतया पृष्टवती।
“क्षम्यताम्,” इति फ्रैङ्कः स्वीकृतवान्। “वयं तस्मात् न श्रुतवन्तः। सः न्यूयार्क्-नगरं गतवान् कैश्चित् सूचनाभिः अनुसृत्य। परं अद्यावधि किमपि नास्ति। निश्चयेन, सः प्रकरणे न्यूनः न भवति।”
“वयं अल्पं आशां कर्तुं शक्नुमः यत् सः श्रीमन्तं रॉबिन्सन् निर्दोषं सिद्धयितुं शक्नोति। सम्पूर्णं प्रकरणं गूढम् अस्ति।”
“अहं तस्य विषये चिन्तितुं त्यक्तवती,” इति तेस्सी अवदत्। “यदि एतत् निर्णीतं भवति, तर्हि सर्वं सुखदं भविष्यति। यदि न भवति—वयं न क्षुधिताः मरिष्यामः, पिता च जानाति यत् वयं सर्वे तं विश्वसिमः।”
“आम्, अहं मन्ये यत् एतस्य विषये वार्तालापः अधिकं लाभदायकः नास्ति,” इति श्रीमती रॉबिन्सन् सहमतवती। “वयं सर्वं पूर्णतया विचारितवन्तः, अतः अधिकं किमपि वक्तुं नास्ति।”
ततः, मौनसहमत्या, विषयः परिवर्तितः, तेषां निवासस्य शेषं समयं फ्रैङ्क् कैली च विद्यालयस्य विषये वार्तालापं कृतवन्तौ। श्रीमती रॉबिन्सन् कन्याश्च तौ भोजनकालं यावत् तिष्ठितुं आमन्त्रितवन्तः, परं कैली आग्रहं कृतवती यत् सा गन्तव्या। यदा तौ गतवन्तौ, तदा तौ निकटभविष्यत्काले पुनः भेटं कर्तुं वचनं दत्तवन्तौ। केवलं एकवारं पुनः तेषां हृदयस्य निकटतमः विषयः उत्थापितः, तदा यदा श्रीमती रॉबिन्सन् फ्रैङ्कं एकान्ते आकृष्टवती यदा सः गच्छति स्म।
“मां एकं वचनं दातुं प्रतिजानीहि,” इति सा अवदत्। “मां ज्ञापय यदा तव पिता आगच्छति—यदि तस्य किमपि समाचारः अस्ति।”
“अहं तत् करिष्यामि, श्रीमति रॉबिन्सन्,” इति बालकः सहमतवान्। “अहं जानामि यत् एतत् सन्देहः तव कृते किं भवति।”
“एतत् भयङ्करम् अस्ति। परं यावत् फेन्टन् हार्डी प्रकरणे कार्यं करोति, तावत् अहं निश्चिता अस्मि यत् एतत् निर्णीतं भविष्यति यदि मानवीयतः शक्यम् अस्ति।”
एतत् च, विषयः विरामं प्राप्तवान्। कैली गृहं यावत् मौनं गतवती। एतत् स्पष्टम् आसीत् यत् सा टावर्-मान्सन्-गूढस्य कारणात् रॉबिन्सन्-परिवारस्य जीवने परिवर्तनं गम्भीरतया प्रभावितवती। स्वाभाविकसहानुभूतिपूर्णहृदया, सा सर्वस्य अन्यायं तीव्रतया अनुभूतवती, सा च फ्रैङ्क्-अपेक्षया अधिकं ज्ञातवती यत् श्रीमती रॉबिन्सन् कन्याश्च टावर्-मान्सन्-गृहात् सुखपूर्णं जीवनं त्यक्त्वा नगरस्य दरिद्रतमे दूरस्थे प्रदेशे निवसन्ति इति किं अर्थः आसीत्।
कैली हार्डी-गृहात् केवलं किञ्चित् दूरे निवसति स्म, फ्रैङ्कः च तां द्वारं यावत् अनुगतवान्।
“अहो!” इति सा स्वकीयं घटिकां अवलोक्य उक्तवती, “षड्वादनात् अधिकः समयः अगच्छत्। अहं भोजनकालात् विलम्बेन आगतवती।”
“अहम् अपि। श्वः द्रक्ष्यामि।”
“निश्चयेन। परं, फ्रैङ्क्—”
“आम्?”
कैली सन्दिग्धा अभवत्, ततः सा तस्य नेत्राणि प्रत्यक्षं अवलोकितवती। “फ्रैङ्क्,” इति सा अवदत्, “यदि तव पिता, कथञ्चित्, एतत् प्रकरणं निर्णीतं न करोति, तर्हि त्वं जोः च निश्चयेन कर्तव्यौ! त्वं निश्चयेन कर्तव्यः! रॉबिन्सन्-परिवारस्य कृते। एतत् तेषां कृते महत्त्वपूर्णम् अस्ति।”
“पिता एतत् न्यूनः न भविष्यति। मा चिन्तां कुरु। जोः अहं च सर्वं साहाय्यं दद्मः।”
तस्य विश्वासः संक्रामकः आसीत्। कैली तत्क्षणं प्रसन्ना अभवत्।
“तर्हि,” इति सा प्रसन्नतया अवदत्, “गूढं निर्णीतं भविष्यति। विश्वस्य त्रयः श्रेष्ठतमाः जासूसाः एतत् प्रकरणे कार्यं कुर्वन्ति। पुनर्दर्शनाय, फ्रैङ्क्।”
एतत् वदन्ती सा लघुतया गृहं प्रविष्टवती।